समाचारं

"लघुप्रबन्धनसमित्याः, बृहत्कम्पनी" इत्यस्य प्रबन्धनप्रतिरूपस्य प्रचारं कुर्वन् हुनान् विकासक्षेत्राणां कृते विशेषरूपेण विधानं कर्तुं योजनां करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 25 सितम्बर(रिपोर्टरः वु गोङ्गदाओ) २५ सितम्बर् दिनाङ्के १४ तमे हुनानप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः १२ तमे सत्रे "हुनानप्रान्तीयविकासक्षेत्रविनियमानाम् (मसौदा)" (अतः परं "विनियमाः (मसौदा)" इति उच्यते) समूहेषु समीक्षा कृता .

प्रान्तीयविकाससुधारआयोगस्य प्रभारी व्यक्तिः अवदत् यत् प्रान्तीयदलसमित्याः प्रान्तसर्वकारस्य च महता ध्यानेन व्यवस्थाभिः च हुनानविकासक्षेत्रस्य निर्माणेन विकासेन च स्पष्टपरिणामाः प्राप्ताः, येन स्वस्थस्य आर्थिकस्य तथा च प्रभावीरूपेण समर्थनं कृतम् अस्ति प्रान्तस्य सामाजिकविकासः । परन्तु तत्सह, अस्य सामना उत्कृष्टसमस्यानां च आव्हानानां च सामनां करोति यथा प्रबन्धनव्यवस्था यस्याः सुधारः करणीयः, विकासक्षेत्राणां प्रशासनविहीनीकरणं यस्य त्वरिततां करणीयम्, औद्योगिकविकासस्य परिमाणं गुणवत्तां च कार्यक्षमतां च यत् आवश्यकम् अस्ति सुधारः भवतु।

यथा, विकासक्षेत्रं स्थापयति जनसर्वकारः, विकासक्षेत्रं प्रबन्धयति जनसर्वकारः, विकासक्षेत्रप्रबन्धनसंस्थाः च मध्ये उत्तरदायित्वं, श्रमविभाजनं च अस्पष्टं भवति, यस्य परिणामेण प्रबन्धनस्य अभावः, दुर्स्थापनं, अतिक्रमणं वा भवति विकासक्षेत्रम् इति । अधिकांशः विकासक्षेत्रः अत्यन्तं प्रशासनिकः भवति । प्रान्ते विकासक्षेत्राणां एकरूपताघटना अत्यन्तं प्रमुखा अस्ति, प्रमुखोद्योगानाम् समानतायाः कारणात् विकासक्षेत्रेषु गम्भीरः संलग्नता अभवत् औद्योगिकपरियोजनानां आरम्भस्य दृष्ट्या गुणवत्तायाः अपेक्षया परिमाणस्य उपरि बलं दत्तं भवति इति स्थितिः अस्ति ।

“विकासक्षेत्राणां प्रबन्धनं अधिकं सुदृढं कर्तुं, सर्वकारस्य, तस्य विभागानां, विकासक्षेत्राणां च व्यवहारस्य मानकीकरणार्थं, विकासक्षेत्राणि आर्थिककार्यं प्रति प्रत्यागन्तुं सुनिश्चित्य, परिचालनतन्त्रेषु नवीनतां कर्तुं, अग्रणी-उद्योगानाम् सुदृढीकरणाय, निवेशस्य गुणवत्तायां, कार्यक्षमतायां च सुधारं कर्तुं आकर्षणं, विकासक्षेत्राणां विकासगुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति एतत् "विनियमाः" इति प्रभारी व्यक्तिः अवदत्।

प्रबन्धनव्यवस्थायाः दृष्ट्या "विनियमाः (मसौदा)" विकासक्षेत्रेभ्यः अधिकारप्रदानार्थं अभिगमव्यवस्थां स्थापयति, यया नगरपालिका-काउण्टी-स्तरस्य सर्वकाराणां तेषां विभागानां च प्रान्तीयजनसर्वकारस्य अनुमोदनं विना विकासक्षेत्रेभ्यः स्वदायित्वं नियुक्तुं निषिद्धं भवति । आविष्ट।

सर्वकारस्य उद्यमानाञ्च पृथक्करणं, प्रबन्धनस्य कार्यालयस्य च पृथक्करणं प्रवर्धयितुं "विनियमाः (मसौदा)" "लघुप्रबन्धनसमितिः + बृहत्कम्पनी" प्रबन्धनप्रतिरूपं प्रवर्धयति, यत्र नियमः अस्ति यत् विकासक्षेत्रप्रबन्धनसंस्था एकं परिचालनं न्यस्तं कर्तुं शक्नोति कम्पनी स्वयं स्थापिता अथवा सार्वजनिकरूपेण आधारभूतसंरचनानिर्माणस्य निवेशप्रवर्धनस्य च उत्तरदायीत्वेन चयनिता निवेशकर्षणं, सम्पत्तिप्रबन्धनं, परियोजनाप्रबन्धनं, परामर्शसेवाः, औद्योगिकविकासः, उद्यमपुञ्जः अन्यव्यापाराः च। विकासक्षेत्रप्रबन्धनस्य निगमसञ्चालनप्रतिरूपं कार्यान्वितुं "विनियमाः (मसौदा)" निर्धारयति यत् योग्यविकासक्षेत्रेषु प्रबन्धनसंस्थायाः स्थापनायाः आवश्यकता नास्ति परिचालनकम्पनी विकासक्षेत्रस्य प्रासंगिकव्यापारस्य, जनानां च उत्तरदायी भवति यत्र विकासक्षेत्रं स्थितं तत्र सर्वकारः प्रासंगिकानि आर्थिकसामाजिकप्रबन्धनकार्यं गृह्णाति।

विकासक्षेत्रस्य एकरूपतां न्यूनीकर्तुं, "टोकरीयां शाकानि चिन्वितुं" निवेशप्रवर्धनस्य च घटनां परिहरितुं, औद्योगिकविकासस्य परिमाणं गुणवत्तादक्षतां च वर्धयितुं "विनियमाः (मसौदा)" निर्धारितं यत् उद्यमाः अथवा विकासक्षेत्रेषु प्रवेशं कुर्वन्तः परियोजनाः निवेशस्य तीव्रता, करस्तरः, परियोजनाव्याप्तिः, पर्यावरणसंरक्षणमानकाः अन्ये च प्रवेशस्थितयः प्रवेशद्वारात् विकासक्षेत्रस्य विकासलक्ष्याणां साकारीकरणस्य गारण्टीं प्रददति।