समाचारं

वेइझी प्रौद्योगिक्याः संस्थापकः अध्यक्षश्च ताओ चुआङ्गः : एआइ करणं कुर्वन् सर्वाधिकं महत्त्वपूर्णं वस्तु डाटा भवति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के प्रातःकाले "डिकोडिंग् द फ्यूचर: ग्लोबल डिजिटल इन्टेलिजेन्स ट्रेण्ड्स्" इति विशेषमञ्चः शङ्घाई-नगरस्य पुडोङ्ग्-नगरे सफलतया आयोजितः । मञ्चस्य मेजबानी उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य औद्योगिकसंस्कृतिविकासकेन्द्रं, शङ्घाईनगरपालिकायाः ​​अर्थव्यवस्थासूचनाप्रौद्योगिकीआयोगः, शङ्घाईपुडोङ्गनवक्षेत्रस्य जनसर्वकारः च कुर्वन्ति

अयं विशेषमञ्चः औद्योगिकसभ्यताविषये अन्तर्राष्ट्रीयमञ्चस्य उपमञ्चेषु अन्यतमः अस्ति । "औद्योगिकसभ्यता·चीनस्य शक्तिः" इति विषयेण सह मुख्यमञ्चे मुख्यमञ्चः अस्ति तथा च अनेकदेशेभ्यः सर्वकारीयप्रतिनिधिः, विशेषज्ञाः, उद्यमिनः च औद्योगिकसभ्यतायां परिवर्तनं, कृत्रिमबुद्धिः, ऑनलाइननवीन अर्थव्यवस्था च केन्द्रीक्रियन्ते। तथा नवीन ऊर्जा।

"डिकोडिंग् द फ्यूचर: ग्लोबल डिजिटल इंटेलिजेन्स ट्रेण्ड्स्" इति विशेषमञ्चे वेइझी टेक्नोलॉजी इत्यस्य संस्थापकः अध्यक्षश्च ताओ चुआङ्ग् इत्यनेन "स्थानिक-समय-एआइ तथा स्थानिक-काल-दत्तांश-तत्त्वानां पूंजीकरणं" इति विषये मुख्यभाषणं कृतम्

चित्रस्रोतः : आयोजकेन प्रदत्तं चित्रम्

ताओ चुआङ्गः स्वभाषणे प्रथमं सूचनाकरणस्य अङ्कीकरणस्य च भेदस्य विषये विस्तरेण अवदत् । सः अवदत् यत् सूचनाकरणस्य मूललक्ष्यं जनाः समस्यानां समाधानं कर्तुं शक्नुवन्ति, परन्तु अङ्कीकरणस्य मूलं यन्त्राणि समस्यानां समाधानं कर्तुं शक्नुवन्ति, न तु जनाः। अङ्कीकरणं वस्तुतः चिन्तनस्य प्रतिमानस्य विध्वंसनम् अस्ति यदा यन्त्राणि मनुष्याणां निर्णयं कर्तुं साहाय्यं कुर्वन्ति, अथवा यदा यन्त्राणि निर्णयान् मार्गदर्शनं कुर्वन्ति तदा एव एषा व्यवस्था अङ्कीयव्यवस्था इति कथ्यते

"बृहत् मॉडलैः अनुमानितं परिणामं पूर्णतया यन्त्रैः उत्पद्यते, अतः समग्रविचारः अस्ति यत् यन्त्रेभ्यः कथं दत्तांशकोर्पस् दातव्यः, यन्त्राणि परिणामं दातुं च दद्युः। सम्पूर्णं चिन्तनं पूर्वसूचना-आधारितचिन्तनात् सर्वथा भिन्नम् अस्ति .

ताओ चुआङ्ग् इत्यनेन अपि दर्शितं यत् एआइ करणसमये सर्वाधिकं महत्त्वपूर्णं वस्तु दत्तांशं विना यन्त्रं चिन्तयितुं न शक्नोति । अतः अङ्कीयसम्पत्त्याः महत्त्वं प्रकाशितम् अस्ति ।

ताओ चुआङ्ग इत्यस्य मतं यत् एआइ-युगे बृहत् परिमाणेन आँकडानां आवश्यकता भवति, एतस्य आँकडानां आयोजनं, खननं, सफाई, प्रबन्धनं च कर्तुं बहु निवेशस्य आवश्यकता भवति । अतः सः उद्यमानाम् मध्ये भविष्ये स्पर्धायां सर्वाधिकं महत्त्वपूर्णं वस्तु दत्तांशस्य उपयोगं कृत्वा सम्पूर्णे दत्तांश-उद्योगे प्रवेशः इति बोधयति स्म ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया