समाचारं

चीनीजनमुक्तिसेनायाः अन्तर्राष्ट्रीयसञ्चारप्रतिनिधिमण्डलस्य सैन्यबैण्ड् ब्राजीलस्य राष्ट्रपतिरक्षकसैन्यबैण्ड् च संयुक्तरूपेण प्रदर्शनं कृतवन्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [राष्ट्रीयरक्षामन्त्रालयेन विमोचितः] इत्यस्मात् पुनः प्रदर्शितः;
चीनीजनमुक्तिसेनायाः अन्तर्राष्ट्रीयसञ्चारप्रतिनिधिमण्डलेन ब्राजीलस्य राजधानी ब्रासिलियानगरे "चीनदिवसः" इति कार्यक्रमः आयोजितः प्रतिनिधिमण्डलस्य सैन्यसमूहः ब्राजीलस्य राष्ट्रपतिरक्षकसैन्यसमूहः च संयुक्तरूपेण प्रदर्शनं कृतवन्तः -
"सङ्गीतम् अस्माकं हृदयं संयोजयति"।
चीनीजनमुक्तिसेनायाः अन्तर्राष्ट्रीयसञ्चारप्रतिनिधिमण्डलस्य सैन्यसमूहः प्रदर्शनं करोति । जू जेन्हुआ द्वारा फोटो
२३ सितम्बर् दिनाङ्के स्थानीयसमये ब्राजीलस्य राष्ट्ररक्षामन्त्रालयस्य उच्चरक्षा-अकादमीयाः सभागारस्य बहिः सोपानमञ्चे चीनीयजनमुक्तिसेनायाः अन्तर्राष्ट्रीयसञ्चारप्रतिनिधिमण्डलस्य सैन्यबैण्ड-एककेन "युङ्गोङ्ग क्सुनिन्" इति विषयगीतं वादितम् । from "jurney to the west" प्रायः शतं ब्राजीलस्य प्राथमिकविद्यालयस्य छात्राः मञ्चे उपविष्टाः आसन्।
फ्रेंचशृङ्गस्य, टुबायाः च भव्याः समृद्धाः च शब्दाः नित्यं स्तरिताः भवन्ति, यथा गुरुमसिः विन्यस्तः भवति । सहसा एकः सुओना उच्चैः स्पष्टः च ध्वनितवान्, यथा विद्युत् मेघबाधां विदारयति स्म, अन्यः शब्दः पुनः पुनः आगतः, सहसा परिवर्त्य पुनः उच्चस्वरं प्रति उत्तिष्ठति स्म।
ब्राजीलदेशस्य बालिका एमिली तस्याः पार्श्वे स्थितः बालकः च बाहून् प्रसारयित्वा तराजूभिः सह लयं वादयितुं न शक्तवन्तः सुओना उच्चस्वरैः वादयति स्म, सङ्गीतकारानाम् उत्तमं कौशलं प्रेक्षकाणां तालीवादनं प्राप्तवान् ।
स्वस्य सुओना इत्यनेन प्रेक्षकान् आहतवान् झाङ्ग जियोङ्गः अपि सैक्सोफोनवादकरूपेण कार्यं कृतवान् । सः लेखकं न्यवेदयत् यत् ब्राजील्-देशस्य अस्याः यात्रायाः कृते चीनीयजनमुक्तिसेनायाः सैन्यसमूहस्य संगीतकारः नोरा "युन् गोङ्ग क्सुन यिन" इति विशेषरूपेण रूपान्तरितवान्, प्रदर्शने "अन्तिमस्पर्शं स्थापयितुं" च सुओना इत्यस्य उपयोगं कृतवान्
झाङ्ग जियोङ्गस्य दृष्ट्या अयं कृतिः सन वुकोङ्गस्य जन्मतः, यशः, राक्षसैः सह युद्धं, लक्ष्यसाधना च चतुर्णां भागानां माध्यमेन प्रक्रियां व्यक्तं करोति सुओना इत्यस्य उच्चस्वरस्य समृद्धविविधता च "वुकोङ्गस्य बुद्धिः, शौर्यं," इति सजीवरूपेण चित्रयति सकारात्मकं च मनोवृत्तिः।" न्यायस्य चरित्रम्।"
"वुकोङ्ग्" इत्यनेन सह प्रसिद्धेन चीनीयतुरहीवादकेन वाङ्ग किआङ्ग इत्यनेन वाद्यमानेन "डान्स इन द मूनलाइट्" इत्यनेन प्राथमिकविद्यालयस्य छात्राणां अनुग्रहः अपि प्राप्तः । तुरङ्गस्य शब्दः कदाचित् अण्डन्ते इव मन्दः, कदाचित् जलप्रपातः इव आसीत्, प्रेक्षकाः निरन्तरं ताडयन्ति स्म ।
अकॉर्डियनवादकस्य पान लु इत्यस्य गीतं "अश्वदौडः" कदाचित् भावुकं, कदाचित् शीतलं सुव्यवस्थितं च, अतीव नेत्रयोः आकर्षकं च भवति । यदा ७ सङ्गीतकाराः विशेषप्रदर्शने प्रदर्शनं कृतवन्तः तदा "ब्राजीलस्य जलरङ्गः" इति वक्तुं शक्यते स्म अविरामं प्रशंसितवान् ।
"चीनीसङ्गीतकाराः ऊर्जया परिपूर्णाः सन्ति, तेषां प्रदर्शनं च अनुरागेण परिपूर्णम् अस्ति। पुनः एतादृशाः सहकार्यस्य अवसराः प्राप्नुमः इति आशास्महे।"
सुमधुर चीनीयलोकसङ्गीतात् "जस्मीन", समृद्धसाम्बानृत्य "मित्राः", भव्य "मार्च आफ् स्टील टोरेण्ट्" यावत्, द्वयोः सेनायोः सैन्यसमूहाः एकस्मिन् मञ्चे प्रदर्शनं कृतवन्तः, संयुक्तरूपेण च अनेकानि प्रसिद्धानि गीतानि प्रदर्शितवन्तः क्लाउडियो अवदत् यत्, "एकदा मम समूहसङ्गीतस्य चयनकाले समस्या आसीत्। चीनीसंस्कृतेः चीनीयसौन्दर्यं च प्रदर्शनद्वारा कथं दर्शयितुं शक्यते? अन्ते सङ्गीतेन अस्मान् परस्परं सम्बद्धं कृत्वा एकत्र मिशनं सम्पन्नं कर्तुं शक्यते स्म।
(जनमुक्तिसेना दैनिकं, ब्रासिलिया, सितम्बर् २४, जु जेन्हुआ तथा लिन् चुनिन् इत्यनेन ज्ञापितम्)
प्रतिवेदन/प्रतिक्रिया