समाचारं

युशान-मण्डलस्य हुआइयुशान-केन्द्रीय-प्राथमिक-विद्यालयः : सौन्दर्य-शिक्षायाः नूतनं चित्रं रचयितुं परिसरे अमूर्त-सांस्कृतिक-विरासतां प्रविशति (फोटो)

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दूरस्थे पर्वतीयक्षेत्रे स्थितस्य विद्यालयस्य रूपेण हुआइयुशान केन्द्रीयप्राथमिकविद्यालयः सदैव "व्यक्तित्वस्य सम्मानं, विशेषतानां विकासं, व्यापकगुणानां संवर्धनं च" इति शैक्षिकलक्षणस्य पालनम् अकरोत्, "जन-उन्मुखः, प्रथमं गुणवत्ता" इति विद्यालय-सञ्चालन-दर्शनं निर्मितवान् । , तथा च विशेषतापाठ्यक्रमस्य विकासस्य मार्गदर्शनाय "व्यावहारिकं, उद्यमशीलं, "सौहार्दं विकासं च" इत्यस्य उपयोगः, तथा च विशेषतानौकायाः ​​सवारीं कृत्वा विद्यालयः "उच्चगुणवत्ता, विशिष्टता, प्रथमश्रेणी च" विकासं प्राप्तुं समर्थः भवति
गन ओपेरा जियांग्क्सी प्रान्ते एकं स्थानीयं पारम्परिकं नाटकं भवति, यत् राष्ट्रियं अमूर्तं सांस्कृतिकं धरोहरं वर्तते, तथा च चतुर्णां प्रसिद्धानां प्राचीनधुनानां मध्ये एकं जिन्क्सी ग्रामः, हुआइयु टाउनशिपः, युशान् काउण्टी गन ओपेरा इत्यस्य जन्मस्थानेषु अन्यतमम् अस्ति हालवर्षेषु हुआइयुशान् केन्द्रीयप्राथमिकविद्यालयेन "गान्क्सी ओपेरा परिसरे" क्रियाकलापस्य सशक्ततया प्रचारार्थं तथा च स्थानीयलक्षणपाठ्यक्रमस्य "broken jade ganyin" इत्यस्य विकासाय कार्यान्वितुं च एतत् अवसररूपेण गृहीतम्, यत् शिक्षणं मनोरञ्जनेन सह, शिक्षणं शिक्षणेन सह, तथा च संयोजयति अभ्यासेन सह अध्यापनम्।
सांस्कृतिकनिर्माणम्, गन् ओपेरा इत्यस्य वातावरणं निर्माय
गन ओपेरा इत्यस्य सशक्तं सांस्कृतिकवातावरणं निर्मातुं पर्यावरणस्य शैक्षिककार्यं पूर्णं क्रीडां दातुं च विद्यालयः गन् ओपेरा संस्कृतिं परिसरसंस्कृतेः निर्माणे एकीकृत्य छात्राः तत् श्रोतुं द्रष्टुं च शक्नुवन्ति। परिसरे एकः गन् ओपेरा सांस्कृतिकगलियारा अस्ति, यस्मिन् गन् ओपेरा विषये ज्ञानं, विभिन्नानि भूमिकाप्रदर्शनानि, गन ओपेरा क्लबस्य छात्राणां प्रदर्शनेषु भागं गृह्णन्तः छायाचित्राणि च सन्ति तत्र गन ओपेरा कक्षा अस्ति, विद्यालयेन विशेषतया गन ओपेरा वेषभूषाः प्रदर्शनशिरःवस्त्रं च क्रीतवान्, येन ये छात्राः अध्ययनं कर्तुं भ्रमणं च कर्तुं आगच्छन्ति ते वास्तविकवस्तूनाम् माध्यमेन गन् ओपेरासंस्कृतेः कलानां च विषये ज्ञातुं शक्नुवन्ति
