2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संस्थापक सिक्योरिटीज इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् सितम्बरमासे पोलिट्ब्यूरो-समागमे प्रथमवारं आर्थिककार्यं नियोजितम्, यत् विकासं अपेक्षां च स्थिरीकर्तुं प्रमुखं संकल्पं बोधयति।
सभायां सूचितं यत् - "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं अस्माभिः वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रितव्यं, स्टॉकस्य अनुकूलनं करणीयम्, गुणवत्तायां सुधारः करणीयः, 'श्वेतसूची' परियोजनानां कृते ऋणस्य तीव्रता वर्धनीया, समर्थनं च करणीयम् the revitalization of idle land." "व्यञ्जना तुल्यकालिकरूपेण दुर्लभा अस्ति, यत् सूचयति यत् नीतिस्तरः आवासमूल्यानां पतनेन आर्थिकसामाजिकप्रभावे अधिकाधिकं ध्यानं ददाति।
सभायां सूचितं यत् - "अस्माभिः पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दून् उद्घाटयितुं च प्रयतितव्यम्। अपेक्षा अस्ति यत् भविष्ये वयं मध्यम-दीर्घकालीन-निधिषु विपण्यां प्रवेशाय मार्गदर्शनं करिष्यामः, सूचीकृत-कम्पनीनां गुणवत्तायां सुधारं करिष्यामः, निवेशकानां रक्षणं च करिष्यामः।" अग्रे समर्थनं भविष्यति।
सभायां सूचितं यत् - "अस्माभिः निक्षेप-आरक्षित-अनुपातं न्यूनीकृत्य व्याज-दरेषु दृढं कटौतीं कार्यान्वितव्यम्" इति । चतुर्थे त्रैमासिके रिजर्व-आवश्यकता-अनुपातस्य न्यूनीकरणम् इत्यादिषु समुच्चय-नीतिषु अद्यापि अधिकवृद्धेः स्थानं वर्तते, राज्यपालः पान-गोङ्गशेङ्गः अवदत् यत् "प्रमुख-अन्तर्राष्ट्रीय-अर्थव्यवस्थानां केन्द्रीय-बैङ्कानां तुलने मम देशस्य निक्षेप-आरक्षित-अनुपातस्य अद्यापि किञ्चित् न्यूनीकरणस्य स्थानं वर्तते" इति , तथा च प्रासंगिकपरिस्थित्याधारितं वर्षस्य समाप्तेः पूर्वं रिजर्व-आवश्यकता-अनुपातस्य अधिक-कमीकरणं सम्भवं भवितुम् अर्हति।" ०.२५ तः ०.५ प्रतिशत-बिन्दुपर्यन्तं।”
शोधप्रतिवेदनस्य सम्पूर्णः पाठः यथा अस्ति
सितम्बरमासे पोलिट्ब्यूरो-समागमे प्रथमवारं आर्थिककार्यं नियोजितम्, यत् विकासं स्थिरीकर्तुं अपेक्षां स्थिरीकर्तुं च प्रमुखं संकल्पं बोधयति स्म सामान्यतया मासे एकवारं पोलिट्ब्यूरो-समागमाः भवन्ति, यत्र एप्रिल-जुलाई-डिसेम्बर-मासेषु त्रीणि सभाः मुख्यतया आर्थिकविषयेषु चर्चां कुर्वन्ति, क्रमशः द्वितीयत्रिमासिकस्य, वर्षस्य उत्तरार्धस्य, तदनन्तरवर्षस्य च आर्थिककार्यस्य योजनां कुर्वन्ति परन्तु आवृत्तिः विषयाः च कठोररूपेण निर्धारिताः न