समाचारं

युक्रेनदेशस्य रक्षामन्त्री : युक्रेनदेशस्य सेना शस्त्रसामग्रीणां कृते १५० अरब अमेरिकीडॉलर् अधिकं व्ययितवती अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य रक्षामन्त्री रुस्टेम उमेरोव् इत्यनेन २१ दिनाङ्के उक्तं यत् युक्रेनदेशेन १५० अरब अमेरिकी डॉलरात् अधिकं शस्त्राणि उपकरणानि च व्ययितानि, परन्तु एषा राशिः कदा व्ययः अभवत् इति सः न निर्दिष्टवान् .
समाचारानुसारं उमेरोवः अवदत् यत् "अस्माभिः भागीदारदेशेभ्यः राष्ट्रियसबजटात् च १५० अरब अमेरिकीडॉलराधिकं व्ययितम्, यस्य अर्थः अस्ति यत् अधिकधनस्य आवश्यकता वर्तते, येन अस्माकं क्षमता शीघ्रमेव वर्धते। अस्माकं निवेशस्य आवश्यकता अस्ति इति वयं अस्माकं भागिनेभ्यः अवदमः, वयं संयुक्तरूपेण उत्पादनं करिष्यामः, त्रिवर्षीयं, पञ्चवर्षीयं, दशवर्षीयं अनुबन्धं प्रदास्यामः, भवद्भिः सह विपण्यस्य विकासं करिष्यामः च येन निर्यातं कर्तुं शक्नुमः।"
समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २०२४ तमस्य वर्षस्य राष्ट्रियसबजटविधेयकस्य संशोधनस्य मसौदे २१ दिनाङ्के हस्ताक्षरं कृतम् । विधेयकेन “सुरक्षा-रक्षाक्षेत्रेषु ५०० अरब-यूएएच (१२ अरब-डॉलर्-अधिकं) व्ययस्य वृद्धिः (यत्र ४९५ अरब-यूएएच, अथवा ११.९ अरब-डॉलर्-अधिकं) व्ययस्य वृद्धिः प्रस्ताविता अस्ति
प्रतिवेदन/प्रतिक्रिया