2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशे भूमौ आक्रमणस्य अनुकरणीयस्य अभ्यासस्य निरीक्षणं कुर्वन् इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन उक्तं यत् इजरायलसेना सम्प्रति लेबनानविरुद्धं वायुप्रहारं निरन्तरं कुर्वती अस्ति, हिजबुलस्य उपरि आक्रमणं कर्तुं तथा च स्थलीयकार्यक्रमं कर्तुं . सः घोषितवान् यत् इजरायल-सेना लेबनान-क्षेत्रे गभीरं गत्वा येषु ग्रामेषु नगरेषु च प्रविशति यत्र लेबनान-हिजबुल-सङ्घस्य तथाकथित-सैन्य-सुविधाः स्थापिताः सन्ति, तेषु लेबनान-हिजबुल-सशस्त्रैः सह मिलित्वा तान् नाशयिष्यति इति।
चित्र स्रोतः सीसीटीवी न्यूज
इजरायलस्य उत्तरकमाण्डस्य सेनापतिः गोल्डिन् अपि तस्मिन् दिने अभ्यासे भागं गृह्णन्तः इजरायलसैनिकाः अपि अवलोकितवान् यत् उत्तरे इजरायल्-देशस्य सुरक्षा-स्थितौ सम्पूर्णतया परिवर्तनार्थं इजरायल-सेना इदानीं हिज्बुल-सङ्घस्य विरुद्धं युद्धस्य अन्यतमं चरणं प्रविष्टवती अस्ति , इजरायलसेनायाः किमपि कर्तुं आवश्यकता अस्ति अतः लेबनानदेशे भूमौ आक्रमणं कर्तुं पूर्णतया सज्जाः भवन्तु।
समाचारानुसारं तस्मिन् प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घटनेन मध्य-इजरायल-विरुद्धं क्षेपणास्त्र-प्रक्षेपणानन्तरं हलेवी-सङ्घः अपि अवदत् यत् "अद्य हिजबुल-सङ्घः स्वस्य (परिधिं) विस्तारितवान्", अतः इजरायल्-देशः आक्रमणं निरन्तरं करिष्यति "अस्य कारणात् वयं (भूमौ) सज्जतां कुर्मः युक्त्या” इति ।
"एतत् लक्ष्यं प्राप्तुं वयं अभ्यासानां सज्जतां कुर्मः" इति इजरायलसैनिकेभ्यः अवदत् यत् "भवतः सैन्यबूटाः शत्रुक्षेत्रे प्रविशन्ति, येषु भूमिगतमूलसंरचना, मासिंग् प्वाइण्ट्, प्रक्षेपणपट्टिका च सन्ति
इजरायलस्य केचन माध्यमाः अवदन् यत् आगामिषु दिनेषु इजरायलस्य भूसैन्यकार्यक्रमाः आरभ्यन्ते इति। परन्तु केचन इजरायल-माध्यमाः प्रासंगिक-विश्लेषकानाम् उद्धृत्य कथयन्ति यत् यद्यपि इजरायल्-देशः भविष्ये स्थल-कार्यक्रमं प्रारभ्यते इति न निरस्तं भवति तथापि वर्तमानकाले अद्यापि प्रासंगिक-वक्तव्यं लेबनान-हिजबुल-सङ्घस्य परिवर्तनार्थं बाध्यं कर्तुं लेबनान-हिजबुल-सङ्घस्य उपरि अधिकतम-दबावस्य भागः अस्ति रुख।
लेबनानदेशे डब्ल्यूएचओ-प्रतिनिधिः अबूबकरः २४ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत् १७ सितम्बरतः २३ सितम्बरपर्यन्तं लेबनानदेशे प्रायः ५८२ जनानां मृत्युः अभवत्, येषु ४० बालकाः ४ चिकित्साकर्मचारिणः च सन्ति 16 चिकित्साकर्मचारिणः सहितं घातिताः अभवन् । एतावता द्वन्द्वस्य वर्धनस्य परिणामेण १०५,००० तः अधिकाः जनाः विस्थापिताः अभवन् ।
ग्लोबल टाइम्स् इति पत्रिकायाः अनुसारं युद्धात् पलायनार्थं लेबनानदेशात् २४ सेप्टेम्बर्-मासात् आरभ्य भू-बन्दरगाहद्वारा बहुसंख्याकाः जनाः पलायिताः सन्ति
सीरिया-लेबनान-सीमायां स्थिते जदिदा याबुस्-बन्दरे प्रवेशार्थं बहुसंख्याकाः जनाः प्रतीक्षन्ते (फोटोस्रोतः: ग्लोबल टाइम्स्)
ग्रामीणदमिश्कप्रान्तस्य परिवहनविभागस्य अधिकारी आला शेखः अवदत् यत् केवलं २५ तमे दिनाङ्के अस्मिन् बन्दरगाहद्वारा १७,६९२ जनाः सीरियादेशं प्रविष्टवन्तः, येषु १३,८४१ सीरियादेशीयाः, ३,८५१ लेबनानीजनाः च सन्ति पूर्वदिने (२४ तमे) जदिदा याबुस् बन्दरगाहद्वारा ११,००० तः अधिकाः जनाः देशे प्रविष्टाः आसन् ।
सीरियादेशं प्रविष्टुं प्रतीक्षमाणाः जनाः वाहनानि च (फोटोस्रोतः ग्लोबल टाइम्स्)
सहस्राणां जनानां प्रवाहस्य सम्मुखे सीरिया-देशस्य आप्रवासन-ब्यूरो-संस्थायाः सीमाशुल्क-निकासी-दक्षतायाः उन्नयनार्थं अतिरिक्त-जनशक्तिः नियोजितः अस्ति तदतिरिक्तं प्रासंगिकविभागैः आप्रवासीभ्यः पेयजलं, रोटिका च वितरितवती, तदतिरिक्तं केचन स्थानीयवासस्थानानि स्थापयितुं अतिरिक्तं चिकित्साकर्मचारिणः अपि स्टैण्डबाई इत्यत्र आसन्।
जिमु न्यूज इत्यत्र चीन न्यूज सर्विस, सीसीटीवी न्यूज, ग्लोबल टाइम्स् इत्यादीनां संयोजनं कृतम् अस्ति
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।