गन ओपेरा इत्यस्य प्रसिद्धानां भागानां, गन ओपेरा इत्यस्य विकासस्य इतिहासस्य, विद्यालयस्य गन ओपेरा इत्यस्य क्रियाकलापानाम् इत्यादीनां प्रचारार्थं परिसरस्य रेडियोस्थानकानां, वीचैट् सार्वजनिकलेखानां अन्येषां च वाहकानां पूर्णं उपयोगं कुर्वन्तु। विद्यालयः गन् ओपेरा-क्रियाकलापानाम् एकां श्रृङ्खलां अपि आयोजयति, यथा "विद्यालयस्य प्रथमः पाठः, सुखेन गन-ओपेरा-शिक्षणम्", ""किङ्ग्फेङ्ग-मण्डपस्य" प्रशंसाम्, वृद्धानां सम्मानस्य गुणस्य उत्तराधिकारः च" इत्यादीनि विषय-वस्तुयुक्तानि गन-ओपेरा-क्रियाकलापाः
गन् ओपेरा इत्यस्य आकर्षणेन सह "गान् युन् परिसरः श्वः गायति" इति विद्यालयस्य गीतं निर्मितं गायितं च प्रसिद्धः गन् ओपेरा शिक्षकः हुआङ्ग वेन्क्सी इत्ययं सङ्गीतस्य रचनां कर्तुं आमन्त्रितः अभवत् तथा च तस्मिन् त्रिचरित्रशास्त्रीयं, ताओ ते चिंग्, नागरिकनीतिशास्त्रं च एकीकृतवान् , येन गन् ओपेरा परिसरसंस्कृतेः महत्त्वपूर्णः भागः अभवत् । प्रसिद्धाः गन ओपेरा-मास्टराः अथवा उत्तराधिकारिणः नियमितरूपेण अतिथिशिक्षकरूपेण आमन्त्रिताः भवन्ति यत् ते विद्यालयाय व्यावसायिकज्ञानव्याख्यानानि, प्रदर्शनशिक्षणं, ट्यूशनकार्यं च प्रदास्यन्ति
प्रशिक्षणं प्रथमं स्थापयित्वा अध्यापनदलं स्थापयन्तु
गन ओपेरा शिक्षायाः अध्यापनस्य च “सर्वस्य कृते” इति लक्ष्यं प्राप्तुं सर्वाधिकं समस्या शिक्षकानां अभावः अस्ति । सम्प्रति युशान-मण्डले "युशान-वर्ग-प्रदर्शन-कला" इत्यस्य एकः एव प्रतिनिधि-वारिसः वाङ्ग-मिन्क्सियनः अस्ति, यः छात्राणां शिक्षण-आवश्यकतानां पूर्तये दूरम् अस्ति अतः विद्यालयेन गन ओपेरा शिक्षणशिक्षकाणां दलं स्थापितं, उत्तमपरम्परागतसंस्कृतेः प्रसारार्थं भावुकाः शिक्षकाः सावधानीपूर्वकं चयनं कुर्वन्ति, वाङ्ग मिन्क्सियन इत्यस्मात् शिक्षितुं निश्चितं संगीतमूलं च अस्ति। शिक्षकाः विनयेन शिक्षन्ति, प्रत्येकं वचनं सम्यक् शृण्वन्ति, प्रत्येकं चालनं सावधानीपूर्वकं पश्यन्ति, पुनः पुनः अभ्यासं कुर्वन्ति, स्वकौशलं च सावधानीपूर्वकं निखारन्ति। किञ्चित्कालं यावत् विद्यालयः गणसङ्गीतेन परिपूर्णः आसीत्, सङ्गीतं च प्रवहति स्म ।
द्विशताधिकदिनरात्रयोः परिश्रमस्य अनन्तरं गन ओपेरा-शिक्षकाः गन-ओपेरा-इत्यस्य मूलभूतज्ञानं निपुणाः अभवन्, तेषां प्रशंसायाः, गुञ्जनस्य च कतिपयानि क्षमतानि सन्ति, येन गन-ओपेरा-शिक्षणस्य आधारः स्थापितः गन ओपेरा इत्यस्य शिक्षणं सुनिश्चित्य पाठ्यक्रमस्य निर्माणं हुआइयु केन्द्रीयप्राथमिकविद्यालये गन ओपेरासंस्कृतेः शिक्षणं सुचारुतया कर्तुं शक्यते इति सुनिश्चित्य विद्यालयेन "1+4" पाठ्यक्रमव्यवस्था निर्मितवती, शिक्षाप्रतिरूपे नवीनता कृता, तथा च पञ्चशिक्षाणां एकीकरणं प्राप्तवान्।
