समाचारं

क्वेइचोव मौटाई “स्वयमेव पातयितुं पिबितुं च” आरभते ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्य-व्यंग्य/वांग जियानमिंग

[shenzhen business news] (reporter zhou liangcheng) अधुना एव kweichow moutai इत्यस्य शेयरमूल्यं मद्यस्य मूल्यं च न्यूनीकृतम्, येन व्यापकं विपण्यं ध्यानं आकर्षितम्। गतवर्षस्य मध्यशरदमहोत्सवात् अस्मिन् वर्षे मध्यशरदमहोत्सवपर्यन्तं क्वेइचो मौटाई इत्यस्य शेयरमूल्यं २८.०६% न्यूनीकृतम्, तस्य विपण्यमूल्यं च ६७१.६ अरब युआन् वाष्पितम् अभवत् तस्मिन् एव काले फेइटियन मौटाई इत्यस्य मूलपेटिकानां, शिथिलानां शीशकानां च मार्केट् थोकमूल्यानि अपि न्यूनीभूतानि, यत्र वर्षे वर्षे क्रमशः २०.३%, १४.८% च न्यूनता अभवत् स्टॉक् तथा वाइनमूल्यानां न्यूनतायाः सम्मुखे क्वेइचौ मौटाई इत्यनेन "बाजारमूल्यप्रबन्धनम्" आरब्धम् तथा च घोषितं यत् सः स्वस्य निधिस्य ३ अरबतः ६ अरबपर्यन्तं युआन् यावत् निवेशं कृत्वा रद्दीकरणार्थं शेयर्स् पुनः क्रयणं कर्तुं योजनां कृतवान्, यत् मार्केट् विश्वासं स्थिरं कर्तुं शक्नोति।

kweichow moutai इत्यस्य शेयरमूल्यं प्रायः वर्षद्वयेन नूतनं न्यूनं भवति

"गोल्डन नाइन एण्ड् सिल्वर टेन्" इति मद्यस्य पारम्परिकाः शिखरविक्रयस्य ऋतुः अस्ति ।

शेयरमूल्यानां दृष्ट्या २० सितम्बर् दिनाङ्कपर्यन्तं क्वेइचो मौटाई प्रतिशेयर १,२६३.९२ युआन् इति मूल्ये समाप्तः, यस्य नवीनतमं विपण्यमूल्यं १.५९ खरब युआन् अभवत् । २०२३ तमे वर्षे मध्यशरदमहोत्सवस्य पूर्वं व्यापारदिनात् आरभ्य क्वेइचो मौटाई इत्यस्य शेयरमूल्यं २८.०६% न्यूनीकृतम्, तस्य विपण्यमूल्यं च ६७१.६ अरब युआन् वाष्पितम् अभवत् २०२१ तमस्य वर्षस्य फरवरीमासे पश्चात् पश्यन् क्वेइचो मौटाई इत्यनेन अभिलेख-उच्चतमं स्तरं प्राप्तम्, यत्र तस्य सर्वोच्च-अन्तर्दिन-मूल्यं प्रति-शेयरं २,४०० युआन्-अधिकं जातम्, तस्य विपण्यमूल्यं च ३.२ खरब-युआन्-अधिकं जातम् अधुना तस्य विपण्यमूल्यं आर्धेन कटितम् अस्ति