समाचारं

परीक्षणचालनस्य समये xiaomi su7 दग्धः! विक्रयकर्मचारिणः समये उद्धारं न कृतवन्तः, विफलतायाः कारणम् अपि प्रश्नः अभवत्!

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16 सितम्बर् दिनाङ्के प्रातःकाले नानजिंग दक्षिणरेलस्थानकस्य समीपे एकः यातायातदुर्घटना अभवत् एकः xiaomi su7 नूतनः ऊर्जा परीक्षणवाहनः वाहनचालनकाले अचानकं दिशः विचलितः अभवत् तथा च मार्गस्य मध्ये हरितमेखलायां त्वरितम् अभवत् शरीरं तलम् अग्निम् आदाय दग्धम्।

अधुना एव शून्यदूरस्य संवाददातारः वार्डे चिकित्सां कुर्वन्तं शेन् महोदयं मिलितवन्तः। शेन् महोदयः अवदत् यत् १६ सितम्बर् दिनाङ्के प्रातःकाले सः स्वमित्रैः सह xiaomi su7 इत्यस्य परीक्षणयात्रायां भागं ग्रहीतुं xiaomi motors nanjing daming road delivery center इति स्थलं गतः।

औपचारिकतां सम्पन्नं कृत्वा भण्डारः विक्रेतुः जी मौयुआन् इत्यस्य वाहनचालनस्य व्यवस्थां कृतवान्, यत्र शेन् महोदयः तस्य मित्रं च क्रमशः यात्रीपीठे पृष्ठपीठे च उपविष्टौ कारः भण्डारात् बहिः गत्वा सॉफ्टवेयर एवेन्यू, युलान् रोड् इत्यनेन च गतः यदा नानजिंग् दक्षिणरेलस्थानकस्य समीपे आगतः तदा जी मौयुआन् इत्यनेन सहाय्येन वाहनचालनविधानं चालू कृतम्

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

यथा यथा वयं ज़ेबरा-पारस्य समीपं गच्छामः तथा तथा अस्माकं वेगः मन्दतरः मन्दतरः च अभवत्, अस्माकं दिशा च मार्गस्य वामभागे भ्रमति स्म, अग्रे चक्राणि प्रायः मार्गं स्पृशन्ति स्म अहं चिन्तितवान् यत् अहं स्थगिष्यामि, परन्तु सहसा अहं गैसं प्रहारं कृत्वा सीधा ग्रीनद्वीपं प्रति त्वरितवान् मम अस्थिभङ्गः, मम वक्षःस्थलं व्यथितं, मम कटिः च व्यथितवती इव अनुभूतवान्।

यदा घटना अभवत् तस्य दृश्यस्य विषये कथयन् शेन् महोदयस्य अद्यापि दीर्घकालं यावत् भयम् आसीत् । सः अवदत् यत् घटनासमये यात्रीपीठे वायुपुटं तत्क्षणमेव नियोजितम्, वाहनस्य फणात् घनः धूमः अपि प्रवहति स्म। स्थितिः उत्तमः नास्ति इति अवगत्य शेन् महोदयः तत्क्षणमेव कारद्वारस्य हस्तकं अन्विष्य द्वारं उद्घाट्य शीघ्रं दृश्यात् निर्गन्तुं योजनां कृतवान्

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

द्वारस्य हस्तकस्य डिजाइनः अन्येभ्यः कारेभ्यः भिन्नः अस्ति, पूर्वं कोऽपि मां न अवदत् यत् अहं बहुकालं यावत् तत् थपथपितवान्, साहाय्यार्थं उद्घोषितवान्, ततः हस्तकं थपथपितवान्। अहं जनान् उद्धारयितुं प्रतिक्रियां दत्तवान्, अतः अहं कारद्वारं धारयन् प्रायः क्रन्दितवान्, पृष्ठद्वारं च उद्घाटितवान् यत् जूमहोदयस्य मुखं रक्तेन आच्छादितम् आसीत्, सः कोमायां आसीत्।

शेन् महोदयः अवदत् यत् यदा एषा घटना अभवत् तदा चालकः जी मौयुआन् प्रथमः द्वारं उद्घाट्य कारात् अवतरितवान्, परन्तु सः तत्क्षणमेव शेन् महोदयं जू महोदयं च न उद्धारितवान्।