"१" इत्यस्य अर्थः अस्ति : राष्ट्रियपाठ्यक्रमं मुख्यशरीररूपेण गृहीत्वा तस्मिन् गन् ओपेरा निहितं कृत्वा । सङ्गीतवर्गे शिक्षकः ओपेरा-पाठ्यक्रमे गन् ओपेरा-इत्यस्य एकीकृत्य छात्रान् गन् ओपेरा-इत्यस्य प्रसिद्धानां टुकडानाम् प्रशंसाम् अकरोत् courses, depicting gan opera facial makeup, designing gan opera costumes, etc. चीनी कक्षायां शिक्षकः छात्रान् गन ओपेरा रेपर्टरी इत्यस्य नाटकानां प्रशंसाम् अकरोत् तथा च चीनीयभाषायाः अद्वितीयं आकर्षणं अनुभवति स्म , कलात्मकं श्रमं च गन ओपेरा इत्यस्य शिक्षणं प्रति विद्यालयस्य अन्वेषणं अभ्यासः च अस्ति यत् विद्यालयाधारितराष्ट्रीयपाठ्यक्रमस्य प्रचारार्थं स्थानीयस्थितीनां छात्रस्थितीनां च अनुकूलनं भवति।
"४" इत्यस्य अर्थः अस्ति : विद्यालयाधारितपाठ्यक्रमं चतुर्पक्षरूपेण गृहीत्वा गन ओपेरा अग्रे सारयितुं। छात्राणां कृते चतुःपक्षीयः पाठ्यक्रमसंरचना निर्मितः अस्ति, यत्र "कथासु गन ओपेरा", "मोकस्य गन्धे गन ओपेरा", "बालस्वरयोः गन ओपेरा", "तालस्य गन् ओपेरा" च सन्ति "कथासु गन ओपेरा" तृतीयश्रेण्यां गन ओपेरा इत्यस्य उत्पत्तिः, इतिहासः, भूमिकाः अन्यज्ञानं च ज्ञातुं प्रस्तावितं भवति, यत् गन ओपेरायां छात्राणां रुचिं संवर्धयितुं भाषाव्यञ्जनक्षमता च केन्द्रीकृत्य अस्ति चतुर्थश्रेण्यां प्रस्तावितं, गन ओपेरा चित्रयितुं शिक्षितुं केन्द्रितं क्रीडायां चेहरे मेकअपः, वेषभूषाः, गन ओपेरा कार्टुन् पात्राणि च पञ्चमे कक्षायां "बालस्वरयोः गन ओपेरा" इति गन ओपेरा इत्यस्य लक्षणं, प्रदर्शनविधिः, गायनधुनाः च अवगन्तुं, गन् ओपेरा सिङ्गस्य क्लासिकगीतानि च ज्ञातुं प्रारब्धम् "gan opera in rhythm" इति सर्वेभ्यः छात्रेभ्यः प्रदत्तं भवति, शिक्षकाः च विद्यालयस्य विद्यालयस्य जिम्नास्टिकरूपेण "gan opera rhythm exercises" इति व्यवस्थां कुर्वन्ति । गन ओपेरा तथा प्रसारणव्यायामस्य संयोजनं न केवलं छात्रान् रुचिपूर्वकं शिक्षितुं ओपेरा-इशारस्य सौन्दर्यं च दर्शयति, अपितु गन ओपेरा-इत्यस्य आकर्षणं अनुभवति, शारीरिकं मानसिकं च सुखं अनुभवति।
शिक्षणस्य रुचिः उत्तेजितुं मञ्चं निर्मायताम्
गन् ओपेरा संस्कृतिः गहनाः सांस्कृतिकाः अभिप्रायः सन्ति येन शिक्षकाः छात्राः च गन ओपेरा इत्यस्य उत्तमतया शीघ्रं च अवगमनं कर्तुं च निपुणतां प्राप्तुं विद्यालयेन युशान् काउण्टी सांस्कृतिककेन्द्रेण सह परस्परसंयोजनं अन्तरक्रिया च तन्त्रं स्थापितं सांस्कृतिककेन्द्रं प्रायः प्रान्तीयस्तरीयं अमूर्तं सांस्कृतिकं आमन्त्रयति शिक्षकप्रशिक्षणं दातुं परिसरं प्रति विरासतां उत्तराधिकारिणः। लोककलाकारानाम् आयोजनं कुर्वन्तु यत् ते पूर्वमेव केषाञ्चन शास्त्रीय-एरिया-समूहानां अंशान्, सेतु-ध्वनिपटलान् च रिकार्ड्-करणाय रिकार्डिङ्ग्-स्टूडियो-नगरं गत्वा तान् श्रव्य-सामग्रीरूपेण कल्पयन्तु यदा छात्राः गायन्ति तदा ते केवलं चयनित-ओपेरा-गीतानि एव गायन्ति, गन्-ओपेरा-शिक्षणस्य कठिनतां न्यूनीकर्तुं गतिं योजयन्ति च ।
