समाचारं

किं फोक्सवैगनसमूहः चीनदेशे कर्मचारिणः चरणबद्धरूपेण परिच्छेदं करिष्यति? फोक्सवैगन चीन प्रतिक्रियाम् अददात् : वैश्विकप्रदर्शनयोजनासु सक्रियरूपेण भागं गृह्णाति, समर्थनं च करोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु विपणानाम् अनन्तरं फोक्सवैगनसमूहः चीनीयविपण्ये परिच्छेदयोजनां प्रारभ्यते ।

ब्लूमबर्ग् इत्यनेन कतिपयदिनानि पूर्वं ज्ञापितं यत् फोक्सवैगनसमूहः चीनदेशे कर्मचारिणः चरणबद्धरूपेण परिच्छेदं करिष्यति इति विषये परिचिताः जनाः अवदन् यत् अस्मिन् समये समूहस्तरस्य शतशः स्थानीयकर्मचारिणां परिच्छेदः अपेक्षितः अस्ति, उच्चस्तरीयब्राण्ड् ऑडी अपि करिष्यति छंटनीयोजनानि आरभत।

अस्मिन् विषये फोक्सवैगन चीनदेशः "दैनिक आर्थिकसमाचारः" इति संवाददातारं प्रति अवदत् यत् "फोक्सवैगनसमूहः (चीनः) अन्येषां सर्वेषां विभागानां इव वैश्विकप्रदर्शनयोजनासु सक्रियरूपेण भागं गृह्णाति, समर्थनं च करोति। विशिष्टपरिमाणेषु संगठनात्मकसंरचनायाः समायोजनं कार्यप्रक्रियासु सुधारः च अन्तर्भवति। स्तरः अङ्कीकरणस्य, चीनदेशे ब्राण्ड्-विभागयोः सहकार्यं सुदृढं करणं, परियोजनानां स्थानीयकरणं च सुदृढं कर्तुं” इति ।

फोक्सवैगनसमूहेन (चीन) उक्तं यत् फोक्सवैगनसमूहः (चीन) विभिन्नविभागानाम् परियोजनानां च दक्षतायां सुधारं कुर्वन् व्ययस्य अनुकूलनं च निरन्तरं कुर्वन् अस्ति। प्रासंगिकपरिपाटनेषु प्रशासनिकव्ययः, यात्राव्ययः, प्रशिक्षणव्ययः च समाविष्टाः प्रत्यक्षश्रमव्ययः अप्रत्यक्षश्रमव्ययः च सन्ति ।

संवाददाता अपि पृष्टवान् यत् चीनदेशे वर्तमानक्षेत्रीयप्रदर्शनयोजनायाः विशिष्टव्यवस्थाः सन्ति वा इति, परन्तु फोक्सवैगनसमूहेन उक्तं यत् तावत्पर्यन्तं केवलं उपर्युक्तसूचना एव प्रदत्ता अस्ति।

चित्रस्य स्रोतः : एवरी जर्नल् (दत्तांशनक्शा) इत्यस्य संवाददाता झाङ्ग जियानस्य छायाचित्रम्

कथ्यते यत् यदा २०२३ तमस्य वर्षस्य पूर्णवर्षस्य परिणामाः प्रकाशिताः तदा फोक्सवैगन-समूहेन उक्तं यत् सः समूहस्य इतिहासे बृहत्तमं कार्यप्रदर्शनयोजनां कार्यान्वितवान्, अन्ते यावत् सम्पूर्णे समूहे १० अरब-यूरो-अधिकं स्थायि-वित्तीय-प्रभावं प्राप्तुं प्रयतते २०२४ तमस्य वर्षस्य महङ्गानि प्रतिरोधयितुं तथा च वर्धमानव्ययस्य इत्यादीनां कारकानाम् प्रभावः। कार्यप्रदर्शनयोजना समूहस्य अन्तः सर्वेषां ब्राण्ड्-समूहानां कृते उपलभ्यते ।

संवाददाता सार्वजनिकदत्तांशस्य जाँचं कृत्वा ज्ञातवान् यत् विद्युत्रूपान्तरणस्य प्रचारप्रक्रियायां फोक्सवैगनसमूहः उत्पादानाम् विक्रयात् च अनेकपक्षेभ्यः दबावस्य सामनां कुर्वन् अस्ति।

२०२४ तमे वर्षे प्रथमार्धे फोक्सवैगनसमूहस्य राजस्वं १५८.८ अरब यूरो आसीत्, यत् वर्षे वर्षे १.६% वृद्धिः अभवत्, परन्तु परिचालनलाभः प्रायः १०.१ अरब यूरो आसीत्, यत् वर्षे वर्षे ११.४% न्यूनता अभवत् वर्षस्य प्रथमार्धे फोक्सवैगनसमूहस्य वैश्विकविक्रयः प्रायः ४३.५ लक्षं वाहनम् आसीत्, यत् गतवर्षस्य समानकालस्य ४३.७ लक्षं वाहनानां अपेक्षया किञ्चित् न्यूनम् अस्ति

