समाचारं

इराक्-देशे स्थितं अमेरिकीसैन्यम् अपि निवृत्तं भविष्यति, अल्पं बलं एव धारयितुं शक्यते ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःवालस्ट्रीट् जर्नल् इति जालपुटे २० सितम्बर् दिनाङ्के ज्ञापितं यत् अमेरिकीरक्षाविभागस्य अधिकारिणां मते वाशिङ्गटन-बगदाद्-देशयोः २०२६ तमस्य वर्षस्य अन्ते यावत् अमेरिकी-अन्यविदेशीयसैनिकानाम् इराक्-देशात् निष्कासनस्य सम्झौता अभवत्
अमेरिकी-अधिकारिणः अवदन् यत् बगदाद्, पश्चिम-इराक् इत्यादिषु क्षेत्रेषु स्थिताः शतशः अमेरिकी-गठबन्धन-सैनिकाः आगामिवर्षस्य सेप्टेम्बर-मासपर्यन्तं प्रस्थास्यन्ति, उत्तर-इराक-नगरस्य एर्बिल्-नगरे स्थितानां अमेरिकी-सैनिकानाम् संख्या २०२६ तमस्य वर्षस्य अन्ते न्यूनीकरिष्यते इति
अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी २० दिनाङ्के अवदत् यत् सैनिकनिवृत्तियोजनायाः रूपरेखा सम्पन्नम् अस्ति, परन्तु अद्यापि केचन अन्तिमविवरणाः अन्तिमरूपेण निर्धारयितुं आवश्यकाः सन्ति, विशेषतः गठबन्धनस्य अन्यैः सदस्यैः सह। अमेरिकीसैन्याधिकारिणः अवदन् यत् आगामिसप्ताहे सम्झौतेः घोषणा कर्तुं शक्यते।
अमेरिकी-अधिकारिणः वदन्ति यत् इराक्-देशेन सह नूतन-द्विपक्षीय-सुरक्षा-सम्झौतेन २०२६ तमे वर्षे अनन्तरम् अपि अमेरिकी-सैनिकानाम् एकः लघु-बलः इराक्-देशे एव तिष्ठति, सल्लाहकार-भूमिकां स्वीकृत्य, सीरिया-देशे अमेरिकी-सैनिकानाम् रसद-समर्थनं च प्रदातुं शक्नोति
"इस्लामिक स्टेट्" इति संस्थायाः पुनरुत्थानं निवारयितुं सम्प्रति अमेरिकादेशे इराक्-देशे प्रायः २५०० सैनिकाः, समीपस्थे सीरियादेशे च ९०० सैनिकाः नियोजिताः सन्ति इस्लामिक स्टेट् समूहः तावत्पर्यन्तं विशालक्षेत्रस्य दावान् कृतवान् यावत् २०१९ तमे वर्षे अमेरिकी, इराकी इत्यादीनां विदेशीयसैनिकानाम् गठबन्धनेन बहुधा पराजितः न अभवत्
समाचारानुसारं इराकस्य प्रधानमन्त्री मोहम्मदशिया अल-सूदानी २०२२ तमे वर्षे इराक्-देशे इस्लामिक-राज्यस्य विरुद्धं युद्धं कर्तुं अमेरिकी-नेतृत्वेन वैश्विक-गठबन्धनस्य समाप्त्यर्थं आह्वानं कुर्वन् अस्ति, यतः सः ईरानी-समर्थक-मिलिशिया-समूहानां दबावेन अमेरिकी-सैनिकानाम् निष्कासनार्थं भवति . परन्तु सः सावधानः आसीत्, इराक्-देशे अल्पं किन्तु अनिश्चितकालं यावत् अमेरिकीसैन्यस्य उपस्थितिः न निराकरोत् ।
निवृत्तियोजना इराक-नेतृभ्यः इराक्-देशे विदेशीय-गठबन्धन-सैनिकानाम् उपस्थितिः समाप्तवती इति दावान् कर्तुं शक्नोति, परन्तु इराक्-देशे अमेरिकी-सैनिकाः अग्रिम-अमेरिका-प्रशासनेन निबद्धुं, सम्भवतः ततः परं च त्यक्ष्यति
अमेरिकीसैनिकानाम् इराकस्य उपयोगं सीरियादेशे अमेरिकीसैनिकानाम् समर्थनार्थं निरन्तरं कर्तुं अपि अनुमतिं ददाति, यद्यपि इराकीसैनिकानाम् अमेरिकीविशेषसञ्चालनबलानाम् सल्लाहकारानाञ्च प्रत्यक्षसहायतां न्यूनीकृत्य कार्यं कर्तव्यं भवितुम् अर्हति इराक-सैनिकेभ्यः अमेरिका-देशः वायु-समर्थनं करिष्यति वा इति अस्पष्टम् अस्ति ।
अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी अवदत् यत् - "वैश्विकगठबन्धनस्य स्थापनायाः दशवर्षेभ्यः अनन्तरं, विशेषतया च इराक्-सीरिया-देशयोः 'खलीफा-राज्यस्य' पराजयानन्तरं, वस्तुतः गतवर्षात् वैश्विकगठबन्धनस्य विषये तस्य भूमिकायाः ​​विषये च चर्चा अभवत् इराक् इति मिशनस्य विकासः।”
अमेरिकी-इराक्-देशयोः अधिकारिणः इराक्-देशे अमेरिकी-सैनिकानाम् निष्कासनविषये संयुक्तसैन्यसमित्याः माध्यमेन मासान् यावत् वार्ताम् कुर्वन्ति ।
सूडानी-देशस्य विदेशनीतिसल्लाहकारः फरहाद अलादीनः अवदत् यत् - "इराण-इराक-उच्चसैन्य-आयोगस्य माध्यमेन ईरान-अमेरिका-देशयोः सम्पर्कः अस्ति, यतः 'इस्लामिक-राज्य'-सङ्गठनस्य विरुद्धं वैश्विक-गठबन्धनस्य अस्तित्वं समाप्तुं संक्रमणं च समाप्तुं सम्झौतां प्राप्तुं आशास्ति to a more comprehensive bilateral relations, न केवलं सुरक्षां सैन्यं च सम्मिलितं, अपितु अन्यक्षेत्राणि अपि सम्मिलितं भवति” इति ।
समाचारानुसारं यदा सैनिकनिष्कासनसम्झौता अभवत् तदा "इस्लामिक स्टेट्"-सङ्गठनस्य विरुद्धं संयुक्तकार्यक्रमाः निरन्तरं प्रचलन्ति स्म । अमेरिकादेशः अगस्तमासे अवदत् यत् पश्चिमे इराक्-देशे संयुक्त-कार्यक्रमे १५ इस्लामिक-स्टेट्-उग्रवादिनः मारिताः इति । अस्मिन् मासे प्रारम्भे अमेरिकादेशः सीरियादेशे स्थानीयसैनिकैः सह इस्लामिक स्टेट् समूहस्य एकं नेतारं गृहीतुं कार्यं कृतवान् इति पञ्चदशपक्षस्य सूचना अस्ति।
अस्मिन् क्षेत्रे अमेरिकीसैन्यकार्यक्रमस्य निरीक्षणं कुर्वन् अमेरिकीकेन्द्रीयकमाण्ड् अगस्तमासस्य आक्रमणानन्तरं अवदत् यत् "इस्लामिकराज्यं क्षेत्राय, अस्माकं मित्रराष्ट्रेभ्यः, अस्माकं स्वदेशाय च निरन्तरं खतरान् जनयति" इति
मार्चमासे काङ्ग्रेसस्य समक्षं साक्ष्यं दत्त्वा केन्द्रीयकमाण्डसेनापतिः एरिक् कुरिला चेतवति स्म यत् यदि अमेरिकीसैन्यं स्वदेशस्य रक्षणात् पूर्वं इराक्-देशं त्यक्त्वा गच्छति तर्हि "इस्लामिक-राज्यस्य पुनरागमनं प्रायः निश्चितम्" इति
२०२१ तमे वर्षे अमेरिकादेशस्य दीर्घकालीनसैन्यस्थितेः समाप्त्यर्थं तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः पदं त्यक्त्वा गमनात् किञ्चित्कालपूर्वं इराक्-अफगानिस्तानयोः अमेरिकीसैनिकानाम् संख्यां २५००-पर्यन्तं न्यूनीकृतवान् पश्चात् राष्ट्रपतिः बाइडेन् अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् निष्कासनं सम्पन्नवान् तथापि सः अमेरिकीसैनिकानाम् इराक्-सीरिया-देशयोः स्थापितवान् ।
समाचारानुसारं इराक्-देशेन समर्थिताः बहवः शिया-मिलिशिया-समूहाः सन्ति ये चिरकालात् अमेरिकीसैनिकानाम् निवृत्त्यर्थं प्रयतन्ते ते इराक्-देशे अमेरिकी-पदचिह्नं न्यूनीकर्तुं इराक-सुरक्षाबलानाम् उपरि दबावं कृतवन्तः। एतेषां समूहानां इराक्-देशे विशेषतः इराक्-देशस्य सुरक्षाबलानाम्, सर्वकारस्य च उपरि महत् प्रभावः अस्ति । (संकलित/मदन) २.
प्रतिवेदन/प्रतिक्रिया