समाचारं

वाङ्ग ज़िवेन् : यदा अहं विपत्तौ आसम् तदा वाङ्ग बाओकियाङ्गः स्वस्य सर्वैः धनेन मम साहाय्यं कृतवान्, परन्तु विपदि स्थित्वा बाओकियाङ्ग् ऋणं गृहीतवान् ३० लक्षं धनं मया न दत्तम्।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शोबिजस्य आडम्बरपूर्णजगति प्रायः सत्या मैत्री प्रचुरा भवति । एकदा वाङ्ग बाओकियाङ्ग्, वाङ्ग झीवेन् च परस्परं पोषयन्तः उत्तमभ्रातरः इति गण्यन्ते स्म, परस्परं निष्कपटमैत्रीविषये बहु वक्तुं आवश्यकता नासीत् परन्तु यदा वाङ्ग बाओकियाङ्गः विवाहपरिवर्तनस्य सम्मुखीभवति तस्य करियरं च निम्नस्थाने भवति तदा तस्य पुरातनमैत्री यथार्थस्य परीक्षां सहितुं शक्नोति वा?

२०१६ तमे वर्षे वाङ्ग बाओकियाङ्गः मा रोङ्गस्य प्रकरणस्य कारणेन वैवाहिकसंकटस्य, विशालवित्तीयविवादस्य च मध्ये पतितः । मया चिन्तितम् यत् अस्मिन् समये वाङ्ग झीवेन्, यः बहुवर्षेभ्यः मित्रं आसीत्, सः निश्चितरूपेण सहायकहस्तं दास्यति स्म, यः चिन्तयिष्यति स्म यत् वाङ्ग झीवेन् न केवलं किमपि साहाय्यं न दत्तवान्, अपितु वाङ्ग बाओकियाङ्गस्य ऋणस्य अनुरोधं प्रत्यक्षतया अङ्गीकृतवान् ३० लक्ष युआनस्य ।

वाङ्ग झीवेन् इत्यस्य उपायस्य विषये बाह्यजगत् कोलाहलः आसीत् । अन्ततः यदा वाङ्ग ज़िवेन् इत्यस्य करियरं निम्नस्थाने आसीत् तदा वाङ्ग बाओकियाङ्गः प्रथमः तस्मै सहायकहस्तं दत्तवान् तथा च कठिनतां पारयितुं साहाय्यं कर्तुं आरक्षणं विना ३,००,००० युआन् ऋणं दत्तवान् मां ज्ञात्वा सम्मुखीकरणस्य दयालुता इदानीं दुर्दुष्करं भवति।

संशयस्य सम्मुखे वाङ्ग झीवेन् इत्यस्य व्याख्यानम् आसीत् यत् "तदा मम स्वकीया आर्थिकस्थितिः अतीव उत्तमः नासीत्, अतः बाओकियाङ्ग् इत्यस्य समर्थनार्थं ३० लक्षं युआन् इत्येव धनं दातुं न शक्तवान् परन्तु अचिरेण एव, वाङ्ग झीवेन् इत्यनेन बीजिंगनगरे क्रीतस्य धनस्य कृते कश्चन आगतः तस्मिन् वर्षे अनेकविलासितागृहाणां प्रमाणानाम् आधारेण "दुर्बल-आर्थिक-स्थितेः" बहानानि अतीव स्वयमेव व्याख्यायन्ते इति भासते ।

तथापि केचन जनाः वाङ्ग ज़िवेन् इत्यस्य दृष्टिकोणं अवगच्छन्ति । किन्तु मनोरञ्जनक्षेत्रे प्रसिद्धानां मध्ये धनं ऋणं ग्रहीतुं प्रायः भवति, आर्थिकविवादाः च सुलभाः भवन्ति, येन मैत्री प्रभाविता भवति अपि च, वाङ्ग ज़िवेन्, एकः "दिग्गजनाटकतारकः" इति नाम्ना यः सिद्धान्तानां पालनम् करोति, सः मनोरञ्जन-उद्योगे एतानि षड्यंत्राणि सर्वदा अप्रियं करोति स्म, सम्भवतः सः चिन्तितः अस्ति यत् मित्रेभ्यः धनं ऋणं दातुं हितस्य उलझनं भवति

वाङ्ग ज़िवेन् इत्यस्य कंजूसस्य तुलने वाङ्ग बाओकियाङ्गस्य उत्तमः भ्राता चेन् सिचेङ्ग् अधिकं उदारं उदारं च पक्षं दर्शितवान् । यदा वाङ्ग बाओकियाङ्ग्-इत्यनेन कष्टानि अभवन् तदा चेन् सिचेङ्ग् इत्यनेन प्रत्यक्षतया ३० लक्षं युआन्-रूप्यकाणां वित्तपोषणं कृतम्, एकं वचनं न वदन् । एतेन न केवलं वाङ्ग बाओकियाङ्गस्य तात्कालिकस्य आवश्यकतायाः समाधानं जातम्, अपितु तयोः मध्ये निश्छलभ्रातृत्वं अपि प्रदर्शितम् ।

वस्तुतः चेन् सिचेङ्ग् इत्यस्य वाङ्ग बाओकियाङ्ग इत्यस्य समर्थनं तत्रैव न स्थगितम् । वाङ्ग बाओकियाङ्ग् इत्यनेन "havoc in tianzhu" इति चलच्चित्रस्य निर्देशनं कृत्वा अभिनयः कृतः, तदा एव बक्स् आफिसः निराशाजनकः आसीत्, तस्य च पर्याप्तं आर्थिकहानिः अभवत् । अस्मिन् समये चेन् सिचेङ्गः वाङ्ग बाओकियाङ्ग् इत्यनेन स्वस्य "डिटेक्टिव् चाइनाटाउन ३" इति चलच्चित्रस्य चलच्चित्रीकरणं आरभतु इति न संकोचम् अकरोत् ।

तथा च अधुना एव यदा वाङ्ग बाओकियाङ्ग इत्यस्य नूतनस्य चलच्चित्रस्य "वेङ्ग'आन्" इत्यस्य चलच्चित्रनिर्माणार्थं धनस्य अभावः आसीत् तदा चेन् सिचेङ्गः पुनः उदारतया धनदानं कृतवान् यत् स्वमित्राणां नूतनकार्यस्य चलच्चित्रनिर्माणं सम्पन्नं कर्तुं पूर्णतया समर्थनं कृतवान् मार्गे चेन् सिचेङ्ग् इत्यनेन व्यावहारिकक्रियाभिः "भ्रातृप्रेमस्य" अर्थस्य असंख्यवारं पुष्टिः कृता अस्ति ।

अपरपक्षे वाङ्ग झीवेन् इत्यस्य अभिनयवृत्तिः चिरकालात् उतार-चढावः अस्ति । अभिनेता भवितुं न उपयुक्तः इति उपहासात् आरभ्य, टीवी-श्रृङ्खलायां तत्क्षणिकतारकत्वेन भवितुं यावत्, मनोरञ्जन-उद्योगेन "प्रतिबन्धितः" भवितुं, गर्ते पतितुं च

रोचकं तत् अस्ति यत् यदा वाङ्ग ज़िवेन् अत्यन्तं कठिनसमये आसीत् तदा वाङ्ग बाओकियाङ्गः एव तस्मै सहायताहस्तं प्रदत्तवान् । तस्मिन् समये वाङ्ग बाओकियाङ्ग् न केवलं वाङ्ग ज़िवेन् इत्यनेन सह सम्पर्कं कर्तुं उपक्रमं कृतवान्, अपितु कठिनकालस्य माध्यमेन गन्तुं साहाय्यं कर्तुं विना संकोचम् ३,००,००० युआन् ऋणं अपि दत्तवान् इदानीं समयः परिवर्तितः, त्राता च विपत्तौ आसीत्, परन्तु सः वाङ्ग झीवेन् इत्यस्य पुरस्कारं प्राप्तुं असफलः अभवत् ।

अस्य कारणात् वाङ्ग ज़िवेन् इत्यस्य भृशं आलोचनां कर्तुं न शक्नुमः। किन्तु सर्वेषां स्वकीयं जीवनदर्शनं विशिष्टं भवति, यावत् मित्राणां सद्भावना भवति तावत् यदा कदा अनुचितव्यवहारः युक्तः महत्त्वपूर्णं यत् वयं परस्परं भेदं प्रशंसितुं सहितुं च शिक्षेम।

यदि भवान् वाङ्ग ज़िवेन्-वाङ्ग-बाओकियाङ्ग-योः मैत्रीविषये चिन्तयति तर्हि भवान् पश्यति यत् वस्तुतः २० वर्षाणाम् अधिककालपूर्वं एषा मैत्री आरब्धा । तदा वाङ्ग बाओकियाङ्गः केवलं अज्ञातः टेकअवे बालकः आसीत्, परन्तु सः वाङ्ग ज़िवेन् इत्यस्य पुरातनस्य नाटकस्य तारकस्य प्रशंसाम् अकरोत् । स्वस्य मूर्तिस्य अभिनयकौशलं स्वनेत्रेण साक्षीभूतुं सः एकदा केवलं वाङ्ग ज़िवेन् इत्यस्य अवलोकनार्थं सहस्राणि माइलपर्यन्तं चलच्चित्रमहोत्सवं प्रति गतः

रोचकं तत् अस्ति यत् वाङ्ग झीवेन् तस्मिन् समये अस्य युवकस्य अस्तित्वं न जानाति स्म । बहुवर्षेभ्यः अनन्तरं एकस्य आयोजनस्य यावत् वाङ्ग बाओकियाङ्ग इत्यस्य अग्रे आगत्य गपशपं कर्तुं साहसं जातम्, तदा एव वाङ्ग झीवेन् इत्ययं प्रशंसकं ज्ञातवान् । ततः परं क्रमेण तौ परस्परं परिचितौ अभवताम्, वाङ्ग झीवेन् अपि वाङ्ग बाओकियाङ्गस्य निष्कपटतायाः, दयालुतायाः च अतीव प्रभावितः अभवत् ।

पश्चात् यथा यथा तस्य करियरं क्रमेण सम्यक् मार्गे गच्छति स्म तथा तथा तस्य शिक्षकस्य वाङ्ग ज़िवेन् इत्यस्य प्रति तस्य सम्मानः अक्षीणः एव अभवत् । यदा यदा अवसरः प्राप्यते स्म तदा तदा सः स्वस्य वरिष्ठानां कृते आदरपूर्वकं परामर्शं याचते स्म । तयोः मध्ये ठोसः शिक्षक-छात्र-मैत्री अभवत् ।

तयोः मैत्री कदापि पूर्णतया दृढं न जातम् । वस्तुतः न बहुकालपूर्वं यदा वाङ्ग बाओकियाङ्गः महतीं कष्टं प्राप्नोत् तदा वाङ्ग ज़िवेन् इत्यनेन स्वचिन्ताम् प्रकटयितुं एकवारादधिकं सम्पर्कं कर्तुं उपक्रमः कृतः । परन्तु सम्भवतः पक्षद्वयस्य गहनस्य द्वेषस्य, व्यक्तित्वस्य च विशालस्य भेदस्य कारणात् अन्ततः पूर्वं यत् "अन्तर्निहितं" आसीत् तत् पुनः प्राप्तुं असफलाः अभवन्