पार्किङ्ग-सम्मेलनस्य निर्माणं कृत्वा भिन्न-रङ्ग-वाहन-अनुज्ञापत्राणां स्थापना... गैर-सम्पत्त्याः आवासीयक्षेत्रेषु पार्किङ्ग-समस्यायाः समाधानार्थं निवासिनः "सुवर्णविचाराः" कल्पितवन्तः
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वप्रबन्धितसमुदायेषु निवासिनः सम्पत्तिस्वामित्वं विना पार्किङ्गसमस्यायाः समाधानं कथं कर्तुं शक्नुवन्ति? सितम्बरमासे विद्यालयवर्षे शुआङ्गयुशुडोङ्गली इत्यस्मिन् भवने ३, यत् अनेकेषां विद्यालयानां समीपे अस्ति, तत्र यादृच्छिकपार्किङ्गं, कठिनपार्किङ्गस्थानानि, पार्किङ्गस्थानानि कब्जितुं बहिः वाहनानां चिकित्सालये प्रवेशः इत्यादीनि समस्यानि अभवन्
निवासिनः वार्तालापं कुर्वन्तिशुआङ्गयुशुडोङ्गली इत्यस्मिन् भवनं मार्गस्य सम्मुखं स्वतन्त्रं भवनं सप्ताहदिनेषु सम्पत्तिप्रबन्धनं नास्ति । तदतिरिक्तं भवनं ३ परितः बालवाड़ी, प्राथमिकविद्यालयाः, मध्यविद्यालयाः च अतीव समीपे सन्ति यदा कदापि विद्यालयस्य ऋतुः आगच्छति तदा भवनं नूतनानां किरायेदाराणां स्वामिनः च समूहस्य स्वागतं करिष्यति ये स्वसन्ततिभ्यः विद्यालयं गन्तुं निवसन्ति समुदाये निवासिनः मध्ये बहु गतिशीलता।
डोङ्गलिनान् सामुदायिकसेवास्थानकस्य निदेशकः लियू याङ्गः अवदत् यत् निवासिनः सर्वेषां कृते सामुदायिकद्वारस्य कुञ्जीः सन्ति मूलतः सर्वे स्वयमेव द्वारं उद्घाट्य स्वकारं निक्षिप्य समुदाये प्रविशन्ति स्म, ततः द्वारे तालान् स्थापयन्ति स्म। परन्तु यथा नूतनाः निवासिनः ये स्थितिं न अवगच्छन्ति ते प्रायः स्वद्वाराणि अनलॉक्ड् त्यजन्ति, समुदायः च पार्किङ्गशुल्कं न गृह्णाति, तथैव बहवः बहिः वाहनानि पार्कं कुर्वन्ति केचन स्वामिनः समीपे कार्यं कुर्वतां बाह्यप्राङ्गणस्य निवासिनः प्रत्यक्षतया द्वारस्य कुञ्जीम् अददुः । अधुना मूलतः पर्याप्ताः पार्किङ्गस्थानानि कठिनाः अभवन्, निवासिनः कार्यात् अवतरन् गृहं प्रत्यागत्य प्रायः पार्किङ्गस्थानानि न प्राप्नुवन्ति ।
पार्किङ्गसमस्या अधिका भवति इति दृष्ट्वा निवासिनः समुदायस्य समस्यानां विषये चर्चां कर्तुं चर्चासभां कर्तुं निश्चयं कृतवन्तः। ये निवासिनः चर्चायां उपस्थिताः भवितुम् असमर्थाः आसन् तेषां चर्चायां भागं ग्रहीतुं सुविधायै सभा एकत्रैव ऑनलाइन-अफलाइन-रूपेण आयोजिता।
सभायां निवासिनः अनेकेषां सद्विचारानाम् चर्चां कृतवन्तः। "पार्किङ्गस्थानानां विन्यासस्य अनुकूलनं कृत्वा विद्यमानपार्किङ्गस्थानानां उपयोगस्य दरं प्रभावीरूपेण वर्धयितुं शक्यते। यथा, यदि द्वयोः कारयोः स्वामी समुदाये पुष्पशय्यायाः समीपे स्वकारं पार्कं करोति तर्हि ते स्तब्धरूपेण पार्किङ्गं कर्तुं शक्नुवन्ति, एकं न्यूनं पार्किङ्गं च धारयितुं शक्नुवन्ति अन्तरिक्षम्।" इति निवासी लीमहोदयः अवदत्। "ये निवासिनः पार्किङ्गविनियमानाम् अनुपालनं न कुर्वन्ति, तेषां कृते तत्सम्बद्धानां प्रबन्धनपरिपाटानां समुच्चयः भवितुमर्हति, यत्र दण्डतन्त्रं अपि अन्तर्भवति।" केचन निवासिनः अपि सूचितवन्तः यत् परिसरस्य द्वारकुण्डलानां परिवर्तनेन बाह्यप्राङ्गणस्य निवासिनः बहिष्कृताः भवितुम् अर्हन्ति येषां कुञ्जिकाः सन्ति ।
wechat समूहे चर्चानां वार्तानां च प्रगतिः समन्वययन्तुतदतिरिक्तं स्वामिनः, किरायेदाराणां, आगन्तुकानां च वाहनानां भेदं कर्तुं वाहनस्य अनुज्ञापत्रस्य भिन्नवर्णानां उपयोगः भवति, येन निवासी स्वयंसेवकाः यदा बहिः वाहनानि पार्किङ्गस्थानानि धारयन्ति तदा एकदृष्ट्या भेदं कर्तुं शक्नुवन्ति, अतः परिष्कृतं पार्किङ्गप्रबन्धनं प्राप्यते... निवासिनः सुझावाः were community staff recorded it one by one, सर्वेषां प्रत्येकं द्रव्यं परीक्ष्य अनुमोदनं कृत्वा नूतनः पार्किङ्गसमझौता निर्मितः । सम्प्रति क्रमेण विविधाः पार्किङ्ग-उपायाः कार्यान्विताः सन्ति, प्राङ्गणे पार्किङ्ग-समस्यायाः अपि महती उन्नतिः अभवत् ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : शि युए