jd.com "light catering" इत्यस्मिन् स्वस्य टेकआउट्-रणनीतिं वर्धयति, यदा दिग्गजाः तत्क्षणिक-खुदरा-विक्रयणस्य स्पर्धां कुर्वन्ति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीय-अर्थव्यवस्थायाः प्रफुल्लित-विकासेन सह खाद्य-वितरण-उद्योगः सर्वेषां पक्षानाम् स्पर्धायाः नूतनं युद्धक्षेत्रं जातम् ।
२५ सेप्टेम्बर् दिनाङ्के बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता अवलोकितवान् यत् जेडी डॉट् कॉम् इत्यस्य तत्क्षणिकवितरणे नूतनाः परिवर्तनाः अभवन् ।
सद्यः एव अद्यतनं jd.com एप्लिकेशनं miaobei मुखपृष्ठस्य प्रथमपर्दे सेट् भवति तथा च प्रसवस्य श्रेणीषु ताजाः भोजनं, औषधानि, जलपानं, कॉफी तथा दुग्धचाय इत्यादयः सन्ति तदतिरिक्तं, एतत् अपि अस्ति online द्रुतभोजनं बर्गर किङ्ग्, योङ्गे किङ्ग् इत्येतयोः प्रतिनिधित्वं करोति ।
२०२३ तमे वर्षे डौयिन्, वीचैट् च क्रमशः खाद्यवितरणे स्वव्यापारस्य समाप्तेः वार्ताम् अवाप्तवन्तौ । गतवर्षस्य जूनमासे एतत् अपि प्रकाशितम् आसीत् यत् जेडी डॉट कॉमः खाद्यवितरणस्य क्षेत्रे प्रवेशं करिष्यति इति तत्कालीनः जेडी डॉट कॉमस्य खुदरा मुख्यकार्यकारी शिन् लिजुन् इत्यनेन मीडिया सह साक्षात्कारे उक्तं यत् जेडी डॉट कॉम खाद्यवितरणक्षेत्रे प्रवेशस्य सम्भावनायाः अध्ययनं कुर्वन् अस्ति क्षेत्रम्।
जेडी डॉट कॉम इत्यस्य अन्तःस्थैः उक्तं यत् जेडी डॉट कॉम इत्यस्य खाद्यवितरणव्यापारः जेडी डॉट कॉम इत्यस्य अन्तः दीर्घकालं यावत् नियोजितः अस्ति “यदा xin lijun jd.com retail ceo इति नियुक्तः अभवत् तदा सः पूर्वमेव नूतनं खानपानवितरणं यथा लघुभोजनं, कॉफीं नियोजितवान् आसीत् , इत्यादि।"
jd.com इत्यनेन स्वस्य टेकआउट्-व्यापारः वर्धितः, अपि च मार्केट् इत्यनेन नूतनानां खिलाडयः अपि स्वागतं कृतम् । एषः परिवर्तनः स्पष्टतया सूचयति यत् जेडी डॉट कॉम् एकया पेयवितरणसेवायाम् अपि सन्तुष्टः नास्ति, परन्तु खाद्यवितरणक्षेत्रेषु विस्तृतपरिधिषु स्वस्य व्याप्तिम् विस्तारयितुं आरब्धवान् अस्ति
"ई-वाणिज्यम् अन्नवितरणं करोति, खाद्यवितरणमञ्चाः च ई-वाणिज्यं कुर्वन्ति मेइटुआन् अपि स्थानीयजीवने विविधान् अन्तर्जालव्यापारान् निरन्तरं विस्तारयति । प्रत्येकं मञ्चं नूतनव्यापारस्वरूपेषु नूतनराजस्वस्रोतानां विस्तारं कर्तुं प्रयतते तथा च मञ्चस्य समग्रप्रतिस्पर्धायां सुधारं कर्तुं प्रयतते दिग्गजानां मध्ये व्यावसायिकसीमाः अपि निरन्तरं धुन्धलाः भवन्ति।
