2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना चीन-रूसी-सैन्ययोः मध्ये "उत्तर-संयुक्त-२०२४" इति नौसैनिक-अभ्यासः जापान-सागरे पूर्णतया प्रचलति तथापि चीन-रूसयोः संयुक्तसमुद्री-अभ्यासस्य सम्मुखे एकः देशः किञ्चित् निश्चलतया उपविष्टुं असमर्थः अस्ति .
observer.com इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् जापानी-माध्यमेन दावितं यत् २३ दिनाङ्के चीन-रूसी-संयुक्ते अभ्यासे भागं गृहीत्वा रूसी इलुशिन्-३८-विरोधी पनडुब्बी-गस्त्य-विमानं रेबुन्-द्वीपस्य वायुक्षेत्रे गस्तं कुर्वन् जापानी-वायुक्षेत्रे त्रिवारं "भग्नम्" अभवत् होक्काइडो । १९४५ तमे वर्षे द्वितीयविश्वयुद्धे जापानस्य पराजयानन्तरं सम्भवतः प्रथमवारं जापानीयानां युद्धविमानानां रूसीसैन्यविमानानाम् उपरि "प्रहारः" अभवत् । अस्मिन् विषये जापानस्य कथनम् अस्ति यत् रूसीविमानानि क्रमशः त्रीणिवारं जापानीयानां वायुक्षेत्रे प्रविश्य प्रत्येकं वारं ३० तः ६० सेकेण्ड् यावत् तिष्ठन्ति स्म जापानीविमानं "असह्यम्" रूसीविमानं प्रति तापबम्बं क्षिप्तुं चितवान् तस्मिन् एव काले जापानदेशेन बहुवारं उक्तं यत् तापबम्बक्षेपणं गोलीकाण्डं न भवति अतः "गोलीप्रहारः" इति गणयितुं न शक्यते ।