समाचारं

पाश्चात्यमाध्यमाः गुप्तरूपेण आनन्दयन्ति : जनमुक्तिसेना अमेरिकी-क्षेपणास्त्रेभ्यः "भयभीता" इति स्वीकुर्वति, ताइवान-जलसन्धियुद्धे च महतीं हानिम् अनुभवितुं शक्नोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्यमाध्यमाः वन्यरूपेण प्रचारं कुर्वन्ति : जनमुक्तिसेना अमेरिकीक्षेपणास्त्रात् भयभीता अस्ति यस्य उपयोगेन ताइवानदेशे अवरोहणं निवारयितुं शक्यते

"ताइवान-स्वतन्त्रता"-सैनिकानाम् विनाशस्य अन्तर्गतं यद्यपि चीन-सर्वकारेण ताइवान-देशं शान्तिपूर्वकं पुनः प्राप्तुं सर्वदा आशा कृता, तथापि सम्प्रति एषा सम्भावना न्यूना अधः गच्छति इति भाति भित्तिः पश्चात् न पश्यति, तथा च अमेरिकादेशस्य साहाय्येन "पुनः एकीकरणं बलात् अङ्गीकारः" इति लक्ष्यं प्राप्तुं प्रयतमानोऽपि । वर्षेषु ताइवानदेशेन ताइवानदेशस्य करदातृणां धनं अमेरिकादेशात् बहुशस्त्राणि उपकरणानि च प्राप्तुं व्ययितम् यद्यपि तेषु अधिकांशः तुल्यकालिकरूपेण पुरातनशस्त्राणि सन्ति तथापि केचन शस्त्राणि उपकरणानि च सन्ति येषु जनमुक्तिसेनायाः ध्यानस्य आवश्यकता वर्तते

यदि भवान् ताइवान-सैन्यं पृच्छितुम् इच्छति यत् जनमुक्तिसेनायाः कृते कस्य शस्त्रस्य महत्तमं खतरा वर्तते? केचन जनाः प्रथमं f-16v युद्धविमानस्य विषये चिन्तयन्ति, अन्ये तु "patriot" इति वायुरक्षाव्यवस्थायाः विषये चिन्तयन्ति तथापि रूस-युक्रेन-सङ्घर्षस्य अनुभवस्य आधारेण ताइवान-सेनाद्वारा सुसज्जितानि पोर्टेबल-वायु-रक्षा-क्षेपणानि जनमुक्तिसेनायाः कृते सर्वाधिकं खतराणि सन्ति। किमर्थं तत् वदसि ? यतो हि पोर्टेबलवायुरक्षाक्षेपणानि पूर्वं सर्वदा "बलवन्तः दुर्बलैः सह पराजयितुं" भूमिकां निर्वहन्ति स्म, युद्धं यथा यथा असमानं भवति तथा तथा पोर्टेबलवायुरक्षाक्षेपणानां भूमिका अधिका भवति

यथा, अफगानिस्तानस्य सोवियत-आक्रमणस्य समये, प्रचण्ड-सोवियत-विमानन-श्रेष्ठतायाः सम्मुखे, अफगानिस्तान-गुरिल्ला-दलेन अमेरिका-सहाय्येन पोर्टेबल-वायु-रक्षा-क्षेपणानां उपयोगेन बहूनां सोवियत-हेलिकॉप्टर-परिवहन-विमानानाम् पातनं कृत्वा क्षतिं कृतम्, येन सोवियत-देशस्य गतिः अभवत् अफगानिस्तानतः किञ्चित्पर्यन्तं संघस्य निवृत्तिः।

खाड़ीयुद्धकाले यद्यपि अमेरिकीनेतृत्वेन गठबन्धनस्य निरपेक्षं वायुश्रेष्ठता आसीत् तथापि वस्तुतः १७ जनवरीतः २७ फेब्रुवरीपर्यन्तं गठबन्धनेन एकमासाधिके ७० तः अधिकानि सैन्यविमानानि नष्टानि, यत्र अमेरिकी ५० तः अधिकाः विमानाः निपातिताः, यत्र एफ-१४, एफ-१५, एफ-१६ च सन्ति, ये तत्कालीनाः अतीव उन्नताः विमानाः आसन् । यद्यपि इराकस्य अधिकांशः वायुरक्षारडारः मध्यमपरिधिवायुरक्षाक्षेपणानि च अमेरिकीसैन्यस्य प्रबलविद्युत्चुम्बकीयहस्तक्षेपेण सामान्यतया कार्यं कर्तुं असमर्थाः आसन् तथापि इराकसेना अवरक्तमार्गदर्शितस्य पोर्टेबलवायुस्य उपरि अवलम्ब्य गठबन्धनस्य युद्धविमानानाम् पर्याप्तसंख्यां पातितवान् रक्षाक्षेपणानि, हस्तनियन्त्रितविमानविरोधीबन्दूकानि च ।

