समाचारं

रुण्डा मेडिकलस्य हू झेनिङ्गः : एआइ चिकित्सासेवा अग्रिमः महत्त्वपूर्णः आर्थिकवृद्धिबिन्दुः भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम देशस्य चिकित्साव्यवस्थायाः नवीनतां विकासं च प्रवर्तयितुं एआइ महत्त्वपूर्णं शक्तिं भवति। नूतनसूचनाकरणस्य प्रवर्धनस्य नूतनस्य उत्पादकतायाश्च संवर्धनस्य महत्त्वपूर्णस्य आरम्भबिन्दुरूपेण एआइ चिकित्साक्षेत्रे दुविधायाः समाधानस्य अपि कुञ्जी अभवत्। 'ए.आइ + medical' भविष्ये अग्रिमपदं भवितुं शक्नोति इति अपेक्षा अस्ति यत् रुण्डा मेडिकलस्य निदेशकः उपमहाप्रबन्धकः च हू झेनिङ्गः सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रेण सह अद्यतने अनन्यसाक्षात्कारे अवदत्।

ए.आइ. सम्प्रति एआइ-इत्यस्य व्यापकरूपेण उपयोगः विभिन्नेषु चिकित्साक्षेत्रेषु क्रियते, यत्र इमेजिंगनिदानं, सहायकचिकित्सानिर्णयनिर्माणं, स्वास्थ्यप्रबन्धनम् इत्यादयः सन्ति

समाजस्य अर्थव्यवस्थायाः च विकासेन, जनसंख्यायाः वृद्धत्वस्य प्रवृत्त्या, निवासिनः स्वास्थ्यजागरूकतायाः सुधारेण च उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् आग्रहः अपि तीव्रगत्या वर्धितः अस्ति तथापि पारम्परिकचिकित्सासेवाप्रतिरूपस्य चिकित्सासंसाधनस्य च अन्तर्गतं अस्माकं देशस्य has always faced a relative shortage of total medical and health resources and असमानवितरणस्य दुविधा, "ai + चिकित्सासेवा" अस्याः समस्यायाः समाधानार्थं सहायतार्थं "समाधानम्" अस्ति।

हू झेनिङ्ग् इत्यनेन दर्शितं यत् एआइ इत्यस्य व्यापकरूपेण उपयोगः चिकित्सानिदानस्य चिकित्सायाश्च क्षेत्रे एकतः चिकित्सासंसाधनानाम् कठिनतायाः पृष्ठभूमिः आधारितः अस्ति, अपरतः च , उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् आग्रहेण अनेके कारकाः निर्धारयन्ति यत् एआइ चिकित्साक्षेत्रे अधिका विपण्यक्षमता अस्ति। "एआई + चिकित्सासेवा" पारम्परिकचिकित्साक्षेत्रे प्रौद्योगिक्याः भूगोलस्य च समयस्य स्थानस्य च बाधां भङ्गयति, येन उच्चगुणवत्तायुक्ताः चिकित्सासंसाधनाः भौगोलिकसीमानां अतिक्रमणं कर्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु मम देशस्य चिकित्सा-स्वास्थ्य-अङ्कीय-प्रौद्योगिक्याः तीव्रगत्या विकासः अभवत्, यत्र अनुप्रयोग-परिदृश्याः, विपण्य-आकारः च तीव्रगत्या वर्धितः अस्ति । ग्लोबल मार्केट इन्साइट्स् रिपोर्ट् दर्शयति यत् "ai + medical" मार्केट आकारः 29% अधिकस्य औसतवार्षिकचौकिकवृद्धिदरेण वर्धयिष्यति इति अपेक्षा अस्ति तथा च 2032 तमे वर्षे us$70 अरबं यावत् प्राप्स्यति, यत् 500 अरब युआनस्य स्केलस्य बराबरम् अस्ति।

ए.आइ. यथा, चिकित्सासंस्थानां कृते बृहत् एआइ-प्रतिमानानाम् अनुप्रयोगः प्रबन्धनदक्षतां सुधारयितुम्, वैद्य-रोगी-विग्रहं न्यूनीकर्तुं, चिकित्साबीमाव्ययस्य नियन्त्रणे च सहायकः भवितुम् अर्हति

हू झेनिङ्गः अवदत् यत्, "ए.आइ.-बृहत्-माडल-प्रयोगस्य साहाय्येन, निवासिनः कृते, 'त्रिघण्टां यावत् पङ्क्तिं कृत्वा त्रयः निमेषाः यावत् वैद्यं द्रष्टुं' इति समस्यायाः समाधानं भविष्यति यस्याः निवासिनः प्रायः सम्मुखीभवन्ति, निवासिनः स्वास्थ्यसाक्षरता च समाधानं प्राप्नुयुः इति अपेक्षा अस्ति चिकित्सालयानाम् कृते अपि प्रभावीरूपेण सुधारः कर्तुं शक्यते सामान्यतया वरिष्ठवैद्यस्य प्रशिक्षणार्थं दशकानि यावत् समयः भवति, तथा च उच्चगुणवत्तायुक्तचिकित्सासंसाधनानाम् आग्रहे निवासिनः वृद्धेः अपेक्षया दूरं मन्दं भवति तथा चिकित्सा, निवासिनः समस्यानां व्यापकरूपेण समाधानार्थं वैद्यस्य डिजिटलक्लोन् व्युत्पन्नस्य समकक्षं भवति वैद्यं द्रष्टुं कठिनं भवति तथा च चिकित्सालयस्य चिकित्सासंसाधनानाम् आपूर्तिः कठिना भवति।”.

हाल हीमेव, runda medical इत्यनेन huawei cloud इत्यस्य बृहत् मॉडलेन सुसज्जितं पूर्ण-परिदृश्यं चिकित्सा-माडल-अनुप्रयोगं "cdx good doctor xiaohui" इति विमोचितम् अस्ति यत् एतत् मुख्यतया नैदानिकं, रोगी-सेवाः, वैज्ञानिक-अनुसन्धानम् इत्यादीन् सहितं सर्व-चिकित्सा-अनुप्रयोग-परिदृश्यं सशक्तं करोति, तथा च चिकित्सा-कर्मचारिणः प्रदाति तथा च व्यक्तिभिः सह पूर्णसेवा प्रदत्ता।

उपर्युक्तस्य बृहत्-परिमाणस्य चिकित्सा-प्रतिरूपस्य विमोचनानन्तरं हू-झेनिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् विगत-दशवर्षेषु अन्वेषणस्य रुण्डा-चिकित्सा-संस्थायाः मुख्यतया द्वौ संज्ञानौ निर्मितौ, ययोः अपि प्रमुखौ कष्टौ स्तः, येषां निवारणं बृहत्-परिमाणेन चिकित्सा-प्रतिरूपेण अवश्यं कर्तव्यम् | .अर्थात् अधिकांशः चिकित्सादत्तांशः प्राकृतिकभाषाग्रन्थाः सन्ति , यन्त्रैः प्रभावीरूपेण संसाधितुं कठिनं भवति तथा च दत्तांशतत्त्वानां मूल्यं प्रतिबिम्बयितुं न शक्नोति तदतिरिक्तं, चिकित्सापरिदृश्येषु येषु प्रमाणाधारितचिकित्सायाः आवश्यकता भवति, तत्र कथं इति समस्या भवति बृहत् आदर्शानां निहितभ्रमं दमनार्थम्।

"निदानस्य चिकित्सायाश्च क्षेत्रे एआइ-प्रयोगव्यवहारे विविधाः अवरोधबिन्दवः सन्ति। वैद्यस्य मस्तिष्के विशालं एआइ-प्रतिरूपं प्रशिक्षितुं तार्किकरूपेण कठिनं न भवति, परन्तु तदर्थं ठोसमूलभूतदत्तांशस्य आवश्यकता भवति। यदि अभावः अस्ति of basic data, then this large model will only be able to provide एकं निदानं चिकित्सायोजनां च यत् पर्याप्तं सटीकं नास्ति तथा च यस्य विशिष्टं मूल्यं नास्ति" इति हू झेनिङ्गः अवदत्।

सः दर्शितवान् यत् कृत्रिमबुद्धेः अनुप्रयोगस्य आधारः आँकडा अस्ति चिकित्सादत्तांशः मुख्यतया अस्पतालेषु संगृहीतः भवति, अधिकांशः चिकित्सालयाः च सार्वजनिकचिकित्सालयेषु सन्ति, विशालदत्तांशसम्पत्त्याः पुनः सजीवीकरणं कथं करणीयम् इति अध्ययनस्य प्रमुखं सोपानम् अस्ति चिकित्साक्षेत्रे एआइ इत्यस्य कार्यान्वयनम् .

"दशवर्षीयः आँकडाशासनस्य अनुभवः बृहत्-परिमाणस्य चिकित्सा-प्रतिरूपस्य विकासे रुण्डा-चिकित्सायाः प्रमुखः लाभः अस्ति, यत् तकनीकी-कठिनतानां दृष्ट्या बृहत्-परिमाणस्य एआइ-माडलस्य निर्माणस्य ठोस-आधारं अपि स्थापयति of medical data governance , runda medical built cdx (clinical data" चिकित्सासमुदायः विशेषज्ञ-अनुभवस्य आधारेण आँकडा-क्षेत्र-निर्माणं यावत् सीमितः नास्ति, तथा च सर्वे नैदानिकपाठ-अभिलेखाः "पूर्णतया संरचित-आँकडेषु" परिवर्तिताः भवन्ति

बृहत् मॉडलस्य भ्रमं दूरीकर्तुं प्रमाणाधारितं आधारं प्रदातुं च रुण्डा मेडिकल इत्यनेन l0 pangu सामान्यबृहत् मॉडलस्य आधारेण एकं विशालं l1 चिकित्सा ऊर्ध्वाधरं मॉडलं निर्मितम्, तथा च एकं चिकित्सादलं स्थापितं, यत्र fuwai, huashan, shengjing, and बीजिंगनगरे टोङ्गजीः ज़ीहे-अस्पतालः, रुइजिन्-अस्पतालः, चाङ्गझेङ्ग-अस्पतालः, चाङ्गहाई-अस्पतालः च समाविष्टाः दर्जनशः सुप्रसिद्धाः अस्पतालाः चिकित्सकाः, विशेषज्ञाः, सल्लाहकाराः च बृहत्-माडलानाम्, अनुप्रयोग-उत्पादानाम् च पालिश-करणे भागं गृहीतवन्तः

चिकित्सानिदानस्य चिकित्सा-उद्योगस्य च समग्र-अनुप्रयोगे केन्द्रितः हू झेनिङ्ग् इत्यस्य मतं यत् उद्योगे बृहत्-माडलस्य व्यापकरूपेण प्रयोगः कठिनः नास्ति "अधुना यदि भवान् केषाञ्चन रोगानाम् विषये सामान्यप्रश्नान् पृच्छति तर्हि बृहत् मॉडलः तान् उत्तरं दातुं शक्नोति, परन्तु अत्यन्तं विशिष्टप्रश्नानां कृते बृहत् मॉडलः सम्प्रति एतादृशे स्तरे अस्ति यत्र सः निदानं चिकित्सायोजनां च दातुं न शक्नोति यतोहि तस्य पर्याप्तं ज्ञानं नास्ति। द big model must be in the medical industry इदं गभीरं कर्तुं जनानां निरन्तरं परिष्कारस्य आवश्यकता वर्तते, सर्वोत्तमः उपायः च चिकित्सालयैः, सर्वकारैः च सह गभीरं सहकार्यं करणीयम्” इति ।

एआइ-चिकित्साक्षेत्रस्य तीव्रविकासस्य अर्थः अस्ति यत् चीनस्य चिकित्सासेवानां बुद्धिमान् डिजिटलरूपान्तरणं च अधिकं त्वरितम्। "चिकित्साक्षेत्रे एआइ-बृहत्-माडल-प्रयोगः वर्तमानकाले किञ्चित् नेविगेशन-सदृशः अस्ति, परन्तु मम विश्वासः अस्ति यत् एकस्मिन् दिने एतत् चालक-रहित-वाहनचालनं रूपेण वर्धयिष्यति। एषा अपि अस्य उद्योगस्य अपेक्षा अस्ति।

प्रतिवेदन/प्रतिक्रिया