समाचारं

स्पॉट् गोल्ड् २६०० अमेरिकीडॉलर् अतिक्रान्तवान्, मौटाई च २३०० युआन् इत्यस्मात् न्यूनः अभवत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पॉट् गोल्ड् प्रथमवारं २६०० डॉलरस्य चिह्नं भग्नं कृत्वा अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । अस्मिन् वर्षे आरम्भात् अन्तर्राष्ट्रीयसुवर्णमूल्यं २७% अधिकं वर्धितम्, अस्मिन् वर्षे मूल्यं निर्वाहयितुं वर्धयितुं च सर्वाधिकं क्षमतायुक्तः निवेशप्रकारः सुवर्णः अभवत्

निरन्तरं भूराजनीतिकतनावः, फेडरल् रिजर्वस्य व्याजदरे कटौतीचक्रं च सुवर्णस्य मूल्यं वर्धितवान् अस्ति । वैश्विकविपण्यस्य अस्थिरतायाः आकस्मिकवृद्धेः पृष्ठभूमितः सुवर्णेन अपि सुरक्षित-आश्रय-लाभः प्राप्तः अस्ति ।

फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं प्रवृत्तस्य मध्ये अमेरिकी-डॉलर-सूचकाङ्कः निरन्तरं दुर्बलः अभवत् । "एकः तिमिङ्गलः पतति, सर्वाणि वस्तूनि वर्धन्ते च।"अमेरिकीय-डॉलरस्य दुर्बलतायाः कारणात् अन्येषां निवेश-जातीनां निरन्तर-बलं प्रेरितम्, सुवर्णम् अपि लाभार्थिषु अन्यतमम् अस्ति

फेडस्य डॉट् प्लॉट् विश्लेषणस्य अनुसारं फेडः अस्मिन् वर्षे व्याजदरेषु १०० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति, यस्य अर्थः अस्ति यत् फेडस्य व्याजदरेषु कटौतीः अधुना एव आरब्धाः, वर्षे च व्याजदरेषु अधिकानि कटौतीः भवितुम् अर्हन्ति।

अस्मिन् वर्षे सुवर्णस्य मूल्यं २७% अधिकं वर्धितम् अस्ति तदपेक्षया "द्रवसुवर्ण" इति नाम्ना प्रसिद्धस्य क्वेइचौ मौटाई इत्यस्य शेयरमूल्यं अस्मिन् वर्षे २५% न्यूनीकृतम् अस्ति । मौतई-मद्यस्य मूल्ये अपि निरन्तरं न्यूनतायाः प्रवृत्तिः दर्शिता अस्ति, यत्र मौताई-मद्यस्य शेयरमूल्यं, उत्पादस्य विपण्यमूल्यं च द्वयोः अपि पतनं जातम् ।

२२ सितम्बर् दिनाङ्कपर्यन्तं २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य मूलपेटीमूल्यं २,३९० युआन्/बोतलम् इति उद्धृतम् आसीत्, २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य शिथिलबोतलानां मूल्यं २,२७० युआन्/बोतलम् आसीत्, यत् पूर्वदिनात् ३० युआन् न्यूनम् आसीत्

फेइटियन मौटाई इत्यस्य शिथिलानां बोतलानां मूल्यं २३०० युआन् इत्यस्मात् न्यूनम् अभवत् तथा च आपूर्ति-माङ्ग-संरचनायाः परिवर्तनेन मौताई-मूल्यानां निरन्तर-अधोगति-प्रवृत्तिः अभवत्

मौताई-मद्यस्य मूल्यानां निरन्तरं दुर्बलतायाः सम्मुखे क्वेइचौ मौताई इत्यनेन स्टॉकमूल्यानां प्रदर्शनं वर्धयितुं ३ अरबतः ६ अरबपर्यन्तं स्टॉक-बैक-योजना अपि घोषिता परन्तु मौताई-मद्यस्य मूल्ये निरन्तरं न्यूनतायाः सम्मुखे द्रष्टव्यं यत् बृहत्-परिमाणेन पुनः क्रयण-योजना मौताई-मद्यस्य मूल्येषु पतने जोखिमं प्रतिपूरयितुं शक्नोति वा इति।

ऐतिहासिकमूल्यप्रदर्शनस्य विश्लेषणात् सुवर्णं मौतई च मूलतः गुरुत्वाकर्षणकेन्द्रे निरन्तरं ऊर्ध्वगामिप्रवृत्तिं दर्शयन्ति । विगत २० वर्षेषु द्वयोः वृषभविपण्ययोः, प्रायः चतुर्वर्षेभ्यः यावत् चलितस्य ऋक्षविपणस्य च सुवर्णं उद्भूतम् । मौताई अपि २०१३ तः २०१७ पर्यन्तं ऋक्षविपणात् उद्भूतः ।तस्मिन् समये मन्दमूल्यस्य उत्प्रेरकं मद्यप्लास्टिसाइजर-घटना आसीत्, यत् सम्पूर्णस्य मद्य-उद्योगस्य कृते कृष्णहंस-घटना आसीत्

किञ्चित्पर्यन्तं सुवर्णस्य, मौतै-मद्यस्य च मूल्यप्रवृत्तिषु अद्यापि केचन सामान्यलक्षणाः सन्ति ।

अद्यत्वे फेडरल् रिजर्वस्य व्याजदरे कटौतीः वर्धमानाः भूराजनीतिकतनावः च सुवर्णस्य कृते उत्तमाः सन्ति, सुवर्णस्य मूल्यं च वर्धयन्ति। परन्तु उपभोक्तृमागधा शीतलतां प्राप्य मद्य-उद्योगः समायोजनचक्रे प्रविष्टः इति कारणेन मौताई-नगरं दुर्बलं जातम् । परन्तु पूर्वं वैश्विकविपण्येन मान्यताप्राप्तः निवेशविविधता अस्ति, उत्तरं तु मुख्यतया घरेलुविपण्येन प्रभावितं भवति, विदेशेषु आयस्य न्यूनः अनुपातः अस्ति, अद्यापि च सच्चा वैश्विकप्रभावः न निर्मितः

उल्लेखनीयं यत् सुवर्णं अव्याजधारकं सम्पत्तिः अस्ति, यस्य अर्थः अस्ति यत् धारणसमये तस्य व्याज-आयः लाभांश-आयः वा न जायते मौताई स्टॉकस्य विषये प्रतिवर्षं स्थिरं नकदलाभांशं भवति वर्तमानलाभांशदरः बृहत् स्टॉकपुनर्क्रयणयोजनया सह मिलित्वा अद्यापि शेयरधारकप्रतिफलनस्य दृष्ट्या तुल्यकालिकरूपेण आदर्शः अस्ति।

सर्वं चक्रीयं, सुवर्णं, मौटै च अपवादः नास्ति । केवलं पूर्वः ऊर्ध्वगामिचक्रे अस्ति उत्तरं च समायोजनचक्रे अस्ति यदा एतत् चक्रं समाप्तं भवति तदा द्वयोः मूल्यप्रदर्शनं सर्वथा भिन्नं भविष्यति।

ऊर्ध्वप्रवृत्तौ अद्यापि सुवर्णस्य मूल्यं कदा शिखरं प्राप्स्यति इति बहु अनिश्चितता वर्तते । विगत ५० वर्षाणां मूल्यसञ्चालनस्य प्रतिमानानुसारं सुवर्णवृषभविपण्यचक्रं सामान्यतया प्रायः १० वर्षाणि भवति यदि २०१५ तः गणना क्रियते तर्हि सुवर्णवृषभविपण्यं ९ वर्षाणि यावत् गतम् अस्ति, यस्य अर्थः भवितुम् अर्हति यत् सुवर्णं १०- वर्षाणां समीपं गच्छति। वर्ष वृषभ बाजार चक्र।

मौतई इत्यस्य विषये तु तस्य मूल्यं तलम् अभवत् वा इति कारखानामूल्यस्य विपण्यमूल्यस्य च अन्तरस्य उपरि निर्भरं भवति । अन्तिमविश्लेषणे अद्यापि विपण्यस्य वास्तविकमागधायाः उपरि निर्भरं भवति ।

विगतदशकद्वये मौटाई-मद्यस्य मूल्य-प्रकारात् न्याय्यं चेत्, पूर्व-कारखान-मूल्येन विपण्य-मूल्येन च उचित-मूल्य-अन्तरं ५०० युआन्-तः १,००० युआन्-पर्यन्तं भवति, २०२१ तमे वर्षे मूल्य-अन्तरं २००० युआन्-पर्यन्तं अधिकम् आसीत्, अधुना च इदं प्रायः ११०० यावत् न्यूनीकृतम् अस्ति मूल्यान्तरं क्रमेण उचितस्तरं प्रति आगच्छति।

२०१४ तमे वर्षे मौटाई इत्यस्य पूर्वकारखानमूल्यं विपण्यमूल्यं च ३०० युआन् इत्यस्मात् न्यूनम् आसीत्, विपण्यमूल्यं च १,००० युआन् इत्यस्मात् न्यूनम् आसीत् कि तस्मिन् वर्षे विपण्यस्य निवेशस्य माङ्गल्यः उपभोक्तृमागधा च हिमपातपर्यन्तं पतितः मद्यस्य प्लास्टिसाइजरस्य घटनायाः सम्पूर्णे उद्योगे महत् प्रभावः अभवत् ।

दशवर्षेभ्यः अनन्तरं मौतई पुनः गहनसमायोजनस्य दबावस्य सामनां कुर्वन् अस्ति, परन्तु अस्मिन् समये कृष्णहंसस्य घटना नास्ति, अपितु उपभोक्तृमागधस्य शीतलीकरणस्य, मौतई इत्यस्य वित्तीयगुणानां दुर्बलतायाः च परिणामः अस्ति परन्तु मौताई मद्यस्य अद्यापि दुर्लभतायाः अप्रतिस्थापनस्य च लाभाः सन्ति अतः मूल्यान्तरस्य स्थानं अधिकयुक्तियुक्तस्तरं प्रति संपीडितस्य अनन्तरं यदा विपण्यनिवेशभावना उपभोक्तृविश्वासः च पुनः प्राप्तुं आरभते तदा मौतईमद्यस्य नूतनं दौरं वर्धयितुं शक्नोति .