समाचारं

किं अतिथायराइडिज्मस्य चिकित्सा पारम्परिकचीनीचिकित्साद्वारा कर्तुं शक्यते ? वैद्यः किं उक्तवान् इति पश्यन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं अतिथायरायडिज्मस्य चिकित्सा पारम्परिकचीनीचिकित्साद्वारा कर्तुं शक्यते ?

अतिथायराइडिज्म इति अतिथायरायडिज्मस्य पूर्णनाम एकः सामान्यः अन्तःस्रावीरोगः अस्ति, यस्य मुख्यतया थाइरॉइड् हार्मोनानाम् अत्यधिकस्रावः भवति, येन बहुभक्षकता, वजनक्षयः, धड़कन, चिड़चिडापनम् इत्यादयः अतिचयापचयलक्षणानाम् एकां श्रृङ्खला भवति अस्य रोगस्य सम्मुखे रोगिणः प्रायः विविधानि चिकित्सानि अन्विषन्ति, येषु पारम्परिकचीनीचिकित्साचिकित्सा अस्य अद्वितीयसमग्रकण्डिशनिङ्गस्य, न्यूनदुष्प्रभावस्य च कारणेन बहु ध्यानं आकर्षितवान् अस्ति अतः, अतिथायराइडिज्मस्य चिकित्सा पारम्परिकचीनीचिकित्साद्वारा कर्तुं शक्यते वा? उत्तरं हाँ, परन्तु एतत् व्यावसायिकस्य चीनीयचिकित्सकस्य मार्गदर्शनेन करणीयम्।

1. अतिथायराइडिज्मस्य चिकित्सायाः पारम्परिकचीनीचिकित्सायाः सैद्धान्तिकः आधारः

पारम्परिक चीनी चिकित्साशास्त्रस्य मतं यत् अतिथायराइडिज्मस्य घटना भावनात्मकविकारैः, शारीरिककारकैः, अनुचिताहारैः इत्यादिभिः सह निकटतया सम्बद्धा अस्ति । पारम्परिक चीनी चिकित्साशास्त्रस्य सिद्धान्ते अतिथायरायडिज्म अधिकतया क्यूई तथा यिन कमी, यकृत् तथा गुर्दा यिन अभाव, हृदय तथा यकृत अग्नि, कफ तथा रक्त स्थिरता इत्यादि द्वारा उत्पन्न होता है। अतः अतिथायराइडिज्मस्य पारम्परिकं चीनीयचिकित्साचिकित्सा यिन-याङ्गयोः संतुलनस्य समायोजनं, यकृत्-वृक्कयोः पोषणं, तापं स्वच्छं कृत्वा कफं न्यूनीकर्तुं, रक्तसञ्चारं सक्रियं कृत्वा रक्तस्थिरतां दूरीकर्तुं च सिद्धान्तेषु आधारितम् अस्ति सिण्ड्रोम-भेदस्य चिकित्सायाश्च माध्यमेन पारम्परिक-चीनी-चिकित्सा रोगी आन्तरिक-वातावरणं सुधारयितुम् आन्तरिक-अङ्गानाम् कार्याणि च नियन्त्रयितुं शक्नोति, तस्मात् अतिथायरायडिज्म-रोगस्य चिकित्सायाः उद्देश्यं प्राप्तुं शक्नोति

2. पारम्परिकचीनीचिकित्साद्वारा अतिथायरायडिज्मस्य चिकित्सायाः पद्धतयः

1. पारम्परिक चीनी औषधस्य काढ़ा : १.रोगी विशिष्टस्थित्यानुसारं चीनीयचिकित्साव्यावसायिकाः व्यक्तिगतं चीनीयचिकित्साकाचं विहितं करिष्यन्ति। एतेषु अधिकांशः काढाः पारम्परिक चीनीयौषधेषु आधारिताः सन्ति ये तापं दूरं कृत्वा विषमुक्तं कुर्वन्ति, रक्तसञ्चारं सक्रियं कुर्वन्ति तथा रक्तस्य स्थिरतां दूरयन्ति, यिनं पोषणं कुर्वन्ति तथा च यकृत् मृदु कुर्वन्ति, यथा प्रुनेला वल्गेरिस्, स्क्रोफुलेरियासी, रेडिक्स रेहमानिया, एनेमार्हेना, फेलोडेण्ड्रोन् इत्यादयः एतेषां औषधानां संयोजनेन अतिथायरायडिज्मरोगिणां भिन्नलक्षणानाम् सटीकचिकित्सा कर्तुं शक्यते ।