यदा हुथी, आईएस इत्यादीनि संस्थानि सऊदी अरब, जॉर्डन् इत्यादिभिः देशैः सह युद्धं कुर्वन्ति स्म तदा ते एफ-१५, एफ-१६ इत्यादीनां उन्नतमाडलानाम् निपातनार्थं विविध-अवरक्त-निर्देशित-पोर्टेबल-वायु-रक्षा-क्षेपणानां उपरि अपि अवलम्बन्ते स्म

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं पोर्टेबल-वायुरक्षा-क्षेपणानां भूमिका अधिका प्रकाशिता । अमेरिकादेशेन युक्रेनदेशाय पैट्रियट्-वायुरक्षाक्षेपणास्त्रैः आधिकारिकतया सहायतां दातुं पूर्वं युक्रेनदेशस्य सेना अद्यापि बहवः रूसीयुद्धविमानानि निपातितवती, येषु पोर्टेबलवायुरक्षाक्षेपणानां प्रत्यक्षं परोक्षं वा भूमिका आसीत् युद्धस्य आरम्भे रूसदेशे सटीकमार्गदर्शितगोलाबारूदस्य अभावः आसीत्, प्रायः युक्रेनदेशस्य सैन्यलक्ष्येषु निकटदूरेण आक्रमणं कर्तुं रॉकेट्, विमानबम्बः च वहति स्म, फलतः मार्गे प्रायः पोर्टेबलविमानविरोधीक्षेपणास्त्रैः आक्रमणं भवति स्म एकेन सैनिकेन चालयितुं शक्यमाणायाः एतादृशस्य वायुरक्षाव्यवस्थायाः समर्थनार्थं अतिरिक्तसाधनानाम् आवश्यकता नास्ति आक्रमणं क्रियमाणं लक्ष्यम् ।

पोर्टेबलवायुरक्षाक्षेपणास्त्रैः आनयिता अन्यतमा महत्त्वपूर्णा भूमिका अस्ति यत् रूसीयुद्धविमानानि न्यूनोच्चतायां रक्षासु बेईमानरूपेण प्रवेशं कर्तुं न साहसं कुर्वन्ति स्म . परन्तु न्यून-उच्चतायां उड्डयनस्य अर्थः अस्ति यत् तेषां उपरि कदापि पोर्टेबल-वायु-रक्षा-क्षेपणास्त्रैः आक्रमणं कर्तुं शक्यते, अतः रूसी-युद्धविमानाः केवलं पोर्टेबल-वायु-रक्षा-क्षेपणानां आक्रमणं परिहरितुं स्वस्य उड्डयन-उच्चतां वर्धयितुं शक्नुवन्ति, सम्प्रति मुख्यधारायां पोर्टेबल-वायु-रक्षा-क्षेपणास्त्रेषु क शूटिंग् ऊर्ध्वता प्रायः ३,००० तः ५,००० मीटर् यावत् पोर्टेबल एयर डिफेन्स मिसाइल्स् प्रायः केवलं तत्क्षणमेव त्वरणं आरोहणं च करणीयम् ।

परन्तु उड्डयनस्य ऊर्ध्वतां वर्धयन् अन्यां समस्यां जनयति अर्थात् युक्रेन-सेनायाः रडारेन सहजतया ज्ञायते, ततः युक्रेन-सेनायाः एस-२००, एस-३०० इत्यादिभिः दीर्घदूर-वायु-रक्षा-क्षेपणैः आक्रमणं भवति फलतः रूसीयुद्धविमानानि युद्धक्षेत्रे "एकः मांसपेशी उभयप्रान्तेषु अवरुद्धा" इति अवस्थायां पतितानि, न तु उपरि न अधः

