समाचारं

तरङ्गाः अनन्ताः सन्ति : byd 400,000 मासिकविक्रयं मारयति, किं saic-gm-wuling स्वस्य मन्दतां विपर्यस्तं कृतवान्?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे पारम्परिकनवीनऊर्जावाहनानां कुलविक्रयः मासे मासे ११०,००० यूनिट्-रूपेण वर्धितः, ६७१,००० यूनिट्-पर्यन्तं पुनः अभिलेख-उच्चतां प्राप्तवान् नवीन ऊर्जायात्रीवाहनविपणनस्य।  अगस्तमासे एसएआईसी-जीएम-वुलिंग् न्यू एनर्जी इत्यनेन ६०,००० इति चिह्नं अतिक्रान्तम्, यत् वर्षे मासे महती वृद्धिः अभवत्, चङ्गन् इत्यस्य कृते धारं कृत्वा शीर्षत्रयेषु पारम्परिकनवीनऊर्जावाहनेषु अन्यतमं जातम्, येन तस्य पूर्वदीर्घकालीनसुन्दस्थितौ परिवर्तनं जातम्
अगस्तमासे नूतनानां ऊर्जायात्रीवाहनानां प्रवेशस्य दरः द्वितीयमासपर्यन्तं ५०% अतिक्रान्तवान्, येन वाहनविपण्यस्य वृद्धेः बृहत्तमं चालकशक्तिः अभवत् तेषु पारम्परिकनवीनऊर्जाब्राण्ड्-संस्थाभिः नूतनानि मासिकविक्रय-उच्चानि निर्धारितानि, विशेषतः byd, यस्य विपण्यभागस्य प्रायः ४०% भागः अस्ति ।
चीनयात्रीकारसङ्घेन अगस्तमासे प्रकाशितस्य नवीनऊर्जानिर्मातृणां top10 खुदराविक्रयसूचौ पारम्परिकब्राण्ड् ७ आसनानि निरन्तरं धारयति स्म, परन्तु कुलविक्रयः वर्षे वर्षे ५७.७% वर्धितः, मासे च ११०,००० यूनिट् वर्धितः -मासः ६७१,००० यूनिट् यावत् अभवत् । जनवरीतः अगस्तपर्यन्तं ८ पारम्परिकाः नवीन ऊर्जाब्राण्ड्-समूहाः सूचीयां अवशिष्टाः आसन्, यत्र कुलविक्रयमात्रा ४०२६ मिलियनवाहनानां, ६७% विपण्यभागः च अभवत् ।
अस्मिन् विषये यात्रीकारसङ्घस्य शाखायाः महासचिवः कुई डोङ्गशुः अवदत् यत् राष्ट्रियस्क्रैपेज-नवीनीकरणनीतेः अग्रे विकासेन स्थानीयव्यापार-नीतीनां क्रमिकप्रवर्तनेन च देशस्य अनन्तरं टर्मिनल्-मूल्यानि स्थिरतां प्राप्तुं आरब्धानि सन्ति प्रस्तावितं क्रान्तविरोधी, तथा च नूतन ऊर्जावाहनविपण्ये उपभोगस्य उत्साहः अधिकं उत्तेजितः अस्ति वर्षस्य उत्तरार्धे निरन्तरं सुदृढीकरणप्रवृत्तिः दर्शिता।
ज्ञातव्यं यत् यथा यथा पारम्परिकनवीनशक्तेः समग्रपरिमाणं महतीं वर्धितम् तथा तथा अन्तिमेषु मासेषु कारकम्पनीनां विक्रयक्रमाङ्कनं बहुधा परिवर्तमानं भवति, यत् किञ्चित्पर्यन्तं दर्शयति यत् नूतनऊर्जाकारविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्।
तुलने byd तथा geely इत्येतयोः क्रमाङ्कनम् अद्यापि तुल्यकालिकरूपेण स्थिरम् अस्ति, सूचीयां शीर्षद्वयं दृढतया धारयति । तेषु, विविधैः नूतनैः मॉडलैः, व्यापार-नीत्या च चालितः, byd इत्यस्य विक्रयः अगस्तमासे ३८०,००० वाहनानां कृते अभवत्, यत् ४००,००० वाहनानां चिह्नात् केवलं एकं पदं दूरम् अस्ति, तस्य विपण्यभागः अपि ३७%, प्रायः ४०% यावत् अभवत्
