समाचारं

【चिकित्सायुक्तयः】अल्जाइमररोगः - स्मृतिस्य रक्षणं कृत्वा मिलित्वा स्वास्थ्यस्य निर्माणं कुर्वन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् अंकस्य विशेषज्ञः : चीनचिकित्साविश्वविद्यालयस्य बीजिंगस्य डोङ्गफाङ्ग-अस्पताले मस्तिष्कविज्ञानविभागस्य मुख्यचिकित्सकः हान झेनुन्

परिचयः- एकीकृतः पारम्परिकः चीनीयः पाश्चात्यचिकित्सा तंत्रिकातन्त्रस्य विविधरोगाणां निदानं चिकित्सां च करोति, यथा अनिद्रा, शिरोवेदना, चक्करः, चिन्ता, अवसादः, रजोनिवृत्ति लक्षणम् इत्यादयः सामान्यरोगाः, तथैव दीर्घकालीनाः कठिनाः च रोगाः यथा आघातः, विक्षिप्तता, पार्किन्सन् रोगः मोटर न्यूरॉन् रोगः च ।

अल्जाइमर रोगः

वृद्धानां स्मृतौ शान्ततया आक्रमयति इति रोगः अल्जाइमररोगः (ad) क्रमेण अस्माकं समाजस्य ध्यानस्य केन्द्रं भवति। यथा यथा वैश्विकजनसंख्या वृद्धा भवति तथा तथा अल्जाइमररोगः वैश्विकजनस्वास्थ्यसमस्या अभवत् । अस्य लक्षणं, निवारणं, स्वास्थ्यसेवाविधिः च मिलित्वा ज्ञात्वा अस्माकं परिवारस्य कृते स्वस्थरक्षारेखां निर्मामः।

अल्जाइमर-रोगेण सह मिलतु

अल्जाइमररोगस्य प्रारम्भिकलक्षणं सूक्ष्मं भवति, परन्तु निम्नलिखितचिह्नेषु ध्यानं दत्त्वा शीघ्रं ज्ञापनं कर्तुं साहाय्यं कर्तुं शक्यते ।

1. स्मृतिक्षयः विशेषतः अद्यतनस्मृतीनां विस्मरणम्।