समाचारं

यूरेमिया-रोगस्य प्रकोपः वर्धमानः अस्ति इति वैद्याः स्मारयन्ति यत् एताः ४ दुष्टाः आदतयः शान्ततया भवतः वृक्कस्य नाशं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा यूरेमिया-रोगस्य विषयः आगच्छति तदा बहवः जनाः तस्य विषये बहु न जानन्ति स्यात् । तथाकथित यूरेमिया वस्तुतः मूत्रपिण्डस्य विफलतायाः अन्त्यचरणस्य अभिव्यक्तिः अस्ति । वस्तुतः अस्य दीर्घकालीनस्य मूत्रपिण्डस्य विफलतायाः रोगस्य पूर्वमेव अतीव उच्चः प्रकोपः अस्ति, तथा च यथा यथा रोगिणां संख्या वर्धते तथा तथा कनिष्ठेषु रोगस्य प्रवृत्तिः दर्शिता अस्ति

अन्येषु शब्देषु, केचन युवानः अपि यूरेमिया-रोगेण सह व्यवहारं कर्तुं आरभन्ते, येन जनान् आश्चर्यचकितं कर्तव्यं, भयभीतं च कर्तव्यं भवति यत् यूरेमिया-रोगस्य एतावत् अधिकं प्रकोपः किमर्थम् अस्ति ? यूरेमिया किमर्थं कनिष्ठाः कनिष्ठाः भवन्ति ? सामान्यतया एतानि चत्वारि दुष्टजीवनाभ्यासाः एव जोखिमकारकाः सन्ति येन यूरेमिया-रोगस्य उच्चप्रकोपः भवति ।

1. दीर्घकालं यावत् विलम्बेन जागृत्य तिष्ठतु

अनेकेषां युवानां विलम्बेन जागरणस्य आदतिः अस्ति, विशेषतः मोबाईल-फोन-क्रीडा-क्रीडा च । वस्तुतः एताः जीवनशैल्याः आदतयः बहु न दृश्यन्ते, परन्तु यथा यथा कालः सञ्चितः भवति, निद्रायाः समयः च पुनः पुनः वंचितः भवति तथा तथा वृक्कस्य क्षतिः क्रमेण दृश्यते बहवः युवानः मन्यन्ते यत् ते दिवारात्रौ निद्रां कर्तुं शक्नुवन्ति तथा च केवलं दिवा निद्रां गृह्णन्ति वस्तुतः एतत् करणं वृक्कस्य कृते अतीव हानिकारकं भवति ।

यतः रात्रौ निद्रां कुर्वन् शरीरे विश्रामस्य आवश्यकता भवति इति कल्प्यते अस्मिन् समये मानवशरीरस्य आन्तरिकाः अङ्गाः स्वकार्यतालं मन्दं कुर्वन्ति परन्तु विलम्बेन जागरणेन जैविकघटिका बाधितवती भवति, येन वृक्केषु चयापचयस्य भारः भवति increase, regardless of day or night.