सन्ति। २०१६ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के, २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के च केन्द्रीयसमितेः राजनैतिकब्यूरो तृतीयत्रिमासे अर्थव्यवस्थायाः सारांशं कृत्वा अग्रिमपदे आर्थिककार्यकार्यं नियोजयितुं सभाः आयोजितवन्तः परन्तु सेप्टेम्बरमासः प्रथमवारं भवति। २०१३ तमे वर्षात् ११ सेप्टेम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमाः अभवन्, अस्मिन् वर्षे प्रथमवारं आर्थिकविषयेषु चर्चा अभवत् ।
“तात्कालिकतायाः भावः” इति विषये बलं दत्तं जुलैमासात् आरभ्य वृद्धिं स्थिरीकर्तुं वर्धमानस्य दबावस्य कारणेन अस्ति । सभायां सूचितं यत् - "आर्थिककार्य्ये उत्तमं कार्यं कर्तुं उत्तरदायित्वस्य तात्कालिकतायाः च भावः प्रभावीरूपेण वर्धयेत्। अस्माभिः प्रमुखबिन्दून् जप्तव्याः, पहलं च कर्तव्यम्, विद्यमाननीतीः प्रभावीरूपेण कार्यान्वितुं, वृद्धिशीलनीतीनां प्रारम्भार्थं प्रयत्नाः वर्धयितव्याः, प्रासंगिकतायां अधिकं सुधारः करणीयः तथा नीतिपरिपाटनानां प्रभावशीलतां, तथा च समग्रं “वर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च” पूर्णं कर्तुं प्रयतन्ते।
जुलैमासात् आरभ्य अर्थव्यवस्थायाः सम्मुखे त्रीणि नवीनसमस्याः। प्रथमं आर्थिकलक्ष्यसाधनाय अधिकं दबावः भवति । वर्षस्य प्रथमार्धे अर्थव्यवस्थायाः वृद्धिः ५% अभवत्, परन्तु जुलै-अगस्त-मासात् आरभ्य अर्थव्यवस्थायाः मार्जिनस्य दुर्बलता अभवत् तृतीयत्रिमासे आर्थिकवृद्धेः दरः द्वितीयत्रिमासे ४.७% इत्यस्मात् न्यूनः भवितुम् अर्हति सम्पूर्णवर्षस्य कृते ५% आर्थिकवृद्धिं प्राप्तुं दबावः। द्वितीयं, आन्तरिकमागधा अपर्याप्तं भवति, मूल्यानि पुनः दुर्बलाः अभवन् । घरेलुमागधासु केवलं विनिर्माणनिवेशः अद्यापि प्रबलः अस्ति, यदा तु आधारभूतसंरचना, अचलसम्पत्, उपभोगः च सर्वे दुर्बलाः भवन्ति demand, फलतः मूल्यानि दुर्बलतां प्राप्तवन्तः, अगस्तमासे कोर-सीपीआई वर्षे वर्षे ०.३% यावत् निरन्तरं पतति, पीपीआई च वर्षे वर्षे -१.८% यावत् तीव्ररूपेण पतति तृतीयम्, बाह्यस्थितिः परिवर्तिता अस्ति तथा च निर्यातस्य सम्भावनाः अत्यन्तं अनिश्चिताः सन्ति। अस्मिन् वर्षे अर्थव्यवस्थायाः मुख्यः समर्थनः निर्यातः अस्ति प्रथमेषु अष्टमासेषु अमेरिकी-डॉलर्-रूप्यकेषु, आरएमबी-रूप्यकेषु च निर्यातस्य वृद्धि-दराः क्रमशः ४.६%, ६.९% च अभवन् तथापि भविष्ये वयं दुर्बलता-इत्यादीनां अनिश्चित-जोखिमानां सामनां करिष्यामः | विदेशेषु अर्थव्यवस्थासु, व्यापारघर्षणं तीव्रं कृत्वा, अमेरिकीनिर्वाचनं च ।
वित्तम् : वित्तनीतिः कथं वर्धनीया ?
