समाचारं

मियामी-नगरस्य सममूल्यता अभवत्, परन्तु मेस्सी-मार्टिनो-योः आरामः दृश्यते स्म! कारणम् : प्रथमस्थानं न प्रभावितं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले बीजिंगसमये मियामी-नगरे मेजर-लीग्-क्रीडायां द्वितीयं क्रमशः विदेश-क्रीडां कृतम्, तस्य परिणामः च सममूल्यम् अभवत् । अन्तिमे क्रीडने मियामी अपि गृहदलेन २-२ इति स्कोरेन बद्धः अभवत् । द्वौ क्रमशः दूरस्थौ सममूल्यौ मियामी-नगरस्य स्कोरिंग्-गतिम् मन्दं कृतवान्, परन्तु जनरलस्य मनोदशां प्रभावितं न करोति इति दृश्यते । विशेषतः मेस्सी, यः सम्पूर्णं क्रीडां क्रीडितवान्, तस्य अभिव्यक्तिः सर्वदा एवम् स्थिरः भवति!

अद्य प्रातः २ वादने आरब्धः, बीजिंगसमये बहवः चीनीयप्रशंसकाः एतत् द्रष्टुं विलम्बेन न जागरितवन्तः स्यात् (अतः सम्पादकः अस्मिन् लेखे अधिकानि एनिमेटेड् चित्राणि निर्मास्यति)। अपराह्णे स्थानीयसमये।अतिरिक्तं, अयं क्रमशः दूरस्थः क्रीडा अस्ति।

क्रीडायाः उत्तरार्धस्य ३० तमे मिनिट् मध्ये मियामी-क्लबः तीक्ष्णं आक्रमणं आयोजितवान्, ततः कन्दुकं गृहीत्वा अद्भुतं थ्रू-कन्दुकं प्रेषितवान् आल्बा, यः कन्दुकं आरामेन गृहीत्वा अद्भुतं क्रॉस् प्रेषितवान् दण्डक्षेत्रे कैम्पाना-क्रीडायाः पुरतः निकटतः अनुवर्तन-शॉट्-इत्यनेन इन्टर-मियामी-इत्यस्य गतिरोधं भङ्गयितुं साहाय्यं कृतम् ।