समाचारं

"गणराज्यस्य पदक" विजेता हुआङ्ग ज़ोङ्गडे - यावत् भवन्तः न पतन्ति तावत् यावत् युद्धं कुर्वन्ति!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:34
राष्ट्रपतिः शी जिनपिङ्गः चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे राष्ट्रियपदकानि राष्ट्रियसम्मानं च प्रदातुं राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः निर्णयानुसारं १३ तमे दिनाङ्के राष्ट्रपतिनादेशे हस्ताक्षरं कृतवान्, यथा ११ तमे दिनाङ्के मतदानं कृतम् सत्रस्य १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः १३ दिनाङ्के प्रातःकाले उपाधिनिर्णयः कृतः, १५ जनानां कृते राष्ट्रियपदकानि राष्ट्रियसम्मानपदवी च प्रदत्तानि। तेषु सेवानिवृत्तः सैनिकः हुआङ्ग ज़ोङ्ग्डे इत्ययं "गणराज्यस्य पदकं" प्राप्तवान् ।
हुआंग ज़ोङ्गडे
हुआङ्ग ज़ोङ्गडे, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, अगस्तमासे १९३१ तमे वर्षे जन्म प्राप्य चीनीजनमुक्तिसेनायाः यूनिट् ५२८२४ इत्यस्य पूर्वउपविभागपरामर्शदाता आसीत् सः १७ वर्षे सेनायाः सदस्यः अभवत्, क्रान्तिषु च सम्मिलितवान् many military exploits. सः "द्वितीयश्रेणीयुद्धनायकः", विजयपुण्यसेवायाः सम्मानपदकं, उत्तरकोरियादेशेन "प्रथमश्रेणीराष्ट्रीयध्वजपदकं" च पुरस्कृतः
रोङ्गचेङ्गग्रामात् बहिः आगतः अयं युद्धनायकः कीदृशः अस्ति ? किमर्थं सः "गणराज्यपदकेन" पुरस्कृतः ? एतत् रोङ्गचेङ्ग-सङ्ग्रहालयस्य क्यूरेटर् ली बो इत्यस्य परिचयात् द्रष्टुं शक्यते ।
ली बो वर्षभरि रोङ्गचेङ्ग-नगरस्य प्रसिद्धानां कृत्यानां संग्रहणं, क्रमणं च कृतवान् अस्ति । अस्मिन् लेखे सूचीकृता सामग्री ली बो इत्यनेन संकलितस्य हुआङ्ग ज़ोङ्गडे इत्यस्य कृत्येभ्यः उद्धृता अस्ति ।
हुआङ्ग ज़ोङ्ग्डे इत्यनेन स्वपत्न्या बालकैः सह समूहचित्रं गृहीतम्
१९३१ तमे वर्षे अगस्तमासे हुआङ्ग ज़ोङ्गडे इत्यस्य जन्म शाण्डोङ्ग-प्रान्तस्य रोङ्गचेङ्ग्-नगरस्य क्सुनशान्-वीथिकायां वानशिकी-ग्रामे एकस्मिन् निर्धन-कृषक-परिवारे अभवत् । १९४१ तमे वर्षे तस्य परिवारे अत्यधिकं भोजनं, अल्पं भोजनं च आसीत् इति कारणतः १० वर्षीयः हुआङ्ग ज़ोङ्गडे केवलं एकवर्षेण अनन्तरं प्राथमिकविद्यालयं त्यक्त्वा समीपस्थेषु ग्रामेषु भूमिस्वामीनां, धनिककृषकाणां च कृते कार्यं कृतवान् यतः सः परिश्रमं कर्तुं अतितरुणः आसीत्, तस्मात् हुआङ्ग ज़ोङ्गडे केवलं गदानां तृणं, पशुपालनम् इत्यादीनि लघुकार्यं कर्तुं शक्नोति स्म ।