तत्क्षणं वितरणस्य रणनीतिकस्थानं उन्नयनं भवति, तथा च टेकअवे विन्यासः लघुभोजनं भवति ।
२५ सितम्बर् दिनाङ्के बीजिंग न्यूज शेल् फाइनेन्स रिपोर्टरः जेडी डॉट कॉम एप्लिकेशनं परीक्ष्य ज्ञातवान् यत् तत्क्षणिकं वितरणं मुखपृष्ठस्य प्रथमपर्दे सेट् कृतम् अस्ति तथा च तत्र द्वौ प्रमुखौ प्रवेशद्वारौ सन्ति वितरणवर्गेषु ताजाः खाद्यानि, औषधानि, जलपानं, कॉफी च... milk tea, etc. तदतिरिक्तं फास्ट् फूड् प्रतिनिधिः बर्गर किङ्ग्, योन्घे किङ्ग् च अपि अन्तर्जालद्वारा सन्ति ।
क्षैतिजपर्दे तत्क्षणवितरणक्षेत्रे प्रदर्शिताः प्राथमिकतावर्गाः ताजाः खाद्यविपणयः, आपत्कालीन-डिजिटलः, सुपरमार्केट-सुविधा, कॉफी-दुग्ध-चायः, औषधानि क्रयणकाले तत्क्षणं वितरणं च सन्ति order", इत्यादीनि तेषां उपरि यादृच्छिकरूपेण प्लवमानानि प्रदर्शितानि भविष्यन्ति। अनुदानलाभाः। बर्गर किङ्ग्, योन्घे किङ्ग् इत्यादीनि नवप्रवर्तितानि फास्ट् फूड् भोजनालयाः अस्थायीरूपेण कॉफी, दुग्धचायक्षेत्रे स्थापितानि सन्ति । निश्चिन्ताः ब्राण्ड्-मध्ये लकिन्, कुडी, मिक्सु बिङ्गचेङ्ग् इत्यादयः सामान्यब्राण्ड्-आदयः सन्ति ।
जिंगडोङ्गस्य तत्क्षणिकवितरणक्षेत्रं दर्शयति यत् शीघ्रतमः वितरणसमयः ९ निमेषाः, संवाददातास्थानस्य परितः भण्डारतः वितरणसमयः च प्रायः ३० निमेषाः भवति
jd.com इत्यस्य तत्क्षणवितरणक्षेत्रस्य उपभोक्तृपृष्ठस्य स्क्रीनशॉट्।
अस्मिन् वर्षे ६१८ तमस्य वर्षस्य पूर्वसंध्यायां जेडी डॉट कॉम इत्यनेन स्वस्य तत्क्षणिकखुदराव्यापारस्य व्यापकं उन्नयनस्य घोषणा कृता, "तत्कालवितरणस्य" नूतनं ब्राण्ड्-प्रतिबिम्बं च प्रारब्धम् । jd.com इत्यनेन "jd.com hourly delivery" तथा "jd.com home" इत्येतयोः प्रमुखसेवाद्वयं "jd.com secondary delivery" इति विलीनीकरणं कृतम्, यत् ९ निमेषेषु यावत् शीघ्रं वितरणं प्राप्तुं शक्यते इति दावान् कृतवान्
जेडी डॉट कॉम् बहुवर्षेभ्यः वास्तविकसमयस्य खुदराविपण्ये अस्ति । जेडी दाओजियातः जेडी सुविधाभण्डारपर्यन्तं, अधुना च "तत्कालवितरण"सेवा, जेडी इत्यस्य तत्क्षणखुदराव्यापारः ऑनलाइन-अफलाइन-संसाधनं एकीकृत्य पुनः तत्क्षणखुदरा-विक्रये केन्द्रीक्रियते
