समाचारं

विदेशमन्त्रालयस्य प्रवक्त्रेण २५ सितम्बर् दिनाङ्के दत्तप्रश्नोत्तराणां सारांशः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
लिन जियान। स्रोतः - विदेशमन्त्रालयःचीनसमाचारसेवायाः संवाददाता : अस्माभिः अवलोकितं यत् सद्यः समाप्ते २०२४ तमे वर्षे विश्वनिर्माणसम्मेलने भागं गृह्णन्तः चीनीयकम्पनयः स्वस्य नवीनतमनवीनीकरणानां सङ्ख्यां साझां कृतवन्तः, यत्र वाणिज्यिकवायुक्षेत्रं, मानवरूपी रोबोट्, क्वाण्टमसङ्गणकं च सन्ति केचन भाष्यकारा: मन्यन्ते यत् चीनस्य प्रौद्योगिकी नवीनता अनुसरणात् अग्रणीत्वं प्रति परिवर्तते। किं प्रवक्तुः अस्मिन् विषये किमपि अधिकं टिप्पणीं करोति ?
लिन् जियान् : प्रौद्योगिकी प्राथमिकं उत्पादकशक्तिः अस्ति, नवीनता च विकासस्य प्राथमिकं चालकशक्तिः अस्ति । चीनीपक्षः, सर्वकारश्च देशस्य समग्रविकासस्य मूलं वैज्ञानिकप्रौद्योगिकीनवीनीकरणं स्थापयितुं सर्वदा आग्रहं कुर्वतः अस्ति । ७५ वर्षाणां परिश्रमस्य अनन्तरं वयं विश्वस्य सर्वाधिकं सम्पूर्णं अनुशासनव्यवस्थां बृहत्तमं च प्रतिभाव्यवस्थां निर्मितवन्तः, वयं मूलभूत-अत्याधुनिक-संशोधनेषु नूतनानि सफलतानि प्राप्तवन्तः, सामरिक-उच्च-प्रौद्योगिकी-क्षेत्रेषु, नवीनता-प्रेरितेषु नूतनानि कूर्दानि प्राप्तवन्तः | उच्चगुणवत्ताविकासेन नूतनाः परिणामाः प्राप्ताः, तथा च राष्ट्रियनवाचारः प्रणालीनिर्माणं गुणवत्तासुधारं च त्वरितम् अस्ति । विश्वबौद्धिकसम्पत्तिसङ्गठनेन प्रकाशितस्य वैश्विकनवाचारसूचकाङ्कस्य प्रतिवेदनस्य अनुसारं चीनस्य व्यापकनवाचारक्षमता २०२३ तमे वर्षे विश्वे १२ तमे स्थाने आसीत्, तथा च शीर्ष ३० मध्ये एकमात्रं मध्यम-आय-अर्थव्यवस्था अस्ति
सम्प्रति वैश्वीकरणस्य सन्दर्भे नवीनतातत्त्वानां सीमापारप्रवाहः अभूतपूर्वरूपेण सक्रियः अस्ति। सुधारस्य पालनम्, उद्घाटनं च विजय-विजय-सहकार्यस्य पालनम् च चीनस्य कृते लीपफ्रॉग् विकासं प्राप्तुं बहुमूल्याः अनुभवाः सन्ति। चीनदेशः न केवलं वैश्वीकरणस्य सहभागी लाभार्थी च अस्ति, अपितु सः सदैव मुक्ततायाः, निष्पक्षतायाः, न्यायस्य, अभेदभावस्य च अवधारणानां वकालतम्, अभ्यासं च कृतवान्, परस्परं लाभप्रदस्य, विजयस्य च नूतनानां प्रतिमानानाम् अन्वेषणाय प्रतिबद्धः अस्ति सर्वैः पक्षैः सह वैश्विकनवाचारसहकार्यं जितुम् संसाधनसाझेदारीम् पूरकलाभान् च सुदृढं कुर्वन्तु, तथा च सामान्यचुनौत्यस्य समस्यानां च समाधानार्थं मिलित्वा कार्यं कुर्वन्तु। भविष्ये चीनदेशः अभिनव-अन्तर्राष्ट्रीय-सहकार्यं प्रवर्धयति, मानवजातेः कृते उत्तमं गृहं निर्मातुं च स्वस्य योगदानं निरन्तरं करिष्यति |
ब्लूमबर्ग्- चीनेन घोषितं यत् अमेरिकीवस्त्रनिर्मातृकम्पनी पीवीएच् इत्यनेन झिन्जियाङ्ग-कपासस्य कथितस्य बहिष्कारस्य अन्वेषणं प्रारभ्यते वाणिज्यमन्त्रालयेन पीवीएच्-संस्थायाः कृते ३० दिवसेषु लिखितसामग्रीः प्रस्तूयन्ते येन एतत् व्याख्यातुं शक्यते यत् कम्पनीयाः सिन्जियांग-सम्बद्धानां उत्पादानाम् विरुद्धं भेदभावपूर्णाः उपायाः कृताः सन्ति वा इति गतत्रयवर्षम्। २०२० तमे वर्षे प्रवर्तितस्य चीनीयविनियमस्य अन्तर्गतं यदि दोषः ज्ञायते तर्हि पीवीएच् अविश्वसनीयसंस्थानां सूचीयां योजितुं शक्यते । चीनदेशात् वाहनसॉफ्टवेयर-हार्डवेयर-विक्रयणं आयातं च अवरुद्ध्य अमेरिकी-सर्वकारस्य योजनायाः सह एतत् सम्बद्धम् अस्ति वा? किं चीनदेशः अधिकाधिक-अमेरिका-कम्पनीषु एतादृशं अन्वेषणं आरभेत?
