समाचारं

विश्वविद्यालयस्य समीपे "xiao yuan mala tang" इत्यस्य उद्घाटनेन विवादः उत्पन्नः स्वामिना उक्तं यत्: मम नाम xiao yuan इति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चोङ्गकिङ्ग्-नगरस्य साउथवेस्ट्-विश्वविद्यालयस्य समीपे एकः मलाटाङ्ग-भण्डारः तस्य नामकारणात् विवादं जनयति स्म ३० वर्षाणि यावत् कदापि न चिन्तितवती एतादृशं वस्तु अस्ति” इति ।

अन्तर्जालद्वारा प्रकाशिताः स्क्रीनशॉट्-मध्ये ज्ञातं यत् कश्चन सामाजिक-मञ्चे दुकानस्य चिह्नस्य चित्रं स्थापयित्वा लिखितवान् यत् - "प्रमुखः स्वस्य दुकानस्य नाम हास्यं न मन्यते, किम्?

नेटिजनाः भण्डारस्य अनुचितनामविषये प्रश्नान् स्थापितवन्तः। चित्र/सामाजिक मीडिया स्क्रीनशॉट

२४ सेप्टेम्बर् दिनाङ्के भण्डारस्य स्वामी झाङ्ग क्षियाओयुआन् प्रतिवदति स्म यत् भण्डारस्य नाम तस्य नामतः गृहीतम् अस्ति, तस्य अन्यः अर्थः नास्ति इति । "यदा एषा घटना अभवत् तदा भण्डारः आधिकारिकतया न उद्घाटितः आसीत्। कश्चन आक्रमणार्थं भण्डारस्य चिह्नं अन्तर्जालद्वारा स्थापितवान्। मया स्पष्टीकरणानन्तरं ब्लोगरस्य क्षमायाचनं प्राप्तम्। अहं छात्रः इति मत्वा अहं विस्तरेण गन्तुं न इच्छामि। " " .

अप्रत्याशितरूपेण कतिपयेभ्यः दिनेभ्यः अनन्तरं "college of liberal arts continuing education office" इति नामकं खातं तस्याः पोस्ट् इत्यस्य अधः टिप्पणीं कृतवान् यत् "भवता अद्यापि नाम परिवर्तनं न कृतम्, शीघ्रं वा पश्चात् वा दिवालिया भविष्यति" इति

झाङ्ग जिओयुआन् दक्षिणपश्चिमविश्वविद्यालयस्य सम्बन्धितविभागैः सह सम्पर्कं कृत्वा सा ज्ञातवती यत् पोस्टरः विद्यालयस्य छात्रा अस्ति। पश्चात् खातेन क्षमायाचनं जारीकृतम्, अधुना खातेः नाम परिवर्तितम् अस्ति ।

खाता क्षमायाचनां करोति। चित्र/सामाजिक मीडिया स्क्रीनशॉट

झाङ्ग जिओयुआन् इत्यनेन उक्तं यत् सा अन्यस्थानात् व्यापारं आरभ्य आगता सा सेप्टेम्बरमासे मलाटाङ्गस्य विक्रयणं आरब्धवती, तस्याः नाम "जियाओयुआन् मलाटाङ्ग" इति परिवर्तयति स्म ।

"नाम चिन्वन् अहं बहु न चिन्तितवान्। अहं न जानामि यत् युआन् इति शब्दः कलङ्कितः अस्ति। अहं ३० वर्षाणाम् अधिकं कालम् एतत् नाम प्रयुक्तवान्, एतादृशं किमपि कदापि न सम्मुखीकृतवान्। अहं दुःखितः अनुभवामि, परन्तु अहं भण्डारस्य नाम न परिवर्तयिष्यति।"

सा अवदत् यत् एतस्याः घटनायाः प्रभावः तस्याः जीवने अभवत्, स्पष्टीकरणानन्तरं तस्याः व्यवसाये महती उन्नतिः न अभवत् इति सा यथाशीघ्रं सामान्यजीवनं प्रति आगमिष्यामि इति आशास्ति ।