समाचारं

टोङ्गरुन् उपकरणस्य विद्यमानं उत्पादनक्षमता संतृप्तं नास्ति, पुनर्वित्तपोषणं च अद्यापि तस्य मुख्यव्यापारे केन्द्रितम् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः सु जी, चेन् शिहुई पुनर्मुद्रितः: चीन दैनिक

अस्मिन् वर्षे मेमासे वु क्सुहाङ्ग् "टोङ्गरुन् उपकरण" इत्यस्मिन् अवैध-अन्तःस्थव्यापारस्य दोषी अभवत् ।

एतेन टोङ्गरुन् इक्विपमेण्ट् इत्यस्य प्रमुखं सम्पत्तिपुनर्गठनं अपि २०२३ तमस्य वर्षस्य प्रथमार्धे सम्पत्तिपुनर्गठनं सम्पन्नम्, तथा च तस्य मुख्यव्यापारः पारम्परिकधातुपदार्थव्यापारात् प्रकाशविद्युत् इन्वर्टर ऊर्जाभण्डारणव्यापारपर्यन्तं अपि विस्तारितः अस्ति अस्मिन् वर्षे टोङ्गरुन् उपकरणेन उत्पादनक्षमतायाः विस्तारार्थं पुनर्वित्तपोषणं आरब्धम्, प्रकाशिकभण्डारणव्यापारे च अधिकं दावः कृतः ।

पत्रप्रकाशनस्य उल्लङ्घनार्थं पर्यवेक्षणपत्रं प्राप्नुवन्तु

पूर्वसंपत्तिपुनर्गठने tongrun equipment द्वारा अधिग्रहीतस्य wenzhou angtai power system co., ltd. (अतः angtai power supply इति उच्यते) इत्यस्य 100% इक्विटी इत्यस्य लेनदेनविचारः 840.3047 मिलियन युआन् आसीत्, तथा च परिचययोग्यशुद्धसम्पत्त्याः उचितमूल्यं आसीत् क्रयदिनाङ्के ६१९.४१९५ मिलियन युआन् आसीत् टोङ्गरुन् उपकरणेन २२०.८८५२ मिलियन युआन् सद्भावनायाः पुष्टिः कृता ।

अङ्गताई पावरः २०२३ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् समेकितवक्तव्येषु समाविष्टः अस्ति, टोङ्गरुन् उपकरणस्य ऋणानुपातः अपि महतीं वृद्धिं प्रारब्धम् अस्ति अङ्गताई पावरस्य इक्विटी इत्यस्य अधिग्रहणस्य प्रभावस्य कारणेन तथा च विनिमयलाभहानिषु उतार-चढावस्य कारणेन २०२३ तमे वर्षे टोङ्गरुन् इक्विपमेण्ट् इत्यस्य शुद्धलाभः गतवर्षस्य समानकालस्य तुलने ४२.९९% न्यूनः अभवत्

पुनर्गठनस्य अनन्तरं पत्रप्रकाशनस्य उल्लङ्घनस्य कारणेन टोङ्गरुन् इक्विप्मेण्ट् इत्यस्मै अपि पर्यवेक्षणपत्रं प्राप्तम् ।

नवम्बर २०२३ तमे वर्षे शेन्झेन्-स्टॉक-एक्सचेंजेन हस्ताक्षरितस्य कम्पनी-पर्यवेक्षणपत्रस्य [२०२३] क्रमाङ्कस्य १६४ इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य मे-मासे टोङ्गरुन्-उपकरणस्य नियन्त्रणं परिवर्तितम्, चिण्ट् इलेक्ट्रिक् तस्य नियन्त्रण-शेयरधारकः अभवत्, नान् कुन्हुई च वास्तविकः नियन्त्रकः अभवत् ततः परं वास्तविकनियंत्रकेन nan cunhui इत्यनेन नियन्त्रितचिन्तसमूहवित्तकम्पनी लिमिटेड् (अतः परं: वित्तकम्पनी इति उच्यते) टोङ्गरुन् उपकरणं तस्य सहायककम्पनीं च वित्तीयसेवाः प्रदत्तवती अस्ति तेषु अधिकतमं निक्षेपशेषं ११ कोटि युआन् भवति, वित्तीयकम्पनीद्वारा प्रदत्तस्य व्यापकऋणरेखायाः अधिकतमं शेषं २ कोटियुआन् भवति