लिन् जियान् - भवता उक्तानाम् विषयाणां विषये वाणिज्यमन्त्रालयेन पूर्वमेव प्रतिक्रिया दत्ता अस्ति। अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् चीन-सर्वकारः उच्चस्तरीय-उद्घाटनस्य अविचलतया प्रचारं करिष्यति, बहुपक्षीय-व्यापार-व्यवस्थायाः दृढतया रक्षणं करिष्यति, विभिन्नानां विपण्य-सञ्चालकानां वैध-अधिकार-हितस्य च दृढतया रक्षणं करिष्यति |. चीनदेशः सर्वदा अविश्वसनीयसत्तासूचीविषये विवेकपूर्वकं निबद्धः, केवलं अत्यल्पसंख्याकानां विदेशीयसंस्थानां लक्ष्यं कृतवान् ये विपण्यनियमान् बाधन्ते चीनीयकायदानानां उल्लङ्घनं च कुर्वन्ति येषां विदेशीयसंस्थानां चिन्ता नास्ति।
सीसीटीवी-सञ्चारकः : २४ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः ५७ तमे अधिवेशने शतशः देशाः झिन्जियाङ्ग-हाङ्गकाङ्ग-तिब्बत-सम्बद्धेषु विषयेषु चीनस्य स्थितिं प्रति सक्रियरूपेण स्वसमर्थनं प्रकटितवन्तः, मानवअधिकारविषयेषु राजनीतिकरणस्य विरोधं च कृतवन्तः . अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् : २४ सितम्बर् दिनाङ्के जिनेवानगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः ५७ तमे अधिवेशने अमेरिकादेशः अन्ये च कतिचन देशाः चीनस्य मानवअधिकारस्थितेः उपरि आक्रमणं बदनामीं च कर्तुं वदन्ति स्म। तस्य प्रतिक्रियारूपेण १०० तः अधिकाः देशाः चीनस्य न्याय्यस्थितेः समर्थनं कृतवन्तः, संयुक्तभाषणैः पृथक् भाषणैः च मानवअधिकारविषयाणां राजनीतिकरणस्य विरोधं कृतवन्तः क्यूबादेशः प्रायः ८० देशानाम् पक्षतः संयुक्तं वक्तव्यं दत्तवान्, यत्र झिन्जियाङ्ग, हाङ्गकाङ्ग, तिब्बत च विषयाः चीनस्य आन्तरिकाः विषयाः इति बोधयन्, मानवअधिकारविषयाणां राजनीतिकरणस्य द्विगुणमानस्य च विरोधं करोति, हस्तक्षेपं कर्तुं मानवअधिकारस्य बहानारूपेण उपयोगस्य विरोधं च करोति अन्यदेशानां आन्तरिककार्याणि। वयं सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते संयुक्तराष्ट्रसङ्घस्य चार्टरस्य प्रयोजनानां सिद्धान्तानां च पालनम् कुर्वन्तु, सार्वत्रिकता, निष्पक्षता, वस्तुनिष्ठता, अचयनात्मकता च इति सिद्धान्तानां अनुसरणं कुर्वन्तु, सर्वेषां देशानाम् जनानां स्वतन्त्रतया स्वस्य आधारेण विकासमार्गं चयनं कर्तुं अधिकारस्य सम्मानं कुर्वन्तु राष्ट्रीयस्थितयः। चीनदेशेन "मानवाधिकारस्य उन्नयनार्थं संवादसहकार्ययोः मित्रसमूहस्य" सदस्यराज्यानां कृते संयुक्तवक्तव्यं दत्तम्, यत्र मानवअधिकारपरिषदः आह्वानं कृतवान् यत् सः संवादस्य आदानप्रदानस्य च माध्यमेन देशेषु विश्वासनिर्माणे सहकार्यं च प्रवर्तयितुं स्वस्य यथायोग्यं भूमिकां निर्वहतु . युगाण्डा, गैर-संलग्न-आन्दोलनस्य पक्षतः, वेनेजुएला, संयुक्तराष्ट्रसङ्घस्य चार्टर्-रक्षणार्थं मित्रसमूहस्य पक्षतः, आफ्रिका-समूहस्य पक्षतः गाम्बिया-देशः च चीनस्य स्थितिं समर्थयितुं वदति स्म
संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य समर्थने पुनः शतशः देशाः धार्मिकवाणीं कृतवन्तः, येन पूर्णतया दर्शितं यत् अमेरिकादेशस्य कतिपयेषां पाश्चात्यदेशानां च मानवअधिकारविषयाणां राजनीतिकरणार्थं कृतानि कार्याणि अन्तर्राष्ट्रीयसमुदाये अलोकप्रियाः सन्ति, तेषां असफलता च नियतिः अस्ति। चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः स्वस्य गम्भीरान् मानवअधिकारसमस्यान् यथा जातिवादः, बन्दुकहिंसा, सामाजिकः अन्यायः, शरणार्थीनां आप्रवासीनां च अधिकारानां उल्लङ्घनम् इत्यादीनां विषये गभीरं चिन्तनं कृत्वा प्रभावीरूपेण समाधानं करोतु, प्रभावीरूपेण स्वजनानाम् मानवअधिकारस्य रक्षणं करोतु, हस्तक्षेपं त्यजतु अन्यदेशानां आन्तरिककार्येषु, अन्तर्राष्ट्रीयमानवाधिकारसहकार्येषु रचनात्मकरूपेण भागं गृह्णन्ति च ।
शेन्झेन् टीवी संवाददाता : समाचारानुसारं ब्रिटिश जेड/येन् समूहः चीन (शेन्झेन्) व्यापकविकाससंशोधनसंस्था च संयुक्तरूपेण ३६ तमे वैश्विकवित्तीयकेन्द्रसूचकाङ्कप्रतिवेदनं प्रकाशितवन्तः, यत् मार्चमासस्य अस्य तुलने विश्वस्य १२१ वित्तीयकेन्द्रेषु तृतीयस्थानं प्राप्तवान् वर्षम् एकं स्थानं उपरि गच्छतु। अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ?
लिन् जियान् : "एकः देशः, द्वौ प्रणाल्याः" अन्तर्गतं हाङ्गकाङ्गस्य अर्थव्यवस्था प्रफुल्लिता अस्ति, अन्तर्राष्ट्रीयवित्तीय, जहाजयान, व्यापारकेन्द्रत्वेन तस्य स्थितिः निरन्तरं समेकिता अस्ति विशेषतः अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन तस्य स्थितिः सर्वदा अत्यन्तं वर्तते आकर्षकं, प्रभावशाली, प्रतिस्पर्धात्मकं च वैश्विकवित्तीयकेन्द्रसूचकाङ्केषु क्रमेण भवति सर्वदा शीर्षस्थाने बहिः आगच्छति। इदं नवीनतमं क्रमाङ्कनं हाङ्गकाङ्गस्य अद्वितीयस्थितेः लाभस्य च विषये अन्तर्राष्ट्रीयसमुदायस्य विश्वासस्य अपरं मतदानं भवति तथा च "एकस्य देशस्य, द्वौ प्रणाल्याः" विकासस्य सम्भावनासु च। वयं हाङ्गकाङ्गस्य सुधारस्य विकासस्य च उज्ज्वलभविष्यस्य विषये विश्वासेन परिपूर्णाः स्मः यत् वयं विश्वस्य सर्वेभ्यः कम्पनीभ्यः हाङ्गकाङ्ग-देशे निवेशं कर्तुं तथा च विश्वस्य सर्वेभ्यः प्रतिभाभ्यः हाङ्गकाङ्ग-नगरम् आगत्य स्वप्रतिभानां विकासाय, तस्य लाभांशं च साझां कुर्मः | हाङ्गकाङ्गस्य विकासः "एकः देशः, द्वौ प्रणाल्याः" च ।
एएफपी- इजरायल्-देशेन अद्य उक्तं यत् लेबनान-देशस्य हिजबुल-सङ्घः प्रथमवारं तेल-अवीव-नगरं प्रति क्षेपणास्त्रं प्रक्षेपितवान्। मध्यपूर्वस्य वर्तमानस्थितेः विषये चीनदेशः चिन्तितः अस्ति वा ? इजरायल-हिजबुल-योः मध्ये युद्धविरामस्य कृते भवन्तः धक्कायितुं इच्छन्ति वा?
लिन् जियान् - कालस्य पत्रकारसम्मेलने अहं पूर्वमेव लेबनान-इजरायल-योः वर्तमान-तनावपूर्ण-स्थितेः विषये चीन-देशस्य स्थितिं व्याख्यातवान् | अहं पुनः वदामि यत् चीनदेशः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते तत्क्षणमेव स्थितिं सुलभं कर्तुं, क्षेत्रीयतनावानां अधिकं वर्धनं निवारयितुं, मध्यपूर्वे शान्तिस्य स्थिरतायाः च प्रभावीरूपेण रक्षणाय, जनानां जीवनस्य सुरक्षां च प्रभावीरूपेण रक्षन्तु |. चीनदेशः अस्मिन् विषये अन्तर्राष्ट्रीयसमुदायेन सह मिलित्वा अदम्यप्रयत्नाः निरन्तरं कर्तुं इच्छति।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लियू जिओयान
प्रतिवेदन/प्रतिक्रिया