समाचारं

ग्रीसदेशे चार्जिंग् कुर्वन् नूतनः टेस्ला मॉडल् ३ इत्यस्य अग्निः भवति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यस्य नूतनं मॉडल् ३ इत्यस्य चार्जिंग् करणकाले वाहनस्य पृष्ठभागे अग्निः अभवत्, येन चिन्ता उत्पन्ना ।

ग्रीसदेशस्य एथेन्स्-नगरस्य समीपे स्थिते सुपरमार्केट्-पार्किङ्ग-स्थाने २२ सितम्बर्-दिनाङ्के मॉडल्-३-इत्यस्य अग्निः अभवत् । टेस्ला मॉडल् ३ इत्यस्य चार्जिंग् इत्यस्य पृष्ठभागे अग्निः प्रज्वलितः, पृष्ठभागस्य अधिकांशः भागः दग्धः च । दिष्ट्या अग्निः बैटरीपर्यन्तं न प्रसृतः, तापपलायनेन महती अग्निः अपि न जातः । अग्निः शीघ्रं निष्प्रभः अभवत् ।

नोटः- ग्रीसदेशे चार्जिंग् कुर्वन् मॉडल् ३ इत्यस्य अग्निः अभवत्

एसएनएस-पत्रिकायां प्रकाशितानां छायाचित्रेभ्यः न्याय्यं चेत्, अग्निः केवलं वाहनस्य पृष्ठभागं प्रभावितः अभवत्, सौभाग्येन बैटरी-पैक्-पर्यन्तं न प्रसृतः । कृष्णवर्णीयः टेस्ला मॉडल् ३ सुपरमार्केट् इत्यस्मिन् चार्जिंग् स्टेशनस्य उपयोगं कुर्वन् आसीत् तदा अग्निः प्रज्वलितः, विस्फोटः च अभवत् इति कथ्यते । न तु टेस्ला इत्यस्य सुपरचार्जर्स् ।

यानस्य पृष्ठभागस्य क्षतिविस्तारं न्याय्यं चेत् पृष्ठकाचस्य भग्नजालकं, द्रवितं टायरं च अग्निस्य तीव्रताम् स्पष्टतया दर्शयति स्म यतो हि एषा घटना दिने एव अभवत्, सुपरमार्केटस्य समीपे च आसीत्, अतः अग्निप्रकोपस्य तत्क्षणमेव स्थानीयाग्निशामकविभागः स्थानीयाग्निशामकविभागं प्रति त्वरितरूपेण आगत्य अग्निः निरन्तरं प्रसारयितुं न दत्तवान् इति सफलतापूर्वकं अग्निम् अवरुद्धवान् अग्निप्रकोपस्य कारणस्य अन्वेषणं सम्बद्धाः अग्निशामकविभागाः, पुलिसाः च कुर्वन्ति।

विश्लेषणस्य अनुसारं अग्निः अधिकतया दोषपूर्णस्य चार्जिंग केबलस्य अथवा एडाप्टरस्य कारणेन अभवत् । बहुविध अध्ययनेन ज्ञातं यत् आन्तरिकदहनइञ्जिन (ice) तथा संकरवाहनानां अपेक्षया ईवी-इत्येतत् सांख्यिकीयदृष्ट्या अग्निप्रकोपस्य सम्भावना न्यूना भवति । परन्तु समस्या अस्ति यत् बैटरी-पैक्-अग्निं निवारयितुं कठिनम् अस्ति।

अधिकांशः अग्निशामकाः ईवी अग्निशामकस्य विशेषप्रशिक्षणं प्राप्नुवन्ति । समस्या अस्ति यत् प्रत्येकं बैटरी-कोशः स्वतन्त्रतया प्रज्वलितः भवति, अतः जटिल-अग्नि-निरोध-प्रक्रियायाः आवश्यकता भवति । अतः अनेकेषु क्षेत्रेषु केषुचित् बन्दपार्किङ्गसुविधासु विद्युत्वाहनानां पार्किङ्गं प्रतिषिद्धम् अस्ति । एतेन शुद्धविद्युत्वाहनस्वामिभ्यः महती असुविधा भवति ।

तदतिरिक्तं ev fire safe इत्यस्य आँकडानुसारं ev fire इत्यस्य १५% अग्निः चार्जिंग् इत्यस्य समये भवति । विगत १४ वर्षेषु विश्वे ४९० विद्युत्वाहनानां अग्निप्रकोपानां पुष्टिः कृतासु ७८ वर्षाणि चार्जिंग-राशिषु अभवन् ।

अतः विद्युत्वाहनस्वामिनः कृते आधिकारिकचार्जिंगसुविधानां उपयोगः सर्वोत्तमः ।