सम्प्रति यद्यपि फोक्सवैगन-समूहस्य आईडी-श्रृङ्खला-माडलस्य विक्रयः वर्धितः अस्ति तथापि नूतनानां घरेलुकार-कम्पनीनां तुलने अद्यापि अन्तरं वर्तते फोक्सवैगनसमूहेन पूर्वं प्रकाशितानां तथ्यानां अनुसारं वर्षस्य प्रथमार्धे चीनीयविपण्ये तस्य विक्रयः १३४५ लक्षं वाहनम् आसीत्, यत् वर्षे वर्षे ७.४% न्यूनता अभवत्

वैश्विकविपण्ये सेप्टेम्बरमासस्य आरम्भे फोक्सवैगनसमूहेन जर्मनक्षेत्रे समायोजनानां श्रृङ्खला घोषिता । फोक्सवैगनसमूहः जर्मनीदेशे एकं कारनिर्माणसंस्थानं, पार्ट्स्संस्थानं च बन्दं कर्तुं विचारयति यतः सः व्ययस्य अधिकं कटौतीं कर्तुं प्रयतते। ततः सेप्टेम्बर्-मासस्य ११ दिनाङ्के फोक्सवैगन-समूहेन पूर्वं सम्मतं त्रिंशत्-वर्षीयं रोजगार-प्रतिश्रुति-सम्झौतं समाप्तं भविष्यति इति उक्तम् ।

सेप्टेम्बरमासात् आरभ्य फोक्सवैगनसमूहेन स्वस्य उत्पादनमाडलस्य समायोजनं त्वरितम् अभवत्, तथा च अमेरिकादेशे id.4 इत्यस्य उत्पादनं स्थगितम्, स्पेनदेशे पोलो मॉडल् इत्यस्य उत्पादनं च स्थगितम् इति सूचना प्राप्ता

चीन-वाहन-विक्रेता-सङ्घस्य विशेषज्ञ-समितेः सदस्यः यान-जिंगहुई-इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् राजस्वं, सकललाभ-मार्जिनं, समग्र-निगम-लाभः च अपेक्षितापेक्षया न्यूनः अस्ति, येन कार-कम्पनयः स्वस्य व्यय-संरचनायाः अनुकूलनार्थं विचारं कर्तुं प्रेरिताः सन्ति पूर्वं सामान्यतया प्रयुक्ताः पद्धतयः यथा परिच्छेदः (अर्थात् कर्मचारिणां न्यूनीकरणं, कार्यक्षमतां वर्धयितुं च) ) विपण्यदबावस्य प्रतिक्रियारूपेण पुनः उल्लेखः कृतः

तथापि, यान जिंगहुई इत्यनेन पत्रकारैः सह अपि उक्तं यत् समग्रतया वर्तमानं फोक्सवैगनसमूहं परिवर्तनप्रक्रियायां चरणबद्धसमायोजनरूपेण गणयितुं शक्यते नूतन ऊर्जाविपणः, एकः खण्डः इति रूपेण, यः अद्यापि विकसितः अस्ति, अद्यापि निवेशकाले अस्ति, अधिकांशः च नूतनः ऊर्जा निर्मातारः अद्यापि लाभप्रदतां न प्राप्तवन्तः .

चित्रस्य स्रोतः : एवरी जर्नल् (दत्तांशनक्शा) इत्यस्य संवाददाता झाङ्ग जियानस्य छायाचित्रम्

एकः वाहन-उद्योगस्य व्यवसायी अपि संवाददातृभ्यः विश्लेषितवान् यत् फोक्सवैगन-समूहस्य वर्तमान-मूलभूत-विषयाणि अद्यापि सुस्थापितानि सन्ति, तस्य विद्युत्-वाहनानि, संकर-मार्गाः च २०२४, २०२५ तमे वर्षे च अस्य उत्पादाः अद्यापि प्रतीक्षितुम् अर्हन्ति

पूर्वं संवाददातारः ज्ञातवन्तः यत् फोक्सवैगन-समूहः २०२५ तः २०२९ पर्यन्तं पञ्चवर्षीययोजनायां १७० अरब-यूरो-अन्तर्गतं निवेश-परिमाणं नियन्त्रयितुं इच्छति ।एतत् धनं मुख्यतया नूतन-उत्पादेषु, क्षेत्रीय-बाजारेषु, बैटरी-व्यापारेषु, शुद्ध-विद्युत्-माडल-मञ्चेषु च निवेशितः भविष्यति तथा च उन्नत-इन्धन-वाहनानि ये संकरीकरणं निरन्तरं कुर्वन्ति ।

योजनानुसारं फोक्सवैगनसमूहः २०३० तमवर्षपर्यन्तं चीनीयविपण्ये न्यूनातिन्यूनं ३० शुद्धविद्युत्माडलं प्रदास्यति, ३० स्थानीयतया उत्पादितानि ईंधनानि, संकरमाडलं च (चीनदेशे) प्रदास्यति;

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया