2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑटो-फर्स्ट्समरः शाङ्घाईतः आगच्छति
zhijie r7 इति अन्यत् नूतनं कारं huawei इत्यनेन विमोचितम् ।
२४ सितम्बर् दिनाङ्के हुवावे इत्यनेन शरदऋतुपूर्णपरिदृश्यस्य नूतनोत्पादप्रक्षेपणसम्मेलनं कृत्वा hongmeng zhixing इत्यस्य प्रथमं coupe suv zhijie r7 इति चलच्चित्रं विमोचितम्, यस्य मूल्यं २५९,८०० युआन् तः आसीत् प्रथमपीढीतः आरभ्य हुवावे तथा विभिन्नकारकम्पनीभिः निर्मिताः चतुर्स्तरीयाः मॉडलाः गहनस्य उत्पादप्रक्षेपणस्य अवधिं प्रारभन्ते
वस्तुतः अद्यतनकाले बृहत्परिमाणे आयोजने zhijie r7 इत्यस्य तृतीयं दर्शनं पूर्वमेव अस्ति । प्रथमवारं चेङ्गडु-वाहनप्रदर्शनस्य समये आसीत्, यदा हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल्-बीजी-संस्थायाः अध्यक्षः, स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः, चेरी-आटोमोबाइल-संस्थायाः अध्यक्षः यिन-टोङ्ग्युए च द्वितीयवारं ज़िजी-आर ७-मञ्चे स्थितवन्तः पञ्चसीटस्य विशालस्य वानजी एम ९ इत्यस्य प्रक्षेपणस्थले आसीत् तृतीयवारं २४ सितम्बर् दिनाङ्के आरब्धम्, यदा झीजी आर ७ इत्यस्य आधिकारिकरूपेण प्रक्षेपणम् अभवत् ।
होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य अधीनं प्रथमा शुद्धविद्युत्कूप-एसयूवी इति नाम्ना ज़िजी आर ७ इति कारः यस्य विषये हुवावे-चेरी-योः महती आशा वर्तते, तथा च मॉडल् वाई इत्यस्य होङ्गमेङ्ग् संस्करणम् इति प्रसिद्धम् अस्ति द्रष्टुं शक्यते यत् zhijie r7 इत्येतत् केवलं tesla model y इत्यस्य सिंहासनं प्रभावितं कर्तुं इव सरलं नास्ति ।
प्रक्षेपणस्थले यु चेङ्गडोङ्गः अद्यापि वाक्पटुतया वदति स्म सम्पूर्णे zhijie r7 प्रक्षेपणप्रक्रियायाः कालखण्डे अनेके रोचकाः बिन्दवः आसन् ।
प्रथमं बुद्धिमान् वाहनचालनस्य विषये वदन् यू चेङ्गडोङ्गः "इण्टरप्टेड् लीडिंग्" इति पदस्य प्रयोगं कृतवान्, ततः तत् अफवाभिः सह सम्बद्धवान् यत् टेस्ला एफएसडी २०२५ तमे वर्षे चीनीयविपण्ये अवतरति इति अपेक्षा अस्ति ।द्रष्टुं शक्यते यत् हुवावे टेस्ला च न केवलं स्पर्धां कुर्वन्ति with each other with this card. , हुवावे इत्यस्य अभिप्रायः अधिकं स्पष्टः अस्ति, यत् प्रथमः भवितुम् अस्ति तथा च उपयोक्तृणां मनः तत्क्षणमेव प्रभावितं कर्तुं।
द्वितीयं, समानप्रकारस्य बहवः लोकप्रियाः मॉडलाः सन्ति चीनीयकारकम्पनयः टेस्ला मॉडल् वाई इत्यस्य उपरि आक्रमणं कुर्वन्ति, अधुना तेषां कृते zhijie r7 इति वाहनम् अस्ति । परन्तु मृगया-उत्पादानाम् मध्ये zhijie r7 इति सर्वाधिकं महत्, बृहत्तमं च अस्ति ।
यद्यपि यू चेङ्गडोङ्गः मॉडल् वाई इत्यस्य लक्ष्यं करोति तथापि स्पष्टं यत् अन्येषां घरेलुपदार्थानाम् तुलने हुवावे इत्यनेन स्वस्य न्यूनमूल्यकरणनीतिः त्यक्ता अस्ति तथा च स्वस्य मोबाईलफोनमूल्यनिर्धारणरणनीत्या सह सङ्गतम् अस्ति, स्वस्य ब्राण्ड्-प्रौद्योगिक्याः च प्रीमियमं गृह्णाति यु चेङ्गडोङ्गः पत्रकारसम्मेलने अवदत् यत् न्यूनातिन्यूनम् अस्मिन् वर्षे zhijie r7 इत्यस्य धनहानिः भवति यदा भविष्ये तस्य मात्रा वर्धते तदा प्रायः ३०,००० युआन् इत्यस्य हानिः भविष्यति।
