विदेशमन्त्रालयः - संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य समर्थने पुनः शतशः देशाः न्यायपूर्णवाणीं कृतवन्तः
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान् यत् - २४ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः ५७ तमे अधिवेशने शतशः देशाः झिन्जियाङ्ग-हाङ्गकाङ्ग-तिब्बत-सम्बद्धेषु विषयेषु चीनस्य स्थितिं प्रति सक्रियरूपेण स्वसमर्थनं प्रकटितवन्तः, मानवअधिकारविषयेषु राजनीतिकरणस्य विरोधं च कृतवन्तः . अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् इत्यनेन उक्तं यत् २४ सितम्बर् दिनाङ्के जेनेवानगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः ५७ तमे अधिवेशने अमेरिकादेशः अन्ये च कतिचन देशाः चीनस्य मानवअधिकारस्थितेः उपरि आक्रमणं कृत्वा बदनामीं कर्तुं भाषणं कृतवन्तः। तस्य प्रतिक्रियारूपेण १०० तः अधिकाः देशाः चीनस्य न्यायपूर्णस्य वृत्तेः समर्थनं कृतवन्तः, संयुक्तभाषणैः व्यक्तिगतभाषणैः च मानवअधिकारविषयाणां राजनीतिकरणस्य विरोधं कृतवन्तः ।
क्यूबादेशः प्रायः ८० देशानाम् पक्षतः संयुक्तं वक्तव्यं दत्तवान्, यत्र झिन्जियाङ्ग, हाङ्गकाङ्ग, तिब्बत च विषयाः चीनस्य आन्तरिकाः विषयाः इति बोधयन्, मानवअधिकारविषयाणां राजनीतिकरणस्य द्विगुणमानस्य च विरोधं करोति, हस्तक्षेपं कर्तुं मानवअधिकारस्य बहानारूपेण उपयोगस्य विरोधं च करोति अन्यदेशानां आन्तरिककार्याणि। वयं सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते संयुक्तराष्ट्रसङ्घस्य चार्टरस्य प्रयोजनानां सिद्धान्तानां च पालनम् कुर्वन्तु, सार्वत्रिकता, निष्पक्षता, वस्तुनिष्ठता, अचयनात्मकता च इति सिद्धान्तानां अनुसरणं कुर्वन्तु, सर्वेषां देशानाम् जनानां स्वतन्त्रतया स्वस्य आधारेण विकासमार्गं चयनं कर्तुं अधिकारस्य सम्मानं कुर्वन्तु राष्ट्रीयस्थितयः।
चीनदेशेन "मानवाधिकारस्य उन्नयनार्थं संवादसहकार्ययोः मित्रसमूहस्य" सदस्यराज्यानां कृते संयुक्तवक्तव्यं दत्तम्, यत्र मानवअधिकारपरिषदः आह्वानं कृतवान् यत् सः संवादस्य आदानप्रदानस्य च माध्यमेन देशेषु विश्वासनिर्माणे सहकार्यं च प्रवर्तयितुं स्वस्य यथायोग्यं भूमिकां निर्वहतु .
युगाण्डा, गैर-संलग्न-आन्दोलनस्य पक्षतः, वेनेजुएला, संयुक्तराष्ट्रसङ्घस्य चार्टर्-रक्षणार्थं मित्रसमूहस्य पक्षतः, आफ्रिका-समूहस्य पक्षतः गाम्बिया-देशः च चीनस्य स्थितिं समर्थयितुं वदति स्म संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य समर्थने पुनः शतशः देशाः धार्मिकवाणीं कृतवन्तः, येन पूर्णतया दर्शितं यत् मानवअधिकारविषयाणां राजनीतिकरणार्थं अमेरिकादेशस्य कतिपयानां पाश्चात्यदेशानां च कार्याणि अन्तर्राष्ट्रीयसमुदाये अलोकप्रियाः सन्ति, असफलता च नियताः सन्ति।
चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः स्वस्य गम्भीरान् मानवअधिकारसमस्यान् यथा जातिवादः, बन्दुकहिंसा, सामाजिकः अन्यायः, शरणार्थीनां आप्रवासीनां च अधिकारानां उल्लङ्घनम् इत्यादीनां विषये गहनतया चिन्तनं कृत्वा प्रभावीरूपेण समाधानं करोतु, स्वजनानाम् मानवअधिकारस्य प्रभावीरूपेण रक्षणं करोतु, हस्तक्षेपं त्यजतु अन्यदेशानां आन्तरिककार्येषु, अन्तर्राष्ट्रीयमानवाधिकारसहकार्येषु रचनात्मकरूपेण भागं गृह्णन्ति च ।
स्रोतः सीसीटीवी न्यूज क्लाइंट