यतो हि पोर्टेबल-वायुरक्षा-क्षेपणास्त्राः युद्धक्षेत्रे अतीव उत्तमं प्रदर्शनं कुर्वन्ति, अतः जनमुक्तिसेना अभ्यासेषु अस्य शस्त्रस्य उपयोगाय, प्रतिकार-उपायेषु च महत् महत्त्वं ददाति अद्यतने केन्द्रीयसैन्यआयोगस्य अनुमोदनेन केन्द्रीयसैन्यआयोगस्य राजनैतिककार्यविभागेन, चीनस्य केन्द्रीयसाइबरस्पेस्प्रशासनेन, चीनकेन्द्रीयरेडियोदूरदर्शनस्थानकेन च संयुक्तरूपेण निर्मितं वैचारिकव्याख्या एकीकृतं मीडियाचलच्चित्रं "quenching" आधिकारिकतया आसीत् released.षष्ठे प्रकरणे सेनावायुसेनाद्वारा आयोजितः एकः भिडियो दर्शितः । पीएलए-सेनापतिः चलच्चित्रे अवदत् यत् - युद्धक्षेत्रे पोर्टेबल-वायुरक्षा-शस्त्राणां व्यापकप्रयोगेन हेलिकॉप्टर-यानानि वर्धमान-धमकीनां सामनां कुर्वन्ति, वास्तविक-युद्धे विजयस्य "कुञ्जी" अवश्यमेव अन्वेष्टव्या

परन्तु जनमुक्तिसेनायाः वक्तव्यं तत्क्षणमेव असैय्यपूर्णैः पाश्चात्यमाध्यमेन लक्षितम् अभवत् यत् जनमुक्तिसेना अमेरिकीक्षेपणास्त्रेभ्यः भयभीता अस्ति तथा च पोर्टेबलवायुरक्षाक्षेपणानि ताइवानदेशं पुनः प्राप्तुं जनमुक्तिसेनायाः योजनां क्षीणं कर्तुं शक्नुवन्ति इति।

पाश्चात्यमाध्यमानां मतं यत् जनमुक्तिसेनाद्वारा क्रियमाणः बृहत् हेलिकॉप्टरवायुप्रहारस्य अभ्यासः भविष्ये "सैन्यपुनर्मिलनस्य" रणनीतिं अभ्यासयति एव, परन्तु पोर्टेबलवायुरक्षाक्षेपणानां उपयोगेन काल्पनिकशत्रुना अवरुद्धः अयं काल्पनिकः शत्रुः अस्ति the taiwanese army, and the taiwanese army is equipped with a large number of the us-made "stinger" portable air defense missiles, अतः जनमुक्तिसेना अमेरिकी पोर्टेबल वायुरक्षाक्षेपणास्त्रेभ्यः भयभीता अस्ति

f-16v तथा "patriot" वायुरक्षाक्षेपणास्त्राणाम् अपेक्षया पोर्टेबलवायुरक्षाक्षेपणानि जनमुक्तिसेनायाः कृते किमर्थं अधिकं खतराणि सन्ति? यतः f-16v वा "patriot" वायुरक्षाक्षेपणास्त्रं वा, तस्य परिपालनाय युद्धव्यवस्थायाः आवश्यकता वर्तते यद्यपि f-16v तथा "patriot" वायुरक्षाक्षेपणास्त्रस्य प्रदर्शनं कियत् अपि उन्नतं भवतु, एकदा ताइवानदेशः सैन्यस्य विमानस्थानकं नष्टं भवति, f -16v व्यर्थस्य स्क्रैप् मेटलस्य ढेरः भविष्यति, ताइवानस्य सैन्यस्य पूर्वचेतावनी रडारः पूर्वचेतावनीविमानं च मारितं भविष्यति, f-16v इत्यस्य युद्धदक्षता च क्षीणा भविष्यति। अपि च, एफ-१६वी-विमानस्य उड्डयनमात्रेण तत्क्षणमेव जनमुक्तिसेनायाः पूर्वचेतावनीविमानेन लक्ष्यं कृत्वा जे-२०-विमानेन प्रत्यक्षतया मृगया क्रियते निरपेक्षव्यवस्थालाभाः सन्ति इति जनमुक्तिसेनायाः सम्मुखे एफ-१६वी बहु तरङ्गं कर्तुं न शक्नोति ।

"देशभक्त" वायुरक्षाक्षेपणास्त्रस्य विषये अपि तथैव भवति, तथा च "देशभक्त" वायुरक्षाक्षेपणास्त्रस्य अनेकसमूहाः जनमुक्तिसेनायाः निकटनिगरानीयाः अधीनाः सन्ति एकदा द्वन्द्वः प्रारभ्यते तदा एते "देशभक्त" वायुरक्षा क्षेपणास्त्रेषु तत्क्षणमेव आक्रमणं भविष्यति।

