उच्चविद्यालयस्य हस्तकर्मीरूपेण नियुक्तुं भौतिकशास्त्रे स्नातकोत्तरं? विद्यालयः प्रतिक्रियाम् अददात्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव "नानजिंगविश्वविद्यालयस्य वायुयानशास्त्रस्य अन्तरिक्षविज्ञानस्य च सूझोउ सम्बद्धस्य मध्यविद्यालये हैण्डीमैन अस्थायी अनुबन्धकर्मचारिणां कृते भर्तीघोषणा" इति घोषणासूचना दर्शयति यत् भौतिकशास्त्रस्य स्नातकस्य २४ वर्षीयस्य छात्रस्य हैण्डीमैनरूपेण नियुक्तिः कृता अस्ति मध्यविद्यालये । २१ सितम्बर् दिनाङ्के सायं संवाददाता विद्यालयस्य प्रभारी व्यक्तिं सम्पर्कं कृत्वा विषयस्य सत्यापनम् अकरोत् अन्यः पक्षः अवदत् यत् "एतत् कर्मचारीदोषः आसीत् तथा च आवेदकः वस्तुतः स्नातकपदवीप्राप्तः छात्रः आसीत्" इति ।
ऑनलाइन-स्क्रीनशॉट्-अनुसारं १४ सितम्बर्-दिनाङ्के १८:०० वादने नानजिंग-विश्वविद्यालयस्य एरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयस्य सूझोउ-सम्बद्धेन उच्चविद्यालयेन ("नान्जिंग-विश्वविद्यालयस्य एरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयस्य सूझोउ-सम्बद्धः उच्चविद्यालयः" इति उच्यते) "भर्ती" जारीकृतवान् नानजिंग एयरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स विश्वविद्यालयस्य सूझोउ इत्यनेन सह सम्बद्धे उच्चविद्यालये हैण्डमैन अस्थायी अनुबन्धकर्मचारिणां कृते घोषणा" इति कथयति यत्, "सूझोउ औद्योगिक उद्यानशिक्षाप्रणाल्यां अस्थायीकर्मचारिणां भर्तीविषये मार्गदर्शकमतानाम् अनुसारं", घोषणायाः विमोचनानन्तरं, सामग्री समीक्षा, परिसरे साक्षात्कारः, प्रधानाध्यापकस्य कार्यालयस्य सभायाः समीक्षा, तथा च दलसमित्याः सभायाः समीक्षा, li xx इत्यस्य अस्थायी अनुबन्धकर्मचारिणः सदस्यत्वेन नियुक्तिः अभवत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् li xx पुरुषः अस्ति, यस्य जन्म मार्च २००० तमे वर्षे अभवत्, तस्य स्नातकोत्तरपदवी अस्ति, भौतिकशास्त्रे प्रमुखः अस्ति, सः "हैण्डमैन्" इति रूपेण नियोजितः अस्ति । सार्वजनिकघोषणाकालः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कपर्यन्तं भवति ।
संवाददाता विद्यालयस्य आधिकारिकजालस्थले जाँचं कृत्वा ज्ञातवान् यत् विद्यालयेन "नान्जिंगविश्वविद्यालयस्य एरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स् विश्वविद्यालयस्य सूझोउ सम्बद्धमध्यविद्यालये हैण्डमैनस्य भर्तीसूचना" इति 2 सितम्बर् दिनाङ्के जारीकृतवती यत्, करियरविकासस्य आवश्यकतानां कारणात् विद्यालयः is now openly recruiting logistics personnel (temporary contract system , वेतन वार्तालापयोग्य), भर्तीपदं 1 हैण्डमैनस्य कृते अस्ति।
कार्यस्य आवश्यकताः : 1. उत्तमव्यावसायिकनीतिः, उत्तमस्वास्थ्यं च भवतु। कानूनानां नियमानाञ्च पालनं कुर्वन्तु, स्थिराः पृथिवीगताः च भवन्तु, उत्तरदायित्वस्य प्रबलं भावः भवन्तु, विद्यालयस्य व्यवस्थां पालयितुम्, शिकायतया विना परिश्रमं कर्तुं च समर्थाः भवन्तु; मण्डारिनभाषायां तथा च भाषाव्यञ्जनकौशलं दृढं भवति। 2. पुरुषः, 50 वर्षाणाम् अधः।
"भर्तीघोषणा" विषये घोषणा सम्प्रति उपलब्धा नास्ति। २१ सितम्बर् दिनाङ्के सायं याङ्गजी इवनिङ्ग् न्यूज/जिनिउ न्यूज इत्यस्य एकः संवाददाता चीनदक्षिणसूझौ उच्चविद्यालयसम्बद्धस्य पार्टीसमितेः सचिवेन वाङ्ग जियान् इत्यनेन सह सम्पर्कं कृत्वा विषयस्य सत्यापनार्थं सम्पर्कं कृतवान् सचिवः वाङ्गः पत्रकारैः सह उक्तवान् यत्, "अस्माकं कर्मचारिणां क्षणिकः त्रुटिः आसीत्। सः स्नातकपदवीयाः छात्रः अस्ति, अद्यापि स्नातकोत्तरपदवीं न प्राप्तवान्। कर्मचारिभिः यदृच्छया त्रुटिः कृता। वयं सूचनां निर्गच्छामः।" तत्क्षणमेव त्रुटिं स्वीकुर्वन्” इति ।
नानजिंग-विश्वविद्यालयस्य सूझौ-सम्बद्धः उच्चविद्यालयः ("चीन-दक्षिण-सूझौ-सम्बद्धः उच्चविद्यालयः" इति उच्यते) सूझौ-औद्योगिक-उद्यान-प्रबन्धन-समितेः प्रत्यक्षतया अन्तर्गतं सार्वजनिकं चतुःतारकं साधारणं उच्चविद्यालयम् अस्ति द्वितीय वरिष्ठ उच्च विद्यालय। १९५६ तमे वर्षे अस्य विद्यालयस्य स्थापना अभवत्, अस्य विद्यालयस्य दीर्घतमः इतिहासः अस्ति यस्य इतिहासः सुझोउ औद्योगिकनिकुञ्जे अस्ति, यस्य क्षेत्रफलं प्रायः १६०,००० वर्गमीटर् अस्ति तथा ६० वर्गाः।
अधिकानि वार्तानि
zhejiang ऑनलाइन वीडियो खाता अनुसरण करें
सर्वे ध्यानं ददति
तूफानः "पुनरुत्थापितः" अस्ति! तृतीयवारं परिवर्त्य अवतरन्तु! शीतलवायुः आगतः, झेजियाङ्ग-नगरस्य तापमानं च क्षीणं भवति
हुआङ्ग शाओमिङ्ग् आधिकारिकतया सम्बन्धस्य घोषणां करोति