अद्यैव byd समूहस्य ब्राण्ड् तथा जनसंपर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन weibo इत्यत्र प्रकाशितं यत् byd इत्यस्य कुलकर्मचारिणां संख्या 900,000 अधिका अभवत्, यत्र प्रायः 110,000 तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति उद्योगस्य दृष्ट्या, यथा यथा वाहनविपण्ये प्रतिस्पर्धा तीव्रताम् अवाप्नोति, तथा च बहवः वाहनकम्पनयः कर्मचारिणः परिच्छेदं कर्तुं अपि आरब्धाः, byd इत्यस्य कुलकर्मचारिणां संख्या, विशेषतः तस्य अनुसंधानविकासकर्मचारिणः, प्रवृत्तेः विरुद्धं वर्धिता, यत् तस्य पृष्ठतः तत् प्रकाशयति कार्यप्रदर्शनवृद्धिः तस्य तान्त्रिकशक्तिः, नवीनताक्षमता इत्यादीनां निरन्तरसुधारः भवति सञ्चयं कृत्वा सुधारं कुर्वन्तु।
अगस्तमासे एसएआईसी-जीएम-वुलिंग् न्यू एनर्जी इत्यनेन ६०,००० इति चिह्नं अतिक्रान्तम्, यत् वर्षे मासे महती वृद्धिः अभवत्, चङ्गन् इत्यस्य कृते धारं कृत्वा शीर्षत्रयेषु पारम्परिकनवीनऊर्जावाहनेषु अन्यतमं जातम्, येन तस्य पूर्वदीर्घकालीनसुन्दस्थितौ परिवर्तनं जातम् उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् saic-gm-wuling लोकप्रियमाडलस्य निर्माणे सर्वदा उत्तमः अस्ति, परन्तु एकदा लोकप्रियमाडलस्य विपण्यपरिवर्तनस्य अनुकूलनं कठिनं जातं चेत् तेषां विक्रयः अपि बहु प्रभावितः भविष्यति तथा च वैक्यूमकालः भविष्यति।
अधुना एव saic-gm-wuling इत्यनेन "ब्राण्डस्य उन्नयनं, उत्पादानाम् उन्नयनं, स्केलस्य उन्नयनं च" इति सामरिकविकासदिशा निर्मितवती अस्ति । saic-gm-wuling brand and communication इत्यस्य महाप्रबन्धकस्य zhou lin इत्यस्य मते नवप्रक्षेपणं wuling starlight s इत्येतत् wuling silver label उत्पादेषु सर्वाधिकं शक्तिशाली प्रगतिशीलं च उत्पादम् अस्ति
अगस्तमासस्य २८ दिनाङ्के वुलिंग् स्टारलाइट् एस इत्येतत् saic-gm-wuling इत्यस्य २० लक्षं नूतनं ऊर्जावाहनं इति रूपेण विधानसभारेखातः लुठितम् । प्रथमदशलाखवाहनानां पूर्णतायै पञ्चवर्षेभ्यः तुलने द्वितीयदशलाखवाहनानां पूर्णतायै saic-gm-wuling इत्यस्य कृते केवलं वर्षद्वयं यावत् समयः अभवत् झोउ लिङ्गः अवदत् यत्, "एतस्मात् आँकडानां आधारेण saic-gm-wuling new energy vehicles इत्यनेन समग्ररूपेण स्केलस्य दृष्ट्या ऊर्ध्वगामिनी प्रवृत्तिः प्राप्ता अस्ति।"
तदतिरिक्तं थैलिस्, चेरी च विक्रयस्य द्विगुणीकरणस्य प्रवृत्तिं निरन्तरं निर्वाहितवन्तौ । अगस्तमासे सायरसस्य विक्रयः वर्षे वर्षे ९ गुणाधिकं वर्धितः, चेरी इत्यस्य विक्रयः २.५ गुणाधिकं वर्धितः । अस्मिन् वर्षे आरम्भात् एव साइरसः हुवावे इत्यनेन सह संयुक्तरूपेण निर्मितानाम् उत्पादानाम् वेन्जी-श्रृङ्खलायाः सह बृहत् विक्रयवृद्धिं निर्वाहितवान् अस्य वेन्जी एम ९ इत्यनेन प्रक्षेपणात् ९ मासेषु १४०,००० तः अधिकानि यूनिट्-विक्रयणं प्राप्तम्, तथा च " ५,००,००० युआन्" विक्रयविजेता" अधिकं युक्तं मॉडलम् ।
विक्रयवृद्ध्या सह साइरसः अपि अधुना पूंजीविपण्ये बहुधा गमनम् अकरोत् । १३ सितम्बर् दिनाङ्के साइरसः द्वौ घोषणां कृतवान् यत् सः स्वस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः साइरस ऑटोमोबाइलस्य पञ्जीकृतपुञ्जं ९.९६ अरब युआन् यावत् वर्धयितुं योजनां करोति 8.164 अरब युआन तक अपनी पूंजी अधिग्रहीत 100% इक्विटी चोंगकिंग लिआंगजियांग नए क्षेत्र longsheng नई ऊर्जा प्रौद्योगिकी कं, लिमिटेड। २० सितम्बर् दिनाङ्के साइरसः एकं प्रमुखं सम्पत्तिक्रयणप्रतिवेदनं (मसौदा) अपि प्रकटितवान् यत् साइरस ऑटोमोबाइलः हुवावे टेक्नोलॉजीज इत्यस्य स्वामित्वे स्थापितानां शेन्झेन् यिनवाङ्गस्य १०% भागं नकदरूपेण क्रेतुं योजनां करोति ।
अस्मिन् वर्षे मार्चमासे चेरी इत्यस्य सूचीयां प्रवेशात् परं द्विगुणीकरणप्रवृत्तिः अपि निर्वाहिता अस्ति तथा च नूतन ऊर्जा, ईंधनवाहनानि, आन्तरिकविदेशीयानि च "चतुर्पट्टिकासु" व्यापकवृद्धिः प्राप्ता २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० सूचीयां अगस्तमासस्य ५ दिनाङ्के चेरी होल्डिङ्ग् समूहः प्रथमवारं सूचीयां प्रविष्टवान्, ३८५ तमे स्थाने, चीनदेशे अन्यं फॉर्च्यून ५०० कम्पनीं योजितवान् अपि च त्रीणि "स्वतन्त्रप्रथमानि" प्राप्तवन्तः ।
तदपेक्षया संयुक्तोद्यमब्राण्ड्-संस्थाः अद्यापि सूचीयां पुनः आगन्तुं असफलाः अभवन् । चीनयात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे मुख्यधारायां स्वतन्त्रानां ब्राण्ड्-नवीन-ऊर्जा-वाहनानां खुदरा-भागः ७३% आसीत्, यत् वर्षे वर्षे ३ प्रतिशताङ्कस्य वृद्धिः अभवत् , वर्षे वर्षे १.४ प्रतिशताङ्कस्य न्यूनता । संयुक्त उद्यमब्राण्ड्-मध्ये उत्तर-दक्षिण-फोक्सवैगन-कम्पनी अद्यापि अग्रतां निर्वाहयति, अगस्तमासे एतयोः कुलम् १९,९६८ नवीन-ऊर्जा-वाहनानां थोक-विक्रयणं कृतम्, यत् मुख्यधारा-संयुक्त-उद्यम-शुद्ध-विद्युत्-माडलस्य ५०% भागः अस्ति
भावि-बाजार-विकासस्य विषये चीन-यात्रीकार-सङ्घस्य शाखायाः मतं यत् राष्ट्रिय-स्क्रैपेज-नवीनीकरण-नीतेः, स्थानीय-व्यापार-प्रतिस्थापन-नीतीनां च निरन्तरं विकासेन सह, "मध्य-शरद-महोत्सवस्य" तथा "राष्ट्रीय-दिवसस्य"-उत्सवस्य प्रभावैः सह मिलित्वा , कारबाजारः सितम्बरमासे तीव्रवृद्धिं दर्शयिष्यति, "सुवर्णसितम्बर" प्रभावेण सह महत्त्वपूर्णतया। अनुमानं भवति यत् सितम्बरमासे नूतनानां ऊर्जायात्रीवाहनानां खुदराविक्रयः प्रायः १.१० मिलियन यूनिट्, वर्षे वर्षे ४७.३% वृद्धिः, मासे मासे ७.३% वृद्धिः, प्रवेशदरः च प्रायः ५२.४ भविष्यति % । (चीन आर्थिकजालस्य संवाददाता गुओ ताओ)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया