मियुन् जलाशये मत्स्यपालनं आरभ्यते, ५७.५ किलोग्रामभारयुक्तः हेरिंग् "मत्स्यराजः" इति उपाधिं प्राप्तवान् ।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः झाओ लिक्सिन्, वाङ्ग ज़िचेङ्ग च) यदा २५ सितम्बर् दिनाङ्के मियुन् जलाशयः उद्घाटितः तदा आरभ्य सर्वे अस्मिन् वर्षे “मत्स्यराजस्य” जन्मनः प्रतीक्षां कुर्वन्ति २६ सितम्बर् दिनाङ्के बीजिंग-नगरस्य मियुन्-मण्डले मत्स्य-आहार-संस्कृतेः राजा महोत्सवः आयोजितः, ५७.५ पाउण्ड्-भारस्य हेरिंग्-इत्यस्य "मत्स्यस्य राजा" इति उपाधिः प्रदत्ता
एकः प्रेक्षकः राजामत्स्यस्य (हेरिंग् ५७.५ पौण्ड्) भारं स्थले एव अनुभवति स्म । बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
२५ सेप्टेम्बर् दिनाङ्के ०:०० वादने मियुन् जलाशयः मत्स्यपालनस्य स्थगनस्य समाप्तिम् अकरोत्, आधिकारिकतया मत्स्यपालनाय उद्घाटितः च । मियुन् जलाशयस्य व्यापककानूनप्रवर्तनदलेन पूर्वमेव मत्स्यजीविनां उपकरणानां च सख्तनिरीक्षणं कृतम्, मानकानि पूरयित्वा प्रत्येकस्मिन् आउटलेट् मध्ये २१२ मत्स्यनौकाः गोदीं कृतवन्तः, प्रथमजालमत्स्यानां बम्पर-फसलस्य प्रतीक्षां कुर्वन्ति स्म मत्स्यजीविः गुओ क्षियाओचाओ इत्यनेन पत्रकारैः उक्तं यत् सः प्रथमदिने षड्तः सप्तशतानि किलोग्रामपर्यन्तं मत्स्यं गृहीतवान्, यत्र दशकिलोग्रामात् अधिकं मेदःशिरः मत्स्याः अपि गृहीताः।
२६ सितम्बर् दिनाङ्के प्रातःकाले मियुन्-मण्डलस्य ज़ीवेङ्गझुआङ्ग-नगरस्य एकस्मिन् कृषिक्षेत्रे मियुन्-जलाशयात् गृहीताः त्रीणि बृहत्-मत्स्यानि "मत्स्यस्य राजा" इति चिह्नयुक्ते स्टैण्ड्-मध्ये नीलामार्थं स्थापितानि स्थले नीलामस्य ६८०,००० युआन्-रूप्यकाणां धनं सर्वं बीजिंग-मियुन्-जलाशय-संरक्षण-दान-प्रतिष्ठानाय दानं कृतम्, तथा च हुबेई-प्रान्तस्य झुक्सी-मण्डले, आन्तरिक-मङ्गोलिया-देशस्य कुलुन्-बैनर-, लुआनपिङ्ग्-इत्यत्र च मियुन्-मण्डलस्य युग्म-सहायतायाः समर्थनाय जनकल्याण-निधिरूपेण उपयुज्यते स्म हेबेई प्रान्तस्य काउण्टी।
संवाददातारः घटनास्थले एव दृष्टवन्तः यत् बहवः भोजनालयाः पाककौशलस्य स्पर्धां कर्तुं जलाशयमत्स्यभोजनस्य स्तम्भाः स्थापयन्ति स्म । जलाशयमत्स्यस्य पारम्परिकमार्गस्य अतिरिक्तं केषुचित् भण्डारेषु जलाशयमत्स्यैः सह नूतनाः युक्तयः निर्मिताः, केचन भोजनालयाः जलाशयमत्स्यैः सह पक्वान्नं निर्मितवन्तः, केषुचित् हेरिंग्-इत्येतत् पाईरूपेण तप्ताः सन्ति मियुन् समूहस्य मत्स्यनिर्माणविपणनसङ्घस्य अध्यक्षः शान् चाङ्गली पत्रकारैः सह उक्तवान् यत् मोटे आँकडानुसारं मियुन् जलाशयः प्रतिवर्षं कोटिकोटिकिलोग्राममत्स्यस्य उत्पादनं कर्तुं शक्नोति, यतः मियुन् जलाशयस्य जलस्य गुणवत्ता सदैव सख्तजलसंरक्षणस्य अन्तर्गतं द्वितीयश्रेणीं निर्वाहयति मापनं करोति, मत्स्यमांसस्य गुणवत्ता च तुल्यकालिकरूपेण उत्तमः अस्ति, अस्य मृत्तिकागन्धः न्यूनः भवति, बीजिंग-भोजकानां मध्ये अतीव लोकप्रियः अस्ति ।
उद्घाटनसमारोहे कर्मचारिभिः अतिथिभ्यः मियुन् जलाशयस्य मत्स्यसम्बद्धस्य स्थितिः परिचिता। बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
वार्षिकः मत्स्यभोजनमहोत्सवः परितः पर्यटनस्य विकासं अपि चालयति । b&b प्रबन्धकः wang weiying पत्रकारैः उक्तवान् यत् तस्याः b&b इत्यस्य सर्वाणि कक्ष्यानि प्रायः पूर्णतया बुक् कृताः सन्ति अधुना एव बहवः पर्यटकाः ताजाः जलाशयमत्स्यानां प्रयोगाय जलाशयम् आगताः।
खाद्यमहोत्सवे मियुन् जिलासर्वकारेण "हिममूल्यं रक्षतु" इत्यनेन जनानां लाभाय पर्यटनस्य उत्पादः प्रारब्धः तेषु गुबेई जलनगरम्, युन्मेङ्गपर्वतः, चाङ्ग्यु ऐफेई महलम् इत्यादीनां १६ दर्शनीयस्थलानां उत्पादानाम् आन्लाईन-प्रक्षेपणं कृतम् अस्ति . अध्ययनं, मत्स्यजीविनां विशेषतां पर्यटनबुटीकं निर्माति यत् भोजनं, क्रीडा, अवकाशं, मनोरञ्जनं च एकीकृत्य अक्टोबर् मासे मियुनस्य सुन्दरदृश्यानां आनन्दं लभते मार्गः मियुनस्य "युन्शुई होम" विशेषबुटीक बी एण्ड बी ९ नवीनसदस्याः आनयन्ति क्षेत्रे ३३ पर्यन्तम् । मियुन् जिला संस्कृतिपर्यटन ब्यूरो इत्यस्य अनुसारं "युन्शुई होम" उच्चगुणवत्तायुक्तं बी एण्ड बी मैट्रिक्सं निर्मातुं मियुन् मण्डलेन प्रारब्धः एकः प्रभावी उपायः अस्ति, यस्य उद्देश्यं बी एण्ड बी उद्योगस्य मानकानां स्थापनां सुधारं च प्रवर्तयितुं तथा च स्वस्थं व्यापकं च विकासं मार्गदर्शनं कर्तुं वर्तते सांस्कृतिकपर्यटनउद्योगः उपभोक्तृविपण्यं च।
सम्पादक झांग शुजिंग
ली लिजुन् द्वारा प्रूफरीड