हुआङ्ग ज़ोङ्गडे इत्यस्य पूर्वनिवासः वानशिकी ग्रामे, क्सुनशान् स्ट्रीट्, रोङ्गचेङ्ग् नगरस्य
तस्मिन् समये रोङ्गचेङ्ग्-नगरं जापानीसेनायाः कब्जाकृतम् आसीत्, जापानी-कठपुतलीसैनिकाः च प्रायः ग्राम्यक्षेत्रेषु आक्रमणं कृत्वा अन्नं ग्रहीतुं गच्छन्ति स्म १९४१ तमे वर्षे जुलैमासे जापानी-कठपुतलीसैनिकैः वान्शिकिन्-ग्रामात् केवलं कतिपयानि मीलदूरे स्थिते क्सुनशान्सुओ-ग्रामे अग्निः प्रज्वलितः, तस्मिन् ग्रामे ८७४ गृहाणि दग्धानि, अष्टग्रामिणः मृताः दलस्य नेतृत्वे रोङ्गचेङ्ग-नगरस्य जनाः जापानी-आक्रमणकारिणां विरुद्धं युद्धं कर्तुं उत्थिताः । युवा हुआङ्ग ज़ोङ्ग्डे अपि ग्रामस्य बालसमूहे सम्मिलितः । १९४३ तमे वर्षे सः क्सुनशान्-नगरस्य किङ्ग्-अन्टुन्-ग्राम-प्राथमिकविद्यालये विद्यालयस्य चौकीदाररूपेण कार्यं कृतवान् । किङ्ग्'अन्टुन् ग्राम प्राथमिकविद्यालयः सीसीपी-सङ्घस्य भूमिगतसङ्गठनस्य दुर्गः अस्ति, अनेके शिक्षकाः कर्मचारी च भूमिगतपक्षस्य सदस्याः सन्ति । यतः हुआङ्ग ज़ोङ्ग्डे युवा आसीत्, तस्मात् शत्रुणां ध्यानं आकर्षयितुं तस्य कृते कठिनम् आसीत् सः प्रायः दलसङ्गठनस्य कृते गुप्तचरसूचनाः प्रदातुं समीपस्थेषु अनेकेषु ग्रामेषु गच्छति स्म ।
१९४५ तमे वर्षे जापानविरोधियुद्धस्य विजयानन्तरं १४ वर्षीयः हुआङ्ग ज़ोङ्गडे सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कृतवान्, परन्तु सः अतितरुणः इति कारणेन पृष्ठतः अवशिष्टः १९४८ तमे वर्षे अक्टोबर् मासे एव १७ वर्षीयः हुआङ्ग ज़ोङ्गडे स्वस्य इच्छां प्राप्य जियाओडोङ्ग् सैन्यक्षेत्रस्य पूर्वचीनसागरकमाण्डे पीएलए-सैनिकः अभवत्
अस्मिन् समये राष्ट्रियमुक्तियुद्धं पूर्णतया प्रचलति स्म, हुआइहाई-अभियानं च अत्यन्तं गम्भीरं स्तरं प्राप्तवान् आसीत् । हुआये ७ स्तम्भः वेक्सियन-युद्धे, जिन्पु-मार्गस्य पूर्वभागस्य नाकाबन्दी, जिनान्-युद्धे, हुआइहाई-अभियानस्य अविराम-भागीदारी च निरन्तरं भागं गृहीतवान् इति कारणेन समये एव स्वसैनिकाः पुनः पूरयितुं असमर्थः अभवत् हुआङ्ग ज़ोङ्गडे इत्यस्य डोन्घाई-सैनिकाः तत्कालं हुआये-सप्तमस्तम्भे स्थानान्तरिताः । ते शीघ्रं वेइफाङ्ग-नगरं गत्वा शकटयोः स्थानान्तरणं कृत्वा हुआइहाई-अभियानस्य अग्रपङ्क्तौ आगतवन्तः, ततः हुआइहाई-अभियानस्य अन्तिमपदे भागं ग्रहीतुं बेङ्गबु-क्षेत्रं प्रति त्वरितम् अगच्छन्