तदतिरिक्तं यू चेङ्गडोङ्ग इत्यस्य मते पत्रकारसम्मेलनस्य समये ज़िजी आर ७ इत्यस्य ३०,००० तः अधिकाः अभिप्रेताः आदेशाः प्राप्ताः आसन् ।
तृतीयम्, चेरी ऑटोमोबाइलस्य अध्यक्षः यिन टोङ्ग्युए इत्यनेन zhijie r7 इत्यस्य समर्थनं एकस्मिन् विडियोद्वारा प्रकटितम्। सः अवदत् यत् ज़िजी चेरी इत्यस्य “प्रथमं रणनीतिकप्राथमिकता” परियोजना अस्ति तथा च दशकशः अरब-डॉलर्-रूप्यकाणां निवेशः कृतः, सहस्राणां जनानां अनुसंधान-विकास-दलः च अस्ति चेरी इत्यनेन zhijie उत्पादानाम् अनुसन्धानं विकासं, निर्माणं, सेवागारण्टीप्रणाल्यां च उत्तमकारखानानां सर्वोत्तमदलानां च व्यवस्था कृता अस्ति।
इदं प्रतीयते यत् zhijie r7 अद्यापि हिट् भवितुं भाग्यं वहितुं अपेक्षितः खिलाडी अस्ति, huawei अधिकारिणः च model y इत्यस्य विध्वंसं व्यक्तं कर्तुं "क्रान्तिः" इति शब्दस्य बहुवारं प्रयोगं कृतवन्तः
विशेषतया उत्पादं पश्यामः ।
zhijie r7 इत्यस्य महत्त्वपूर्णाः लेबलाः सन्ति: huawei qiankun zhidriving ads 3.0, "पूर्णरक्तः" touring चेसिस्, hongmeng cockpit 4.0, तथा च 802km पर्यन्तं cltc शुद्धविद्युत्परिधिः च सुसज्जितः
शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५६/१९८१/१६३४मि.मी., चक्रस्य आधारः २९५०मि.मी. तुलनायै टेस्ला मॉडल वाई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७५०/१९२१/१६२४मि.मी., चक्रस्य आधारः २८९०मि.मी.
पत्रकारसम्मेलने यू चेङ्गडोङ्गः कर्मचारिभ्यः ७ सूटकेसः ६ बैकपैक् च प्रत्यक्षतया ट्रङ्कात् बहिः आनेतुम् आह, येन ज़िजी आर ७ ट्रङ्कस्य विशालक्षमता, अग्रे ट्रङ्कस्य स्थानं च प्रदर्शितम्
बुद्धिमान् वाहनचालनस्य दृष्ट्या zhijie r7 huawei इत्यस्य ads 3.0 उच्चस्तरीयं बुद्धिमान् चालनप्रणाल्यां सुसज्जितम् अस्ति यत् एतत् प्रथमं नूतनं अन्ततः अन्तः आर्किटेक्चरं प्रयोजयति तथा च "मानवसदृशं चिन्तनं निर्णयं च कर्तुं क्षमता अस्ति विहङ्गमसूचनायाः व्यापकबोधः दृश्यबोधस्य आधारेण वास्तविकसमयव्यवहारस्य पूर्वानुमानं कर्तुं शक्नोति, "स्तरात् उपरि" प्राप्तुं कारः स्वयमेव चालयति, अवतरति, स्वयमेव स्थगयति च” कार्यं
सर्वाणि नवीनकाराः huawei driveone 800v उच्च-वोल्टेज सिलिकॉन कार्बाइड् शक्ति-मञ्चेन सुसज्जिताः सन्ति 0 तः 100km/h पर्यन्तं द्रुततमं त्वरणं 3.9 सेकण्ड् अस्ति ८२.३कि.मी./घण्टायाः ।
नवीनं कारं huawei इत्यस्य पूर्णरक्तयुक्तेन touring चेसिसेन सुसज्जितम् अस्ति अस्मिन् प्रथमवारं ब्रेकिंग्, पावर तथा टॉर्क वेक्टरिंग् वितरणस्य माध्यमेन, तथा च द्वय-मोटर-चतुर्-चक्र-टोर्क-शक्ति-नियन्त्रणस्य माध्यमेन, इदं सटीकरूपेण ट्रैकं कर्तुं, शिरः न्यूनीकर्तुं शक्नोति थ्रस्ट्, वाहनस्य अस्थिरतां निवारयितुं, स्थिरतां च सुधारयितुम् model y इत्यस्य विक्रयः ३% वर्धितः, यत् bmw x6 इत्यस्य अपेक्षया १८% अधिकम् आसीत् ।
शक्तिस्य दृष्ट्या नूतनं कारं शुद्धविद्युत्शक्त्या चालितं भविष्यति, यत्र एकमोटरपृष्ठचक्रचालनविकल्पाः, एकमोटरचतुश्चक्रचालनविकल्पाः च सन्ति, एकमोटरसंस्करणस्य अधिकतमशक्तिः २१५ किलोवाट्, द्वयात्मका च -मोटर संस्करणस्य अधिकतमशक्तिः ३६५ किलोवाट् अस्ति अधिकतमं गतिः २००कि.मी.
