समाचारं

श्रमिकाः हड़तालस्य धमकीम् अयच्छन्ति, परन्तु फोक्सवैगनस्य तर्कः अस्ति यत् वयं अस्माकं चीनीयप्रतिद्वन्द्वीनां कृते कोऽपि तुल्यः न स्मः, कर्मचारिणां च त्यागस्य आवश्यकता वर्तते

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] कारखानानां बन्दीकरणस्य, छंटनीयोजना इत्यादीनां विषयाणां कारणात् जर्मनीदेशे फोक्सवैगनस्य श्रमिकसङ्घस्य च मध्ये द्वन्द्वाः निरन्तरं तीव्राः भवन्ति

रायटर्स् तथा एजेन्स फ्रान्स-प्रेस् इत्येतयोः समाचारानुसारं स्थानीयसमये २५ सितम्बर् दिनाङ्के फोक्सवैगन-कम्पनी संघेन सह सामूहिकसौदामिकेः प्रथमचक्रस्य समाप्तिम् अकरोत् तथा च संघस्य वेतनवृद्धेः, परिच्छेदस्य विरोधस्य च आग्रहान् स्पष्टतया अङ्गीकृतवान् संघस्य प्रतिनिधिभिः प्रबलं असन्तुष्टिः प्रकटिता, आसन्नहड़तालस्य धमकी च दत्ता । फोक्सवैगनस्य कार्यकारीणां पुनः उक्तं यत् चीनीयकम्पनीभिः इत्यादिभिः प्रतिद्वन्द्वीभिः सह स्पर्धायां कम्पनी हानिम् अनुभवति तथा च "स्थितिः अतीव गम्भीरा अस्ति" तथा च कर्मचारिणः "कम्पनीयां योगदानं दातुं" आह्वानं कृतवन्तः

समाचारानुसारं तस्मिन् दिने त्रिघण्टायाः उष्णविमर्शस्य अनन्तरं फोक्सवैगन-प्रबन्धनस्य जर्मन-धातु-उद्योग-सङ्घस्य (ig metall)-प्रतिनिधिनां च मध्ये प्रथमचक्रस्य सामूहिक-सौदामिकी भग्नवती आईजी मेटल जर्मनीदेशे फोक्सवैगनस्य १,३०,००० कर्मचारिणां हितं प्रतिनिधियति ।

फोक्सवैगनसमूहेन स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितं यत् फोक्सवैगनः "इण्टर्न्-द्वैशिक्षकछात्राणां ७% वेतनवृद्धिः, १७० यूरो-मूलवेतनं च" इति संघस्य अनुरोधं "अङ्गीकुर्वति" इति फोक्सवैगनस्य मुख्यवार्ताकारः आर्ने मेस्विन्केल् इत्यनेन उक्तं यत् "स्थितिः अतीव गम्भीरा अस्ति... अस्माभिः दीर्घकालं यावत् फोक्सवैगनस्य भविष्यस्य व्यवहार्यतायाः प्रतिस्पर्धायाः च रक्षणं कर्तव्यम्। एतत् कर्तुं अस्माभिः व्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते।

"अन्तर्राष्ट्रीयप्रतियोगिभिः अतिक्रान्तस्य जोखिमस्य सामना अस्माकं सम्मुखीभवति, अतः अस्माभिः कार्यवाही कर्तव्या" इति मेस्विन्केल् अवदत्, उच्चनिर्माणव्ययः, विद्युत्वाहनेषु संक्रमणस्य मन्दगतिः, प्रमुखबाजारचीनदेशात् वर्धमानप्रतिस्पर्धा च फोक्सवैगनस्य उपरि दबावं जनयन्ति इति च अवदत् .एकः गुरुः प्रहारः आगतः।