अस्मिन् वर्षे आरम्भे जेडी रिटेल् इत्यनेन २०२४ तमे वर्षे त्रीणि अनिवार्यविजययुद्धानि निर्धारितानि, यथा सामग्रीपारिस्थितिकीविज्ञानं, मुक्तपारिस्थितिकीविज्ञानं, तत्क्षणखुदराविक्रयः च । "instant delivery" इत्यस्य नूतनस्य ब्राण्ड् इमेजस्य प्रारम्भः न केवलं jd.com इत्यस्य वास्तविकसमयस्य खुदरा-सम्बद्धानां संसाधनानाम् एकीकरणं करोति यत् एकत्र कार्यं कर्तुं शक्नोति, अपितु प्रत्यक्षतया "घण्टायुगात्" "द्वितीययुगे" उन्नयनं करोति यत्... उपभोक्तृणां मनः।
टेकअवे इत्यादीनां बहुविधवर्गाणां प्रारम्भेण ई-वाणिज्यविशालकायः वास्तविकसमयस्य खुदराविकासस्य उल्लासं जप्त्वा प्रतिस्पर्धां त्वरयन्ति न केवलं वितरणवेगः अधिकं त्वरितः अभवत्, अपितु उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये श्रेणीकवरेजः अपि विस्तृतः विस्तृतः च अभवत्
jd.com इत्यनेन प्रथमवारं खाद्यवितरणस्य प्रयोगः न कृतः।
२०२३ तमे वर्षे डौयिन्, वीचैट् च क्रमशः खाद्यवितरणे स्वव्यापारस्य समाप्तेः वार्ताम् अवाप्तवन्तौ । २०२२ तमस्य वर्षस्य जूनमासे जेडी डॉट कॉम इत्यस्य खाद्यवितरणव्यापारे प्रवेशः अपि प्रकाशितः जेडी डॉट कॉम इत्यस्य खुदरा मुख्याधिकारी शीन् लिजुन् इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् जेडी डॉट कॉम खाद्यवितरणक्षेत्रे प्रवेशस्य सम्भावनायाः अध्ययनं कुर्वन् अस्ति। "यथा वयं कदा तत् कर्तुं आरभेमः, तत् अस्माकं क्षमतायाः उपरि निर्भरं भविष्यति, कदा प्रतिभादलस्य निर्माणं कर्तुं शक्नुमः इति च।"
तस्मिन् समये बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता जेडी डॉट कॉम् इत्यस्मात् ज्ञातवान् यत् प्रथमं जेडी डॉट कॉम केवलं व्यावसायिकपरीक्षणपदे एव आसीत् यत् टेकआउट् व्यवसाये प्रवेशः करणीयः वा, कथं च अग्रे गन्तव्यम् इति अद्यापि व्यावसायिकविश्लेषणसभायां निर्णयः करणीयः , परियोजना च पूर्णतया अन्तिमरूपेण न निर्धारिता।
तदनन्तरं जेडी डॉट कॉम् इत्यस्य खाद्यवितरणसेवा आधिकारिकतया न प्रारब्धा, यद्यपि जेडी डॉट कॉम् इत्यनेन पूर्वं खाद्यवितरणव्यापारस्य कृते तत्कालं वितरणदलं निर्मितम् आसीत् । बीजिंग न्यूज शेल् वित्त संवाददाता ज्ञातवान् यत् रणनीतिकसमायोजनस्य कारणात् जेडी डॉट कॉम इत्यनेन स्वस्य मुख्यव्यापारे ध्यानं दत्तं, व्ययस्य न्यूनीकरणं, दक्षतां च वर्धयितुं चयनं कृतम्, जेडी डॉट कॉम इत्यस्य अन्तः पूर्वं उजागरिताः बहवः नूतनाः व्यवसायाः निलम्बिताः, यत्र सामुदायिकसमूहस्य नेतृत्वे क्रयणव्यापारः अपि अस्ति स्वयं लियू किआङ्गडोङ्गः नीतेः अनुसरणं कृत्वा, समायोजनस्य अन्यकारणानां च कारणात् व्यापारः संकुचितः अस्ति, तथा च टेकअवे व्यवसायः अद्यापि ऑनलाइन न आगतः।