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

वयं आत्म-उद्धारं सम्पन्नं कृत्वा सुरक्षितस्थानं प्रति धावितवन्तः ततः सः धावित्वा दूरभाषं कर्तुं बहिः गतः इति अवदत् ।

अलार्मं प्राप्य नानजिंग-यातायातपुलिसस्य अष्टम-ब्रिगेड्-संस्थायाः पुलिस-कर्मचारिणः अग्नि-उद्धार-कर्मचारिणः च घटनास्थले गत्वा अग्निम् अवरुद्धवन्तः तदनन्तरं शेन् महोदयः जू महोदयः च चिकित्सायै समीपस्थे चिकित्सालये अपि प्रेषितौ । निदानानन्तरं शेन् महोदयः जू महोदयः च भिन्न-भिन्न-प्रमाणेन आहतौ अभवताम् ।

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

काठस्य कशेरुकस्य l1 इत्यस्य संपीडनभङ्गः, कोक्सीक्सभङ्गः, त्रयः पसलीभङ्गः, फुफ्फुसस्य क्षोभः, फुफ्फुसस्य द्रवस्य संचयः, बहुविधः मृदु ऊतकस्य क्षोभः च मम मित्रस्य दक्षिणहस्ते किञ्चित् आघातः, स्नायुबन्धाः च तनावग्रस्ताः आसन् ।

अस्य परीक्षणस्य कारणेन शेन् महोदयः जू महोदयः च "त्वक्-मांस-वेदनाम्" अनुभवितवन्तौ इति वक्तुं शक्यते । घटनायाः महत्त्वपूर्णक्षणे किं भण्डारस्य चालनस्य उत्तरदायी विक्रेता आहतं शेन् महोदयं तस्य मित्रं च समये एव उद्धारितवान्? अस्य यातायातदुर्घटनायाः सहायकवाहनचालनस्य च मध्ये किमपि सम्बन्धः अस्ति वा ?

शेन् महोदयेन उत्थापितस्य प्रश्नस्य विषये xiaomi motors nanjing daming road delivery center इत्यस्य विक्रयपश्चात् भण्डारस्य प्रबन्धिका सुश्री हे इत्यनेन व्याख्यातं यत् घटनायाः अनन्तरं विक्रेतुः रिकार्डिङ्ग पेन् पुनः प्राप्तः तथा पुलिसं आहूतुं ११० इति क्रमाङ्कं कृतवान् ततः सः जनान् उद्धारयितुं प्रत्यागतवान्।

xiaomi motors nanjing daming road delivery center इत्यस्य विक्रयपश्चात् भण्डारस्य प्रबन्धिका सुश्री हे :

कथा घटितस्य अनन्तरं कारस्य वायुपुटं विस्फोटितम्, कारस्य ecu (driving computer) च आहूय पृष्टवान् यत् किमपि चोटः अस्ति वा इति पश्चात् सः अवदत् यत् कोऽपि चोटितः अस्ति सः ११० इति आहूतवान्, चालकः च तत्क्षणमेव तत्र गतः , मुख्यचालकात् पृष्ठभागं यावत् परितः गन्तव्यम्।

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

अहं स्वयं द्वारं उद्घाटितवान्, सः मम साहाय्यं न कृतवान्, उद्धारः प्रथमं भवितुम् अर्हति।

दुर्घटनायाः कारणस्य विषये, xiaomi automotive technology co., ltd. इत्यनेन घटनायाः रात्रौ wechat सार्वजनिकलेखस्य माध्यमेन प्रतिक्रिया दत्ता, दुर्घटनायाः प्रारम्भिकविश्लेषणपरिणामानां घोषणा च कृता: प्रारम्भे पुष्टिः अभवत् यत् वाहनं फिसलनकारणात् चालयति स्म मार्गेषु चालकेन अनुचितं संचालनं च कृत्वा वाहनस्य दुर्घटना अभवत् ।

चालकेन अनुचितसञ्चालनस्य अतिरिक्तं वाहनचालनकाले सहायकवाहनचालनविधिः सक्रियः आसीत् वा? अस्मिन् विषये शून्यदूरस्य संवाददाता विशेषतया नानजिंग्-नगरस्य xiaomi motors’ daming road delivery center इत्यस्य विक्रयपश्चात् प्रबन्धकस्य he इत्यस्य साक्षात्कारं कृतवान् ।

xiaomi motors nanjing daming road delivery center इत्यस्य विक्रयपश्चात् भण्डारस्य प्रबन्धिका सुश्री हे :

यदा यानं मध्यमार्गे भवति तदा सहायकं चालनकार्यं प्रदर्शयितुं आवश्यकं भवति, तत् खलु प्रज्वलितं भवति । विक्रेता त्वरकं पदानि स्थापयित्वा निर्गतवान्, प्रायः कतिपयेभ्यः सेकेण्ड्-पश्चात्, सः पुनः गलत्-स्विच्-इत्येतत् पदानि स्थापयित्वा, तत् ब्रेकरूपेण उपयुज्य, ततः कारः अग्रे त्वरितवान्, अस्मिन् समये सहायक-चालकः पूर्वमेव निर्गतवान् आसीत्

परन्तु शेन् महोदयः xiaomi auto इत्यस्य आधिकारिकजालस्थले सूचनायाः विषये भिन्नानि मतं दत्तवान् तथा च भण्डारप्रबन्धकस्य he इत्यस्य उत्तरं दत्तवान्।

शाओमी कारानाम् परीक्षणचालकः शेन् महोदयः : १.

अहं मन्ये मुख्यकारणं अस्ति यत् सहाय्यकवाहनचालनस्य समस्या अस्ति सामान्यतया वाहनचालनकाले मम अनुभवः आसीत् यत् चालकः सुगतिचक्रं न धारयति स्म तथा दिशां मार्गं प्रति तिर्यक् आसीत् मम बृहत्तमः संशयः यत् सहायकं वाहनचालनं नियन्त्रणात् बहिः वाहनचालनम्।

आधिकारिकसूचनायां एतदपि दर्शितं यत् दुर्घटनास्थलस्य अन्वेषणं कर्तुं यातायातपुलिस, अग्निशामक, बीमाकम्पनीभिः सह सहकारेण xiaomi इत्यनेन एषः निष्कर्षः प्राप्तः, तथा च वाहनदत्तांशविश्लेषणेन सह मिलितः। अस्मिन् विषये शेन् महोदयेन अपि संशयः उत्पन्नाः यत् दुर्घटनावाहनं योग्यतृतीयपक्षीयसंस्थां प्रति पहिचानाय प्रेषितव्यं केवलं मूलकारणं वास्तविककारणं च ज्ञात्वा एव तत् प्रत्ययप्रदं भवितुम् अर्हति।

भण्डारप्रबन्धकः सः व्याख्यातवान् यत् सः गौणदहनस्य चिन्ताम् अनुभवन् आपत्कालीनचिकित्सायै वाहनं पुनः भण्डारं प्रति आकर्षितवान्। तदतिरिक्तं दुर्घटनामूल्यांकने तृतीयपक्षस्य हस्तक्षेपं कर्तुं शेन् महोदयस्य अनुरोधस्य प्रतिक्रियारूपेण न्यायविभागः सम्प्रति प्रासंगिकप्रक्रियाः आरभते।

xiaomi motors nanjing daming road delivery center इत्यस्य विक्रयपश्चात् भण्डारस्य प्रबन्धिका सुश्री हे :

मया श्रुतं यत् वयं पूर्वमेव तत् अन्विषन्तः, यातायातपुलिसदलः च तत् अन्वेषयिष्यति इति अस्माकं कोऽपि उपायः नास्ति यत् एतत् ज्ञातुं शक्नुमः यत् एषः विषयः तेषां नेतृत्वे अस्ति।

सम्प्रति शेन् महोदयः चिकित्सालये चिकित्सां प्राप्नोति तस्य मित्राणां च प्रारम्भिकचिकित्साव्ययस्य भुक्तिः शाओमी इत्यनेन भविष्यति।

स्रोतः नानजिंग शून्यदूरता

प्रतिवेदन/प्रतिक्रिया