समाचारं

आश्चर्यजनकः अन्तःस्थः : अमेरिकी-बैङ्कस्य व्याजदर-प्रसार-सञ्चालनेन १ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां विशालः लाभः प्राप्तः, निक्षेपकाः च सर्वाधिकं दुःखं प्राप्नुवन्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधिकारिकदत्तांशस्य आधारेण फाइनेन्शियल टाइम्स् इति विश्लेषणेन ज्ञातं यत् फेडरल् रिजर्व् इत्यनेन निर्वाहितस्य सार्धद्वयवर्षस्य उच्चव्याजदरेण अमेरिकीबैङ्कानां कृते १ खरब डॉलरस्य अतिरिक्तलाभः प्राप्तः

विश्लेषणं दर्शयति यत् बङ्काः फेडरल् रिजर्व्-मध्ये स्वनिक्षेपेषु अधिकं प्रतिफलं अर्जयन्ति, तथा च अनेकेभ्यः बचतकारिभ्यः दत्तं व्याजदराणि न्यूनानि स्थापयन्ति, एषा रणनीतिः ४,००० तः अधिकेषु अमेरिकी-बैङ्केषु लाभान्तरं महत्त्वपूर्णतया वर्धितवती अस्ति

यद्यपि केषुचित् बचतखातेषु व्याजदराणि फेडरल् रिजर्वस्य बेन्चमार्कदरेण सह ५% तः अधिकं वर्धितानि सन्ति तथापि बचतकर्तानां विशालबहुमतं विशेषतः जेपी मॉर्गन चेस्, बैंक् आफ् अमेरिका इत्यादीनां बृहत्बैङ्कानां ग्राहकाः व्याजदराणि प्राप्नुवन्ति ये मार्केट् इत्यस्मात् बहु न्यूनाः सन्ति माध्यम्‌।

नियामकदत्तांशैः ज्ञायते यत् द्वितीयत्रिमासिकस्य अन्ते यावत् अमेरिकीबैङ्कैः निक्षेपकान् प्रति दत्तः औसतवार्षिकव्याजदरः केवलं २.२% आसीत्, यत् वर्षद्वयात् पूर्वं ०.२% इत्यस्मात् बहु अधिकः परन्तु अद्यापि ५.५% रात्रौ यावत् बङ्काः प्राप्तवन्तः फेडरल रिजर्व। जेपी मॉर्गन चेस् तथा बैंक आफ् अमेरिका इत्यत्र वार्षिकनिक्षेपव्ययः क्रमशः १.५% १.७% च भवति, येन व्याजदरभेदात् बङ्काः यत् विशालं लाभं प्राप्नुवन्ति तत् अधिकं प्रदर्शयति

फाइनेन्शियल टाइम्स् गणनाभिः ज्ञायते यत् एतेषां न्यूननिक्षेपदराणां कारणेन बङ्कानां कृते १.१ खरब डॉलरस्य अतिरिक्तव्याज-आयः उत्पन्नः, यत् तेषां कुल-आयस्य प्रायः आर्धं भागं तस्मिन् एव काले भवति एतत् आकङ्कणं यूरोपदेशस्य विपरीतम् अस्ति, यत्र केचन सर्वकाराः उच्चव्याजदरेण लाभं प्राप्यमाणानां बङ्कानां कृते आकस्मिकलाभकरं आरोपितवन्तः ।

गतसप्ताहे फेडरल् रिजर्व् इत्यनेन स्वस्य मुख्यनीतिव्याजदरे ०.५ प्रतिशताङ्कस्य कटौतीं घोषितम्। उदाहरणार्थं सिटी इत्यनेन फेडस्य दरकटनस्य घोषणायाः किञ्चित् घण्टापूर्वं स्वस्य निजीबैङ्ककर्मचारिभ्यः सूचितं यत् सः ५% वा अधिकं वा भुङ्क्ते खातेषु व्याजदरेषु समानरूपेण कटौतीं करिष्यति इति। जेपी मॉर्गन चेस् इत्यनेन अपि एतादृशाः एव पदानि स्वीकृतानि, यत्र एककोटि डॉलरं वा अधिकं नकदरूपेण धारयन्तः ग्राहकाः बचतदरेषु ५० आधारबिन्दुभिः कटौती कृता ।

निवेशबैङ्कस्य केबीडब्ल्यू इत्यस्य अमेरिकीबैङ्किंगसंशोधनस्य प्रमुखः क्रिस मेक्ग्राटी इत्यनेन उक्तं यत् फेडस्य व्याजदरे कटौतीयाः परिणामेण बङ्काः "निश्चयेन" "निक्षेपव्ययस्य न्यूनीकरणं" कर्तुं समर्थाः भविष्यन्ति, परन्तु दरकटनस्य विशिष्टतीव्रता भिन्ना भविष्यति।

जोखिमप्रबन्धनसङ्घस्य प्रतिवेदने बङ्कानां उपमा गैसस्थानकैः सह कृता, यत्र निक्षेपखातेषु व्याजदराणि न्यूनीकर्तुं बङ्काः शीघ्रं गच्छन्ति, व्याजदराणि वर्धयन्ते सति च तुल्यकालिकरूपेण मन्दं गच्छन्ति इति टिप्पणीकृतम् इदं अवलोकनं विगतसार्धद्वयवर्षेषु बङ्कानां व्यवहारेण सह सङ्गतम् अस्ति, येषु फिन्टेक्-कम्पनीभिः प्रतिस्पर्धात्मकदबावस्य सामनां कृत्वा अपि च उपभोक्तृणां नगदं चालयितुं सुगमतां प्राप्य अपि उच्चव्याजदराणां अधिकांशं लाभं धारयितुं सफलम् अभवत्

उल्लेखनीयं यत्, गुरुवासरे बैंकस्य स्टॉक्स् सकारात्मकाः आसन् यदा फेडरल् रिजर्व् मौद्रिकनीतिं सुलभं कर्तुं आरब्धवान् अपि, निवेशकाः सट्टेबाजीं कृतवन्तः यत् न्यूनव्याजदराणि, अपेक्षाकृतं स्वस्थं अर्थव्यवस्था च ऋणस्य माङ्गं प्रेरयिष्यति, निवेशबैङ्कक्षेत्रे व्यापारक्रियाकलापं च वर्धयिष्यति। परन्तु विश्लेषकाः एतदपि दर्शितवन्तः यत् यथा यथा बहूनां समयनिक्षेपाणां परिपक्वता भवति तथा तथा बङ्केषु व्याजदराणि न्यूनीकर्तुं दबावः भविष्यति, परन्तु प्रक्रिया मन्दं भविष्यति।

बैंकपरामर्शदातृसंस्थायाः पाइपर सैण्डलरस्य मुख्यतुल्यपत्ररणनीतिज्ञः स्कॉट् हिल्डेन्ब्राण्ड् इत्यनेन उक्तं यत्, दरकटनस्य मन्दप्रक्रिया भविष्यति।