अस्मिन् वर्षे आरम्भात् उपभोक्तृ-उद्योगस्य पुनरुत्थानेन jd.com इत्यस्य लाभस्य सुधारस्य अनन्तरं क्रमेण पुनः पुनः प्राप्तः, अन्तिमेषु वर्षेषु क्रमेण नूतनाः व्यवसायाः पुनः आरब्धाः
"यदा ज़िन् लिजुन् जेडी डॉट कॉम् रिटेल् इत्यस्य मुख्यकार्यकारीरूपेण नियुक्तः आसीत् तदा सः पूर्वमेव लघुभोजनवितरणं, यथा लघुभोजनं, कॉफी इत्यादीन् नियोजितवान् आसीत्।" जिंगडोङ्गस्य अन्तःस्थजनाः बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददातारं प्रति अवदन् यत् जिंगडोङ्गस्य टेकआउट्-व्यापारः दीर्घकालं यावत् आन्तरिकरूपेण नियोजितः अस्ति, यत्र प्रवेशबिन्दुरूपेण कॉफी इत्यादीनां लघुभोजनानां, लघुभोजनस्य च उपयोगं कर्तुं प्रयतते।
वास्तविकसमये खुदरापूञ्जीविन्यासः व्यावसायिकक्रियाः च निरन्तरं भवन्ति इति विशेषज्ञाः सूचयन्ति यत् उद्योगः प्रारम्भिकपदे अस्ति, तस्य सम्यक् मार्गदर्शनस्य आवश्यकता वर्तते।
सम्प्रति इदं प्रतीयते यत् jd.com इत्यनेन एकः अपि टेकअवे-व्यापारः न आरब्धः, खाद्य-पेय-वर्गाः च तत्क्षणिक-विक्रयणस्य अधिकः भागाः सन्ति ।
jd.com इत्यस्य वास्तविकसमयस्य खुदराविक्रये प्रवेशः २०१५ तमे वर्षात् आरभ्य ज्ञातुं शक्यते ।
जेडी डॉट कॉम इत्यनेन २०१५ तमे वर्षे "जेडी होम" सेवा आरब्धा, यत्र उपभोक्तृभ्यः सुपरमार्केट्-सुविधायै, ताजाः फलानि शाकानि च, औषधं स्वास्थ्यं च अन्यवस्तूनि च एकघण्टायाः गृहवितरणसेवाः प्रदातुं दादा एक्स्प्रेस् इत्यस्य उपरि निर्भरं भवति तत्क्षणिकविक्रयक्षेत्रे jd.com इत्यस्य प्रारम्भिकः प्रयासः अस्ति, यस्य उद्देश्यं ऑनलाइन-अफलाइन-संसाधनानाम् एकीकरणद्वारा अधिकसुलभं शॉपिङ्ग्-अनुभवं प्रदातुं वर्तते
२०२१ तमे वर्षे jd.com तथा dada इत्यनेन jd.com retail तथा jd.com daojia इत्येतयोः संसाधनानाम् पूर्णतया एकीकरणाय "jd.com hourly shopping" इति संयुक्तरूपेण आरब्धम् । यदा उपयोक्तारः jd.com app इत्यत्र "hour purchase" इति चिह्नयुक्तानि उत्पादनानि क्रियन्ते तदा ते ३ तः ५ किलोमीटर् दूरे स्थितेभ्यः सहकारीभण्डारेभ्यः निर्यातिताः भविष्यन्ति, एकघण्टायाः अन्तः च वितरिताः भविष्यन्ति।
२०२२ तमस्य वर्षस्य फरवरीमासे जेडी डॉट कॉम इत्यनेन घोषितं यत् सः तत्क्षणिकखुदरा-वितरण-मञ्चे दादा-समूहे स्वस्य धारणाम् वर्धयिष्यति, तस्य भागधारक-अनुपातं ५२% यावत् वर्धयिष्यति, दादा-समूहस्य नियन्त्रण-भागधारकः भविष्यति च