१९४९ तमे वर्षे फेब्रुवरीमासे हुआये-सप्तमस्तम्भस्य पुनर्गठनं चीनीयजनमुक्तिसेनायाः २५ तमे सेनारूपेण कृत्वा नदीपारं युद्धे भागं गृहीतम्
नदीं पारं कर्तुं युद्धे हुआङ्ग ज़ोङ्गडे इत्यस्य वर्गः आक्रमणदलरूपेण कार्यं कृतवान् तथा च दक्षिणतटतः त्रिंशत् वा चत्वारिंशत् मीटर् दूरे याङ्गत्से नदीं पारं कर्तुं शत्रुतोपस्य अग्निना साहसं कृतवान् समग्रः वर्गः काष्ठनौकायाः ​​उत्प्लुत्य नदीं पारं कृतवान् हुआङ्ग ज़ोङ्गडे जलस्य स्वरूपं न जानाति स्म, अतः सः दलस्य नेतारस्य बाहुना धारितः अभवत्, अन्ते सः नदीतीरे आरुह्य एकं विस्फोटितवान् शत्रुस्य अग्रे बङ्करः। अस्मिन् घोरयुद्धे हुआङ्ग ज़ोङ्ग्डे इत्यनेन सह सेनायाः सदस्याः ली बेन्पिङ्ग्, जू शिफेङ्ग् इत्यादयः सहचराः दुर्भाग्येन मृताः ।
तस्मिन् एव वर्षे मेमासे हुआङ्ग ज़ोङ्गडे पुनः शङ्घाई-युद्धे भागं गृहीतवान् ।
तस्मिन् एव वर्षे सेप्टेम्बरमासतः डिसेम्बरमासपर्यन्तं हुआङ्ग् ज़ोङ्ग्डे इत्यस्य सैनिकाः उत्तरे झेजियाङ्ग्-देशे दक्षिणे अन्हुइ-नगरे च डाकून् दमनार्थं प्रविष्टाः । अस्मिन् समये हुआङ्ग ज़ोङ्ग्डे अनेकानि युद्धानि युद्धानि च अनुभवितवान् आसीत्, कष्टानि, संकटाः च आक्रमयितुं सज्जः युद्धस्य मेरुदण्डः अभवत् डाकूविरुद्धे त्रयः मासाः यावत् चलितस्य अभियानस्य कालखण्डे तेषां कम्पनी शत्रुणा सह षड्वारं युद्धं कृतवती यत् ते एकदा पर्वतेषु निगूढं डाकूनेतारं प्रलोभयितुं स्थानीयबालरूपेण परिधानं कृत्वा तं सफलतया गृहीतवन्तः
पश्चात् पूर्वदिशि झेजियाङ्ग-नगरे डाकुनां दमनार्थं हुआङ्ग-जोङ्ग्डे स्वसैनिकैः सह अगच्छत् । गृहीतस्य समये हुआङ्ग ज़ोङ्ग्डे बन्दुकेन प्रतिरोधात् न बिभेति स्म, तस्मात् सः एकां महिला डाकूनेतारं अटारीतः गृहीतवान् । अस्मिन् युद्धे हुआङ्ग ज़ोङ्ग्डे इत्यस्य वीरतायाः कृते पुनः चतुर्थश्रेणीयाः योग्यतायाः पुरस्कारः प्राप्तः ।
१९५२ तमे वर्षे मार्चमासे हुआङ्ग ज़ोङ्गडे इत्यस्य कम्पनी पुनः फुजियान्-नगरस्य तटे युद्धं कृतवती ।
१९५२ तमे वर्षे जुलैमासे अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायतायाश्च युद्धे भागं ग्रहीतुं चीनीजनस्वयंसेनायाः २४ तमे सेनायाः ७४ तमे विभागस्य २२० तमे रेजिमेण्ट्-इत्यस्य ५ तमे कम्पनीयां हुआङ्ग-जोङ्गडे-इत्यस्य समावेशः अभवत् सेप्टेम्बरमासे हुआङ्ग ज़ोङ्गडे तस्य सहचराः च १०० किलोग्रामाधिकं शस्त्रं भोजनं च वहन्तः डण्डोङ्ग्, लिओनिङ्ग्-नगरात् प्रस्थिताः, ७ दिवसान् ६ रात्र्यन् च जि'आन्, जिलिन्-नगरं प्रति निरन्तरं गतवन्तः, ते अत्र यालु-नद्याः पारं कृतवन्तः, तदनन्तरं च अन्यः ९ दिवसाः रात्रौ मार्गः, ते कोरियादेशस्य अग्रपङ्क्तौ आगतवन्तः ।
सैन्यवर्दीधारिणः हुआङ्ग ज़ोङ्गडे इत्यस्य छायाचित्रम्
उत्तरकोरियादेशस्य पिङ्गाङ्गक्षेत्रे ह्युआङ्ग् ज़ोङ्गडे इत्यस्य सैनिकाः युद्धं कुर्वन्ति स्म, एकतः शत्रुं बहिः गच्छन्ति स्म । गड्ढासु युद्धं कुर्वन्तः तेषां ज्वारस्य तण्डुलानां, लवणयुक्तानां शुष्कमूलानां च खादितव्यम् आसीत् । जलस्रोतस्य नियन्त्रणार्थं शत्रुविमानानि अस्माकं स्थानेषु दिवारात्रौ भ्रमन्ति स्म बङ्कर्-यातायात-स्थानेषु स्वयंसेवी-सैनिकानाम् अवरोधाय तार-वेष्टनानि। सैनिकाः हिमजलं खादितुम् आरब्धवन्तः, ततः हिमस्य द्रवत्वेन बम्बगर्तेभ्यः मलजलं पिबन्ति स्म । जलस्य अन्वेषणार्थं बहवः सहचराः मृताः ।
हुआङ्ग ज़ोङ्गडे यत् छिद्रं रक्षति स्म तत् शत्रुतः केवलं कतिपयेषु दर्जनेषु मीटर् दूरे आसीत् तदनन्तरं सैनिकानाम् कार्याणि। दलनायकः इति नाम्ना हुआङ्ग ज़ोङ्गडे इत्यनेन मध्यरात्रौ कतिपयान् सैनिकान् रक्षितुं नेतव्यम्, उपदलनायकः च रात्रौ उत्तरार्धे दलस्य नेतृत्वं कृतवान् सप्ताहानन्तरं शत्रुः तेषां कार्याणि आविष्कृतवान् । एकदा रात्रौ हुआङ्ग ज़ोङ्ग्डे इत्यस्य रक्षणं कुर्वन् शत्रुतोपस्य अग्निना आक्रमितः, दुर्भाग्येन सः पतितस्य छिद्रस्य अधः दफनः अभवत् । परदिने दिवा एव सहचराः ज्ञातवन्तः यत् सः दलस्य नेता अदृश्यः अस्ति, तस्मात् तस्य मृत्तिकातः बहिः खनितुं घण्टाद्वयाधिकं समयः अभवत्
गर्तेषु शिशिरे शीतं ग्रीष्मकाले च उष्णं भवति स्म, सैनिकाः च उकैः आच्छादिताः आसन्, ते अर्धपक्वं ज्वारस्य तण्डुलं, हरितकेशैः आवृतं शुष्कं बिस्कुटं च खादन्ति स्म, आर्द्रभूमितः कतिपयानि जलबिन्दून् निपीड्य पिबन्ति स्म ; मृत्युना सह ब्रुशं करोति। प्रतिघातस्य समये सः तस्य सहचरैः सह अमेरिकीसैन्यपदाधिकारीं गृहीत्वा तृतीयश्रेणीयाः योग्यतां अर्जितवान् । एतेषु १५७ दिवसेषु पिङ्गाङ्ग-अग्रपङ्क्तौ युद्धस्य कालखण्डे एव कठोरवातावरणेन सः आजीवनं त्वक्रोगैः, वातरोगैः च पीडितः अभवत्, अद्यापि तस्य शरीरे त्रयः शरापेनेल्-खण्डाः अवशिष्टाः सन्ति
१९५३ तमे वर्षे स्वयंसेनासेनायाः बृहत्प्रमाणेन ग्रीष्मकालीनप्रतिक्रमणं कृतम्, स्वयंसेनासेनायाः ७४ तमे विभागः जिन्चेङ्ग-युद्धे भागं गृहीतवान्
जुलै-मासस्य १३ दिनाङ्के रात्रौ हुआङ्ग-जोङ्ग्डे-सङ्घस्य शत्रुस्थाने आक्रमणं कर्तुं आदेशः प्राप्तः । एकैकं बङ्करं बहिः आकृष्य कण्टकतारवेष्टनानि गत्वा सहचराः अपि एकैकं पतितवन्तः ९ घण्टाभ्यः अधिकस्य युद्धस्य अन्ते वर्गे केवलं हुआङ्ग ज़ोङ्गडे एव अवशिष्टः आसीत् ।
यदा सः स्वस्य क्षतिग्रस्तसहचरानाम् अन्वेषणं कुर्वन् आसीत् तदा सुरङ्गप्रवेशद्वारात् सहसा अनेकानि गोलिकानि प्रहारितानि, येन हुआङ्ग ज़ोङ्गडे इत्यस्य उपमशीनगनस्य क्षतिः अभवत्, तस्य दक्षिणवक्षसि प्रहारः च अभवत् हुआङ्ग ज़ोङ्गडे सुरङ्गे शस्त्राणि अन्वेषितवान्, ततः शीघ्रमेव पतितस्य सहचरस्य विस्फोटकसमूहं ६ ग्रेनेड् च प्राप्नोत् । सः सुरङ्गस्य प्रवेशद्वारं प्रति प्रत्यागतवान्, ये मशीनगनाः वन्यरूपेण प्रहारं कुर्वन्ति स्म, तेषां सर्वशक्त्या त्रीणि ग्रेनेड्-आणि क्षिप्तवान्, ततः सः पुनः विस्फोटक-पुटं क्षिप्तवान्, सफलतया एकं महत् छिद्रं फूत्कृतवान् शत्रुसुरङ्गस्य प्रवेशद्वारम् । अस्मिन् समये शत्रुस्य इच्छा सर्वथा मर्दिता आसीत् ।सः मन्दचीनीभाषायां "समर्पणं कुरुत, समर्पणं कुरुत!" अस्मिन् समये हुआङ्ग ज़ोङ्ग्डे इत्यस्य नेत्रयोः विश्वासः न अभवत् - सुरङ्गस्य प्रवेशद्वारस्य रक्षणं कुर्वन्तौ शत्रुद्वयं ये मारितौ, तदतिरिक्तं वस्तुतः सुरङ्गस्य अन्तः २२ शत्रवः निगूढाः आसन्! ते पङ्क्तिबद्धाः अभवन्, एकः च शिरसि हस्तं कृत्वा अन्यस्य अनुसरणं कृत्वा सुरङ्गात् बहिः अगच्छत्... अभवत् यत् अन्येभ्यः कम्पनीभ्यः सहचरद्वयं त्वरितम् आहूतवान्, ते च त्रयः मिलित्वा २२ युद्धबन्दीनां अनुरक्षणं कृत्वा पदात् निवृत्तिम् अकरोत् ।
अस्मिन् युद्धे हुआङ्ग ज़ोङ्ग्डे इत्यनेन सम्पूर्णस्य दलस्य नेतृत्वं कृत्वा शत्रुस्य ४ अग्निशक्तिबिन्दुषु निरन्तरं आक्रमणं कृतम्, येन उभयतः सैनिकाः शत्रुस्य रक्षारेखां सफलतया भङ्गयितुं शक्नुवन्ति स्म युद्धकाले सः एकः एव शत्रुबङ्कर् त्रीणि, अग्निशक्तिबिन्दुद्वयं, सुरङ्गं च विस्फोटयित्वा ७ शत्रून् मारितवान्, ३ शत्रून् क्षतिग्रस्तः, २२ शत्रून् च गृहीतवान् तेषु पलटनस्य उपरि ४ अधिकारिणः आसन्, १२ कार्बाइनाः, ८ स्वचालितबन्दूकाः, ४ उपमशीनगनाः, २ वाकी-टॉकी च अपि जप्ताः युद्धस्य अनन्तरं हुआङ्ग ज़ोङ्गडे प्रथमश्रेणीयाः योग्यतां प्राप्तवान्, स्वयंसेनासेनायाः द्वितीयश्रेणीयाः युद्धनायकस्य उपाधिं च प्राप्तवान् । कोरियागणराज्येन प्रथमश्रेणीयाः राष्ट्रियध्वजपदकेन प्रथमश्रेणीयमैत्रीपदकेन च पुरस्कृतः ।
(लोकप्रिय समाचारसम्वादकः ताओ क्षियाङ्ग्यिन्)
प्रतिवेदन/प्रतिक्रिया