2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के स्थानीयसमये सूडानस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः अमेरिकादेशस्य न्यूयॉर्कनगरे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये संयुक्तराष्ट्रसङ्घस्य महासचिवेन गुटेरेस् इत्यनेन सह विषयेषु केन्द्रीकृत्य वार्ताम् अकरोत् यथा सूडानस्य स्थितिः, सूडानस्य सशस्त्रसङ्घर्षस्य युद्धविरामः च चर्चाः अभवन् ।
△सूडानस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः (वामभागे) संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् च (दक्षिणे)
सूडानस्य स्थितिः निरन्तरं वर्धते इति विषये गुटेरेस् इत्यनेन गभीरा चिन्ता प्रकटिता इति उक्तम्सूडानदेशे सशस्त्रसङ्घर्षस्य देशस्य नागरिकेषु विनाशकारी प्रभावः अभवत्, क्षेत्रीयसङ्घर्षान् च प्रवर्तयितुं शक्नोति. गुटेरेस् इत्यनेन बुर्हान इत्यनेन सह तत्कालं युद्धविरामस्य आवश्यकतायाः विषये चर्चा कृता, संवादस्य वार्तायां च द्वन्द्वस्य समाधानस्य आवश्यकता च।
उभयपक्षेण सूडानदेशे द्रुतं, सुरक्षितं, निर्बाधं च मानवीयं प्रवेशं सुनिश्चित्य सम्पूर्णे सूडानदेशे सर्वेषां नागरिकानां रक्षणार्थं च तत्कालपरिहारस्य आवश्यकतायाः विषये अपि बलं दत्तम्।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी खारतूम-नगरे सूडान-सशस्त्रसेनायाः सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत् । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)