समाचारं

बीजिंग-यातायात-पुलिसः अवकाशदिनेषु मुख्य-एक्सप्रेस्-वे-स्थानकेषु आदेश-निर्वाहं सुदृढं करिष्यति, अवैध-पार्किङ्ग-स्थापनं च सम्यक् करिष्यति |

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर पेई जियानफेई) अद्य बीजिंगनगरस्य अनेकविभागैः राष्ट्रियदिवसस्य अवकाशकाले यातायातसमर्थनविषये पत्रकारसम्मेलनं कृतम् संवाददाता यातायातनियन्त्रणविभागात् ज्ञातवान् यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले यातायातनियन्त्रणविभागः उच्चतमं प्रक्षेपणं करिष्यति -स्तरस्य उपस्थितियोजना यत् सर्वे यातायातसुरक्षापरिहाराः अधिकारिणः यातायातस्य मार्गान्तरणार्थं कर्तव्यनिष्ठाः सन्ति।

बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य जनसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य सूचनाकार्यालयस्य निदेशकस्य ली यिंग् इत्यस्य मते राष्ट्रियदिवसस्य अवकाशकाले अन्तिमसङ्ख्यायुक्तवाहनानां मोटरवाहनानां यातायातप्रतिबन्धः न भविष्यति, यात्रिकाणां कृते निःशुल्कमार्गः च न भविष्यति राजमार्गेषु काराः भवन्ति इति अपेक्षा अस्ति यत् नगरीयनिकुञ्जानि, दर्शनीयस्थानानि, बृहत्व्यापारजिल्हेषु च बहूनां यात्रिकाणां आकर्षणं भविष्यति।

यातायातनियन्त्रणविभागेन पूर्वमेव यातायातसञ्चालनस्य स्थितिः अध्ययनं कृत्वा अवकाशदिनेषु यात्रिकाणां प्रवाहः अधिकः भविष्यति इति अपेक्षा अस्ति उद्यानानां, मनोरमस्थानानां, व्यापारजिल्हानां च परितः यातायातस्य दबावः अधिकः भविष्यति। तस्मिन् समये यातायातनियन्त्रणविभागः उच्चस्तरीयं उपस्थितियोजनां प्रारभते, सर्वे कर्मचारिणः यातायातस्य मार्गान्तरणार्थं कर्तव्यं करिष्यन्ति, तथा च "राजधानी अश्वसेना" तथा च पुलिस टो ट्रकस्य व्यवस्थां कृत्वा मार्गगस्तीं अधिकतमं यावत् सुदृढां करिष्यति, वैज्ञानिकपुलिसप्रयोगं प्रकाशयिष्यति तथा समीपस्थं पुलिसनियोजनं तस्मिन् एव काले दूरस्थदुर्घटनाप्रक्रियाकेन्द्रे पुलिसदक्षतां वर्धयितुं सुरक्षिताः सुचारुमार्गाः च सुनिश्चित्य आसनानि कार्यरताः सन्ति।

यातायातनियन्त्रणविभागः जिंगचेङ्ग, बीजिंग-शाङ्घाई, जिंगजाङ्ग, बीजिंग-हाङ्गकाङ्ग-मकाओ, दगुआङ्ग, जिंगकुन्, जिंगली, जिंगताई इत्यादिषु अपेक्षाकृतं केन्द्रितयातायातयुक्तेषु मुख्येषु द्रुतमार्गस्थानकेषु आदेशनिर्वाहं सुदृढं करिष्यति, अवैधपार्किङ्गस्य सम्यक्करणं करिष्यति, पुलिससफाईयाः व्यवस्थां करिष्यति च प्रमुखखण्डेषु विध्वस्तवाहनेषु सामाजिकनिष्कासनबलेषु च यातायातदुर्घटनानां अथवा भग्नवाहनानां सन्दर्भे यातायातस्य उपरि प्रभावः न्यूनीकर्तुं शीघ्रमेव तेषां निष्कासनं कर्तुं शक्यते।

अवकाशयात्रायाः हॉटस्पॉट्-स्थानेषु यथा नगरस्य समृद्धव्यापारजिल्हेषु, उद्यान-आकर्षणस्थानेषु, बृहत्-स्तरीय-कार्यक्रमेषु च केन्द्रीकृत्य, डायवर्सन-योजनानां निर्माणं, सुधारणं च आधारीकृत्य, लोकप्रिय-आकर्षण-स्थानेषु, अन्तर्जाल-स्थलेषु, अन्येषु क्षेत्रेषु च यथा तियानमेन्-क्षेत्रम्, यूनिवर्सल स्टूडियोज थीम पार्क, गार्डन एक्स्पो, तथा गोंगटी-सानलितुन् क्षेत्रस्य पुलिसबलाः रेड चेक-इनक्षेत्रेषु, देशपार्केषु, चञ्चलव्यापारजिल्हेषु, यातायातस्थानकेषु च तैनाताः भविष्यन्ति येन क्षेत्रीययातायातस्य अनुरक्षणं मार्गदर्शनं च सुदृढं भविष्यति येन उत्तमयातायातव्यवस्था सुनिश्चिता भवति उत्सवकाले नगरं ।