समाचारं

ला लिगा - विनिसियस् इत्यस्य स्वस्य गोलः, एमबाप्पे इत्यस्य पेनाल्टी शॉट् च रियल मेड्रिड् ४-१ एस्पान्योल् इत्यस्य विरुद्धं

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये २२ सितम्बर् दिनाङ्के प्रातः २:४५ वादने २०२४-२०२५ ऋतुकाले लालिगा-क्रीडायाः षष्ठ-परिक्रमे एकः मैचः आरब्धः । क्रीडायाः प्रथमार्धे द्वयोः दलयोः परस्परं सफलता नासीत् । क्रीडायाः उत्तरार्धे कोर्टुआ स्वगोलं कृतवान्, ततः कार्वाजाल्, विनिसियस्, रोड्रीगो, एमबाप्पे च क्रमशः चत्वारि गोलानि कृतवन्तः । क्रीडायाः अन्ते रियल मेड्रिड्-क्लबः स्वगृहे एस्पान्योल्-क्लबं ४-१ इति स्कोरेन पराजितवान् ।

६ तमे मिनिट् मध्ये एमबाप्पे अग्रभागस्य दक्षिणभागे कन्दुकं गृहीत्वा आधाररेखायाः समीपे भग्नः भूत्वा कोणपदकं केन्द्रं प्रति गतः, मिलिटाओ इत्यस्य शिरः गोलं कृतवान्, कन्दुकं च अवरुद्धम् ८ तमे मिनिट् मध्ये बेलिंग्हमः चोटितः भूमौ पतितः, ततः कतिपयेषु समायोजनेषु बेलिंग्हम् पुनः क्रीडायां आगतः । ११ तमे मिनिट् मध्ये गुलेर् शिरःद्वारा कन्दुकं पारितवान्, ततः एमबाप्पे वक्षःस्थले स्थगित्वा लघुकोणात् गोलं प्रहारितवान् । १२ तमे मिनिट् मध्ये मोड्रिक् अग्रे न्यायालयस्य दक्षिणभागे कन्दुकं गृहीत्वा प्रत्यक्षतया गोलं कृतवान्, परन्तु शॉट् अवरुद्धः । १५ तमे मिनिट् मध्ये बेलिंग्हमः दण्डक्षेत्रस्य दक्षिणभागे स्थितस्य सङ्गणकस्य सहचरस्य विपर्यस्तत्रिकोणपास् प्राप्तवान् तस्य शॉट् अवरुद्धः २१ तमे मिनिट् मध्ये बेलिंग्हमः दण्डक्षेत्रस्य वामभागे स्थितं कन्दुकं उद्धृत्य मध्यभागे प्रहारं कृतवान् एमबाप्पे कन्दुकं दण्डक्षेत्रे प्रविश्य वॉली कृतवान्, परन्तु कन्दुकं गोलकीपरेण जप्तम्