समाचारं

अनुसन्धानविकासपदानि छंटनीभिः सर्वाधिकं प्रभावितानि अभवन्, तथा च फोक्सवैगन-कम्पनी स्वस्य कार्यबलं ३०,००० जनानां न्यूनीकरणं कर्तुं योजनां करोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां नवीनतमसमाचारानुसारं यूरोपीयवाहनविपणनस्य निरन्तरसंकोचनस्य सामना कर्तुं कम्पनीयाः वर्धनार्थं च सम्पूर्णे जर्मनीदेशे बृहत्परिमाणेन छंटनीयोजनां कार्यान्वितुं योजनां कुर्वन् अस्ति स्पर्धा इति । अस्मिन् छंटनी-तूफाने अनुसंधान-विकास-विभागः तस्य भारं वहति, बृहत्तम-परिच्छेद-क्षेत्रं च भविष्यति ।

जर्मनीदेशे फोक्सवैगनस्य प्रायः १३,००० अनुसंधानविकासकर्मचारिणः सन्ति इति कथ्यते, अस्मिन् विभागे अस्मिन् परिच्छेदयोजनायां ४,००० तः ६,००० यावत् कार्याणि नष्टानि भविष्यन्ति एतत् आकङ्कणं न केवलं अनुसंधानविकासविभागेन सम्मुखीभूतां तीव्रस्थितिं प्रकाशयति, अपितु वैश्विकवाहनउद्योगस्य परिवर्तनस्य सन्दर्भे फोक्सवैगनस्य सामरिकसमायोजनं अपि प्रतिबिम्बयति।

अस्मिन् मासे फोक्सवैगन-कम्पनी स्पष्टं कृतवती यत् उच्चव्ययस्य, न्यून-उत्पादकता, वर्धमान-प्रतिस्पर्धायाः च उल्लेखं कृत्वा फोक्सवैगन-ब्राण्ड्-इत्यस्मिन् परिचालनव्ययस्य कटौतीं करिष्यति एतत् लक्ष्यं प्राप्तुं फोक्सवैगन-संस्थायाः जर्मनीदेशस्य षट्-कारखानेषु मूल-"२०२९-पर्यन्तं परिच्छेदः नास्ति" इति श्रम-सम्झौतानां रद्दीकरणस्य निर्णयः कृतः ।

छंटनीयोजनायाः विषये वदन् फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमः अवदत् यत् दीर्घकालीनदृष्ट्या प्रायः ३०,००० जर्मनकर्मचारिणः परिच्छेदः सम्भवः, यत् कम्पनीयाः कुलजर्मनकर्मचारिणां प्रायः १०% भागः भविष्यति अस्य निर्णयस्य पृष्ठतः कार्यक्षमतां सुधारयितुम्, विपण्यपरिवर्तनस्य प्रतिक्रियां च दातुं कम्पनीयाः दृढः संकल्पः अस्ति ।

तस्मिन् एव काले फोक्सवैगन-समूहस्य मुख्यवित्तीयपदाधिकारी अर्नो एण्ट्लित्ज् इत्यनेन अपि भविष्यस्य निवेशयोजनानि प्रकाशितानि । सः अवदत् यत् संसाधनविनियोगस्य अनुकूलनार्थं तथा च कम्पनी भयंकरबाजारप्रतिस्पर्धायां अग्रणीस्थानं निर्वाहयितुं शक्नोति इति सुनिश्चित्य आगामिषु पञ्चवर्षेषु फोक्सवैगनस्य निवेशराशिं १७० अरबयूरोतः १६० अरबयूरोपर्यन्तं न्यूनीकर्तुं आशास्ति।

एषा परिच्छेदयोजना न केवलं यूरोपीयविपण्ये फोक्सवैगनस्य उपरि दबावं प्रकाशयति, अपितु वैश्विकवाहनउद्योगः अभूतपूर्वपरिवर्तनानां, आव्हानानां च सम्मुखीभवति इति अपि सूचयति। द्रष्टव्यं यत् फोक्सवैगनः परिच्छेदस्य, रणनीतीनां समायोजनस्य च माध्यमेन परिवर्तनं उन्नयनं च प्राप्तुं शक्नोति वा इति।