सभायां सूचितं यत् - "वित्तीय-मौद्रिक-नीतीनां प्रतिचक्रीय-समायोजनं वर्धयितुं, आवश्यक-वित्त-व्ययस्य सुनिश्चित्य, तृणमूल-स्तरस्य 'त्रि-गारण्टी-कार्यस्य' प्रभावीरूपेण उत्तमं कार्यं कर्तुं च आवश्यकम् । निर्गन्तुम् आवश्यकम् अस्ति तथा प्रभावं चालयितुं सर्वकारीयनिवेशस्य उत्तमं लाभं ग्रहीतुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-योः उपयोगं कुर्वन्ति" इति ।
वक्तव्यस्य आधारेण न्याय्यं चेत्, जुलैमासे पोलिट्ब्यूरो-समागमस्य तुल्यकालिकरूपेण समीपे अस्ति, यस्मिन् "अतिदीर्घकालीनविशेषकोषबन्धनस्य, स्थानीयसर्वकारस्य विशेषबन्धनस्य च निर्गमने, उपयोगे च" बलं दत्तम् आसीत् राजस्वव्ययस्य प्रगतिम् अपि वर्धयन्तु तथा च पूर्णवर्षस्य बजटलक्ष्यं प्राप्तुं प्रयतन्ते . अस्मिन् वर्षे प्रथमाष्टमासेषु राजकोषीयराजस्वस्य व्ययस्य च वृद्धिदराः क्रमशः -२.६%/+१.५%, बजटलक्ष्यात् ५.९ अंकाः, २.५ अंकाः च न्यूनाः आसन् वयं पूर्वप्रतिवेदनेषु दर्शितवन्तः यत् वित्तवर्षस्य “प्रगतेः ग्रहणं” वर्षस्य प्रथमार्धे १.५% तः वर्षस्य प्रथमार्धे ५.५% यावत् व्ययवृद्धेः वृद्ध्या सह सङ्गच्छते, आधाररेखापरिदृश्यस्य तुलने अधिकव्ययः वर्षस्य उत्तरार्धे वृद्धिदरः ०.१२-०.२७ बिन्दुः भवति, येन वर्षस्य उत्तरार्धे नाममात्रं सकलराष्ट्रीयउत्पादवृद्धिः ०.२२-०.५१ अंकाः भवति
अचलसम्पत् : पतनं त्यक्त्वा स्थिरं कर्तुं अचलसम्पत्त्याः प्रचारं कुर्वन्तु।
सभायां सूचितं यत् - "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं अस्माभिः वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं करणीयम्, वाणिज्यिकगृहनिर्माणस्य गुणवत्तायां सुधारः करणीयः, 'श्वेतसूची' परियोजनानां कृते ऋणस्य तीव्रता वर्धनीया, तथा च निष्क्रियभूमिपुनरुत्थानस्य समर्थनं जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं, अचलसम्पत्त्याः नूतनप्रतिरूपस्य स्थापनां प्रवर्धयितुं भूमिकरं, वित्तीयादिनीतिषु सुधारं कर्तुं च विकासः।"
"पतनं त्यक्त्वा स्थिरं कुरुत" इति अभिव्यक्तिः तुल्यकालिकरूपेण दुर्लभा अस्ति, यत् सूचयति यत् नीतिस्तराः आवासमूल्यानां पतनेन आर्थिकसामाजिकप्रभावे अधिकाधिकं ध्यानं ददति अस्मिन् वर्षे अगस्तमासपर्यन्तं २०२१ तमस्य वर्षस्य मध्यभागे उच्चबिन्दुस्य तुलने ७० नगरेषु नूतनानां सेकेण्डहैण्ड्-गृहाणां च मूल्येषु क्रमशः ८.४%, १४.७% च न्यूनता अभवत् गृहमूल्यानां न्यूनतायाः स्थूल-अर्थव्यवस्थायाः सर्वेषु पक्षेषु प्रमुखः प्रभावः अभवत् प्रथमं, अचल-सम्पत्त्याः उपभोगः निवेशः च प्रत्यक्षतया आर्थिक-वृद्धिं अधः कर्षति चतुर्थं, अपस्ट्रीम तथा डाउनस्ट्रीम अचलसम्पत्कम्पनयः प्रत्यक्षतया प्रभाविताः सन्ति, पञ्चमम्, अस्मात् वित्तीयजोखिमाः प्राप्ताः।
कथं पतनं त्यक्त्वा स्थिरं कर्तव्यम् ? एकतः विपण्यस्य अतितापनपदे मूलप्रतिबन्धकनीतयः रद्दाः कृताः सन्ति ९२४ वित्तीयमन्त्रालयस्य पत्रकारसम्मेलने पूर्वभुगतानस्य न्यूनीकरणम्, व्याजदरस्य न्यूनीकरणम् इत्यादीनां नीतयः प्रवर्तन्ते भविष्ये बंधकव्याजदरेषु अधिककमीकरणाय। अपरपक्षे "वृद्धिं सख्यं नियन्त्रयन्तु तथा च सूचीं अनुकूलयन्तु", किफायती आवासस्य क्रयणस्य, उत्थापनस्य च तीव्रताम् वर्धयन्तु, आपूर्ति-सूची-निराकरणं प्रवर्धयन्तु, तथा च विपण्य-आपूर्ति-माङ्गयोः पुनर्सन्तुलनं त्वरयन्तु
पूंजीबाजारः - पूंजीबाजारं वर्धयितुं ९२४ इत्यनेन सह नीतिरिले निर्मातुं प्रयत्नाः भविष्यन्ति।
सभायां सूचितं यत् - "पूञ्जीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय बाधाः उद्घाटयितुं च अस्माभिः परिश्रमः करणीयः। अस्माभिः सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य समर्थनं करणीयम्, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रचारः करणीयः, लघुमध्यमनिवेशकानां नीतिपरिपाटानां रक्षणार्थं नियमानाम् अध्ययनं प्रवर्तनं च करणीयम्” इति। विगतवर्षद्वये पूंजीबाजारः अधिकाधिकं नीतिगतस्य ध्यानस्य केन्द्रं जातम् अस्ति गतवर्षे जुलैमासे पोलिट्ब्यूरो-समारोहे "पूञ्जीबाजारं सक्रियं कर्तुं निवेशकानां विश्वासं वर्धयितुं च" प्रस्तावः कृतः पूंजीबाजारस्य स्वस्थविकासं प्रवर्धयितुं ग्रहीतव्यम्।" जुलाईमासस्य सभायां "निवेशकानां विश्वासं वर्धयितुं पूंजीबाजारस्य निहितस्थिरतां च सुधारयितुम्।" अस्मिन् सत्रे "पूञ्जीबाजारस्य उन्नयनार्थं प्रयत्नः" इति प्रस्तावः कृतः, यत् अग्रे गतः। व्यावहारिकदृष्ट्या अद्यतनसमर्थनम् अपि सुदृढं जातम् ।
२४ सितम्बर् दिनाङ्के वित्तीयनीतीनां संकुलस्य आरम्भस्य अनन्तरं विपण्यविश्वासः स्थिरः अभवत्, ए-शेयर-विपण्यं च तीव्ररूपेण पुनः उत्थापितवान् प्रभावः स्पष्टः आसीत्, परन्तु विपण्यम् अपि चिन्तितः आसीत् यत् अनन्तरं नीतयः तालमेलं स्थापयितुं न शक्नुवन्ति इति आत्मविश्वासस्य सुधारः पर्याप्तं स्थायित्वं न स्यात्। एषा सभा एषा चिन्ता दूरीकृता, भविष्ये मध्यमदीर्घकालीननिधिनां विपण्यप्रवेशस्य मार्गदर्शने, सूचीकृतकम्पनीनां गुणवत्तायां सुधारणे, निवेशकानां रक्षणे च अधिकं समर्थनं भविष्यति इति अपेक्षा अस्ति
मौद्रिकनीतिः : आरआरआर-कटाहः व्याजदरे-कटाहः च घोषितः, भविष्ये अपि तानि वर्धयितुं शक्यन्ते ।
सभायां सूचितं यत् - "अस्माभिः निक्षेप-आरक्षित-अनुपातं न्यूनीकृत्य व्याज-दरेषु दृढं कटौतीं कार्यान्वितव्यम्" इति । २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलने आरआरआर-कटाहः, व्याज-दर-कटाहः, विद्यमान-बंधक-व्याज-दराः, पूंजी-बाजारस्य समर्थनं च इत्यादीनां विशिष्टनीतीनां कार्यान्वयनस्य घोषणा अभवत् अग्रे पश्यन् चतुर्थे त्रैमासिके रिजर्व-आवश्यकता-अनुपात-कटनम् इत्यादिषु समुच्चय-नीतिषु अधिकवृद्धेः स्थानं अद्यापि अस्ति न्यूनीकर्तुं, तथा च प्रासंगिकशर्तानाम् आधारेण वर्षस्य समाप्तेः पूर्वं समायोजितं भविष्यति” इति आरआरआर ०.२५ तः ०.५ प्रतिशताङ्कपर्यन्तं अधिकं कटौतीं कर्तुं शक्यते।”.