यथा यथा पाठ्यक्रमः प्रगच्छति स्म तथा तथा न केवलं शिक्षकाः छात्राः च गन् ओपेरा इत्यस्य प्रेम्णि अभवन्, अपितु मातापितरौ "स्थानीयसङ्गीतस्य ओपेरा इत्यस्य च छन्दस्य" प्रेम्णि अपि अभवन् । मातापितरः स्वसन्ततिं गन ओपेरा इत्यस्य अध्ययने सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयन्ति, समुदायः च विद्यालयस्य संयुक्तशिक्षणे भागं गृह्णाति गन ओपेरा गृहं, विद्यालयं, समाजं च सम्बद्धं सेतुम् निर्माति।
प्रभावं विस्तृतं कुरुत, विविधाः सम्मानाः च प्राप्नुवन्तु
परिसरे gan opera इत्यस्य क्रियाकलापाः तथा पाठ्यक्रमस्य विकासः "broken jade gan yin" इति नूतनयुगे huaiyushan केन्द्रीयप्राथमिकविद्यालयस्य उत्तरदायित्वं उत्तरदायित्वं च प्रतिबिम्बयति विद्यालयः "jiangxi province campus culture characteristic school" इति रेटिङ्ग् कृतः अस्ति -आधारित-विद्यालय-आधारित-शिक्षण-अनुसन्धान-उन्नत-विद्यालय-आदि सामग्रीप्रतियोगिता 2018 gan opera "peony versus medicine" कार्यक्रमः नगरपालिकाप्रदर्शने द्वितीयं पुरस्कारं प्राप्तवान्, विद्यालयः "broken jade ganyin पाठ्यपुस्तक" jiangxi प्रान्तीयद्वारा "द्वितीय उत्कृष्टपाठ्यक्रमस्य" प्रथमपुरस्कारं प्राप्तवान्; शिक्षणं अनुसन्धानं च कार्यालयं of gan opera. २०२१ तमे वर्षे शिक्षामन्त्रालयेन “उत्कृष्टचीनीपारम्परिकसंस्कृतेः उत्तराधिकारार्थं राष्ट्रियप्राथमिकमाध्यमिकविद्यालयानाम् तृतीयसमूहस्य” अन्यतमः इति स्वीकृतम्
पार्टी शाखायाः सचिवः तथा हुआइयुशान् केन्द्रीयप्राथमिकविद्यालयस्य प्राचार्यः ली झिन्जियनः पाठ्यक्रमक्रियाकलापानाम् अग्रणीरूपेण 2019 तमे वर्षे पिंगक्सियाङ्गनगरे "पारम्परिकं अभिनवशिक्षां च उत्तराधिकारं प्राप्तुं" इति विषये विद्यालयाधारितपाठ्यक्रमनिर्माणप्रतिवेदनं कृतवान् २०२३ तमे वर्षे नानचाङ्गनगरे प्रान्तस्य ग्रामीणविद्यालयपाठ्यक्रमनिर्माणस्य विशेषपरियोजना आयोजिता प्रशिक्षणक्रियाकलापानाम् समये "अमूर्तसांस्कृतिकविरासतां परिसरे प्रवेशं करोति तथा च भग्नजेडगान् संगीतं हृदयं एन्चान्टेस्" इति शीर्षकेण विशिष्टं आदानप्रदानभाषणं दत्तम्, यत् सकारात्मकं जनयति स्म सामाजिक प्रभाव।
हुआइयुशान् केन्द्रीयप्राथमिकविद्यालयेन गन ओपेरा कलायाः उत्तराधिकारविकासाय सकारात्मकं योगदानं दत्तं तथा च विद्यालयस्य सांस्कृतिकलक्षणं निर्मितम् अस्ति।
प्रतिवेदन/प्रतिक्रिया