बैटरीजीवनस्य दृष्ट्या सीएलटीसी-सञ्चालनस्थितौ शुद्धविद्युत्बैटरीजीवनं क्रमशः ६४६कि.मी., ६६७कि.मी., ७७५कि.मी., ८०२कि.मी.
आन्तरिकविन्यासस्य दृष्ट्या zhijie r7 इत्यत्र "फ्रिजः, रङ्गटीवी, विशालः सोफा च" अपि अस्ति । तस्मिन् एव काले शून्य-गुरुत्वाकर्षण-यात्री-आसनं, १८-मार्गीय-विद्युत्-समायोजनं, १०-बिन्दु-आराम-मालिशं, ३४० मि.मी अन्ये विन्यासाः।
वर्णमेलनस्य दृष्ट्या षट् शरीरस्य वर्णाः सन्ति यत्र प्रेतबैंगनी, सूर्य्यनीलः, महानगरीयः रक्तः, गिल्ट् कृष्णः, स्पेस ग्रे, सिरेमिक व्हाइट् च सन्ति, तथा च श्वेतवालुका खुबानी, अम्बरभूरेण, पक्षिपक्षिणः रक्तेन, ट्रफलभूरेण च चत्वारः आन्तरिकवर्णाः सन्ति
वाष्पगतिस्य अवधारणा : अनेकाः विक्रयबिन्दवः
zhijie r7 इत्यस्य विशिष्टरूपेण त्रयः विक्रयबिन्दवः सन्ति : बृहत्तरः आकारः, huawei ads3.0 स्मार्टड्राइविंग् सशक्तिकरणं, hongmeng zhixing इत्यनेन च स्वस्य शक्तिः प्रयोक्तुं आरब्धम्
परन्तु तस्मिन् एव काले प्रतिस्पर्धात्मकाः उत्पादाः सर्वत्र सन्ति, यत्र मॉडल् वाई, एक्सपेङ्ग जी६, जिक्रिप्टन् ७एक्स्, झीजी एलएस६, लिङ्क् एण्ड् को ०९, लेडो एल६०, बीएमडब्ल्यू एक्स५, बीएमडब्ल्यू एक्स६, मर्सिडीज-बेन्ज जीएलई इत्यादयः नवीनाः ऊर्जाकूपाः विलासिताब्राण्ड् च सन्ति कूपाः सर्वे अस्य विपण्यखण्डस्य लोभं कुर्वन्ति, तेषां सर्वेषां स्वकीयाः ट्रम्पकार्डाः सन्ति ।
यु चेङ्गडोङ्ग इत्यनेन अपि घटनास्थले उल्लेखः कृतः यत् zhijie r7 इत्यनेन model x इत्यस्य मानकेन model y इत्यस्य बेन्चमार्कं कृतम् यत् model x इत्यस्मात् अधिकं भवति । यात्रीकारसङ्घस्य नवीनतमदत्तांशस्य अनुसारं अगस्तमासे मॉडल वाई इत्यस्य घरेलुविक्रयः ४५,००० यूनिट् अतिक्रान्तवान्, द्वितीयस्थाने स्थापितः मॉडलः च मॉडल वाई इत्यस्य विक्रयस्य अंशः एव आसीत्
अतः ज़िजी आर ७ इत्यस्य कृते जङ्गले विस्फोटनं सुलभं नास्ति ।
ऑटो-फर्स्ट् इत्यस्य अनुसारं होङ्गमेङ्ग् ज़िक्सिङ्ग् इत्यस्य ब्राण्ड्, लाभाः च अधिकाधिकं प्रबलाः भवन्ति । प्रथमं, हाङ्गमेङ्ग स्मार्ट मॉडल् इत्यस्य सम्पूर्णा श्रृङ्खला एडीएस ३.० युगे संक्रमणं कर्तुं आरब्धा अस्ति, द्वितीयं, होङ्गमेङ्ग स्मार्ट् अधिकेषु मार्केट्-खण्डेषु प्रवेशं कर्तुं आरब्धवान्, तस्य उत्पादविन्यासः क्रमेण आकारं गृहीतवान्, अपि च मार्केट्-तः विक्रयं प्राप्तुं आरब्धवान् .
केचन प्रतिभूतिकम्पनयः विश्लेषणं कुर्वन्ति यत् हुवावे इत्यस्य स्मार्टकारचयनमाडलस्य (hongmeng zhixing) स्केल इफेक्ट् प्रारम्भे एव उद्भूतः अस्ति यथा यथा मॉडल् मैट्रिक्सस्य विस्तारः भवति तथा च वितरणं अधिकं सुधरति तथा तथा स्मार्टकारचयनमाडलं तथा कारस्य bu इत्यस्य लाभप्रदता च भवति अपेक्षितं यत् हुवावे उच्चस्तरीयगुप्तचरस्य प्रति महत्त्वपूर्णविकल्पेषु अन्यतमः अस्ति। तदनन्तरं विपणः कथं कार्यं करोति इति अवलम्बते ।