अस्मिन् वर्षे मेमासे jd.com इत्यनेन स्वस्य तत्क्षणिकखुदराव्यापारं व्यापकरूपेण "jd instant delivery" इति उन्नयनं कृतम्, यत् ९ निमेषेषु यावत् शीघ्रं भवतः हस्ते वस्तूनि वितरितुं शक्नोति। बहुकालपूर्वं १७ सितम्बर् दिनाङ्के दादासमूहेन घोषितं यत् जेडी डॉट कॉम इत्यनेन वालमार्ट-सहायककम्पनीयाः दादा-समूहस्य भागस्य क्रयणं सम्पन्नम् अस्ति, दादा-समूहस्य मूल्यं २१.७% उच्छ्रितम् । तस्मिन् एव दिने jd.com इत्यस्य अमेरिकी-समूहस्य मूल्यं अपि १३.९१% वर्धितम् । एतावता jd.com इत्यनेन walmart इत्यस्य स्वामित्वे dada इत्यस्य सर्वाणि भागाः अधिग्रहीताः, येन तस्य shareholding ratio 63.2% इत्येव वर्धितः ।
पूंजीगतक्रियाः दर्शयन्ति यत् जेडी डॉट कॉम स्वस्य विपण्यभागं समेकयितुं विस्तारयितुं च स्वस्य रणनीतिं समायोजयति यत् दादा समूहः निःसंदेहं jd.com इत्यस्य वास्तविकसमयस्य खुदरापट्टिकायाः विन्यासस्य प्रमुखः भागः अभवत्।
अन्तिमेषु वर्षेषु त्वरितविकासगतिना विशालविपण्यक्षमता च सह तत्क्षणिकखुदराविपणनं पुनः ई-वाणिज्यदिग्गजानां कृते स्पर्धां कर्तुं नूतनं युद्धक्षेत्रं जातम् जेडी डॉट कॉम्, ताओबाओ, मेइटुआन् इत्यादीनां प्रमुखानां ई-वाणिज्य-मञ्चानां नूतनवृद्धिः अन्वेष्टुं प्रयत्नरूपेण निवेशः वर्धितः ।
अधुना यावत् taobao app इत्यस्य मुखपृष्ठं संशोधितं अद्यतनं च कृतम् अस्ति, यत्र "hourly delivery" इत्यस्य कृते नूतनं प्रथमस्तरीयं यातायातप्रवेशद्वारं योजितम् अस्ति । jd.com इत्यस्य तत्क्षणिकखुदराव्यापारः पूर्णतया उन्नयनं कृतवान्, "तत्कालवितरणस्य" आरम्भेण, तथा च meituan इत्यस्य फ्लैशविक्रयव्यापारः सामरिकवृद्धिबिन्दुः अभवत्, तस्मिन् एव काले jd.com तथा meituan इत्यनेन ऑनलाइनचिकित्साबीमायाः अनन्तरं स्वप्रतियोगितायाः नवीनीकरणं कृतम् अस्ति औषधक्रयणं जुलैमासस्य प्रथमे दिने एव उपलब्धम् अभवत् । दौयिन् ई-वाणिज्यव्यापारी “douyin·daojia” इति विकसितवान्, तत्र निवसति च ।
एकं उदयमानव्यापारस्वरूपत्वेन, तत्क्षणखुदरा विक्रयणं स्थानीयखुदरा आपूर्तिं प्रति निर्भरं भवति यत् उपभोक्तृणां तत्क्षणिकआवश्यकतानां पूर्तये ऑनलाइन-आदेश-अफलाइन-पूर्तिः च यस्मिन् काले पारम्परिक-ई-वाणिज्य-प्रतिरूपस्य वृद्धिः चरमसीमा अभवत्, तस्मिन् काले तत्क्षण-खुदरा-विक्रयणं " इत्यस्य छलांगं गृह्णाति all things." "गृहं प्राप्तुं" गतिः ई-वाणिज्य-उद्योगस्य नूतनं प्रतिकारकं भवितुम् प्रयतते।
परन्तु अन्तिमेषु वर्षेषु उपभोक्तृभिः व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दत्तम्, येन वास्तविकसमये खुदराव्यापारस्य विकासस्य कठिनता अपि वर्धते । जेडी डॉट कॉम, डौयिन्, एसएफ एक्स्प्रेस् इत्यादीनां प्रमुखाः ई-वाणिज्यकम्पनयः खाद्यवितरणबाजारस्य परीक्षणं कुर्वन्ति यथा विपण्यमागधा, उपयोक्तृआधारः, विपण्यप्रतिस्पर्धा, सामरिकविन्यासः, प्रौद्योगिकीड्राइवः, नवीनताक्षमता च इत्यादीनां व्यापकविचारानाम् आधारेण। खाद्यवितरणव्यापारस्य माध्यमेन एते मञ्चाः न केवलं नूतनानां राजस्वस्रोतानां विस्तारं कर्तुं शक्नुवन्ति, अपितु उपयोक्तृअनुभवं समग्रमञ्चप्रतिस्पर्धां च सुधारयितुम् अर्हन्ति, येन ई-वाणिज्यक्षेत्रे तेषां विपण्यस्थानं अधिकं सुदृढं भवति।
वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः ई-वाणिज्यसंशोधनसंस्थायाः सहायकशोधकः हाङ्ग योङ्गः अवदत् यत् गृहे सर्वस्य युगं त्वरितम् अस्ति, तत्क्षणं खुदराविक्रयणं च निगमपरिवर्तनस्य उन्नयनस्य च नूतनं मार्गं भविष्यति। अधुना अफलाइनविक्रेतारः उपभोक्तृदत्तांशं प्राप्य निर्मातृभ्यः प्रसारयन्ति, येन अर्थव्यवस्थायाः उत्तेजनस्य गतिः अधिका वर्धते । हाङ्ग योङ्गः अपि अवदत् यत् स्मार्ट-रसदः, वास्तविक-समय-खुदरा-विक्रयणं च समन्वित-विकासस्य नूतन-पदे प्रविष्टाः सन्ति, “अधुना वयं वास्तविक-समय-वितरणस्य विकासेन सह वितरण-कर्मचारिणां आवश्यकताः अधिकाधिकाः भवन्ति |. भविष्ये वायरलेस् माध्यमेन मनुष्य-यन्त्र-मानव-रहित-वाहन-इत्यादीनां पद्धतीनां उपयोगेन अभिनव-वितरण-प्रतिरूपणानां माध्यमेन” इति ।
तत्क्षणं खुदरा-विक्रयणस्य विकासाय सर्वकारेण कथं मार्गदर्शनं कर्तव्यम् इति प्रश्नस्य विषये हाङ्ग-योङ्गस्य मतं यत् सम्प्रति तत्काल-खुदरा-उद्योगस्य तदनुरूपं योजना नास्ति, अतः तस्य सम्यक् मार्गदर्शनस्य आवश्यकता वर्तते . तदतिरिक्तं मानकीकरणस्य स्तरं सुधारयितुम् आवश्यकं भवति तथा च तत्सम्बद्धानि मानकानि स्थापयितुं आवश्यकाः ये वास्तविकसमयस्य खुदराविक्रयस्य विकासेन सह सङ्गताः सन्ति । तत्सह, तत्त्वानां रक्षणं वर्धयितुं आवश्यकम्, यत्र अग्रभागस्य गोदामानां, प्रतिभाप्रशिक्षणस्य इत्यादीनां रसदमूलसंरचनानां निर्माणस्य समर्थनं च अस्ति
बीजिंग न्यूज शेल् वित्तस्य संवाददाता चेङ्ग जिजियाओ तथा सम्पादकः चेन् ली मु क्षियाङ्गटोङ्ग इत्यस्य प्रूफरीडं कृतवन्तौ