परन्तु पोर्टेबल वायुरक्षाक्षेपणास्त्रं भिन्नम् अस्ति, यतः एतत् एकं शस्त्रं यस्य युद्धव्यवस्थायाः उपरि अवलम्बनस्य आवश्यकता नास्ति एतदपि कारणम् अस्ति यत् अमेरिकीसैन्यः एतावता वर्षेभ्यः अन्यदेशानां नियमितसेनाः विनाशयति, परन्तु तालिबान्-हौथी-सशस्त्रसेनानां सम्मुखे किमपि कर्तुं असमर्थः अस्ति यतो हि अमेरिकीसैन्यस्य आधुनिकशस्त्राणि वस्तुतः शत्रुस्य युद्धव्यवस्थां नाशयितुं परितः निर्मिताः सन्ति, अतः विभिन्नाः उच्चस्तरीयाः सटीकतानिर्देशिताः शस्त्राः प्रथमवारं अन्यदेशानां पूर्वचेतावनी रडारान्, विमानस्थानकान्, क्षेपणास्त्राधारान् च नाशयितुं शक्नुवन्ति परन्तु एकस्य दरिद्रसशस्त्रसङ्गठनस्य सम्मुखे अमेरिकीसैन्यस्य आधुनिकशस्त्राणि यथायोग्यं भूमिकां कर्तुं न शक्नुवन्ति प्रायः एतत् भवति यत् आधुनिकं चोरीयुद्धविमानं दशकोटिरूप्यकाणां मूल्येन लेजरमार्गदर्शितं बम्बं पातयितुं प्रेष्यते, येन द उग्रवादिनः तंबूस्य लज्जाजनकं स्थितिः।

युद्धव्यवस्थासु न अवलम्बितानां प्रतिद्वन्द्वीनां सम्मुखे अमेरिकीसैन्यस्य लाभाः अनन्ततया दुर्बलाः भवन्ति, तथा च यदा अमेरिकीसैन्यं सुरक्षायुद्धस्य अभ्यस्तं भवति तदा एव तस्य आधुनिकयुद्धस्तरः पश्चात्तापः इति पश्यति

जनमुक्तिसेना f-16v तथा "patriot" वायुरक्षाक्षेपणास्त्रं दमनं कर्तुं शक्नोति, परन्तु मानवविज्ञानस्य प्रौद्योगिक्याः च वर्तमानस्तरेन सह, वास्तवतः पोर्टेबलवायुरक्षाक्षेपणानां प्रभावीरूपेण दमनस्य कोऽपि उत्तमः उपायः नास्ति, यावत् सा अन्धविवेकपूर्णं बृहत्- स्केल आक्रमणम्।स्वजनं विहाय यः कोऽपि शिरः दर्शयति सः शत्रुत्वेन हतः भविष्यति।

ताइवानदेशेन प्रकाशितसूचनानुसारं ताइवानदेशेन अद्यैव अमेरिकादेशात् अतिरिक्तं १,९८५ "स्टिङ्गर्" पोर्टेबलवायुरक्षाक्षेपणानां क्रयणस्य घोषणा कृता, येन ताइवानदेशे पोर्टेबलवायुरक्षाक्षेपणानां संख्या २,४८५ अभवत् "स्टिंगर" विमानविरोधी क्षेपणास्त्रं आधिकारिकतया १९८१ तमे वर्षे सेवायां स्थापितं ।विश्वस्य सर्वाधिकं उत्पादितं व्यापकतया च क्षेत्रे स्थापितं व्यक्तिगतवायुरक्षाक्षेपणास्त्रम् अस्ति, एतत् अनेकेषु युद्धेषु तेजस्वीरूपेण प्रदर्शनं कृतवान्, न केवलं सोवियत-रूसी-युद्धविमानानि अनेकानि निपातितवान् times, but also अफगानिस्तानदेशे तालिबान्-सङ्घस्य "स्टिङ्गर्" इति विमानविरोधी क्षेपणास्त्रं प्राप्तस्य अनन्तरं ते अमेरिकीसैन्यविमानानाम् पातनाय अपि तस्य उपयोगं कृतवन्तः ।

"स्टिंगर" वायुरक्षाक्षेपणः सुविधां प्रकाशयति क्षेपणास्त्रस्य कुलभारः २० किलोग्रामात् अधिकं न भवति, दीर्घता १.६ मीटर् अधिकं न भवति, प्रभावी परिधिः ३०० तः ५,००० मीटर् यावत् भवति, तथा च गोलीकाण्डस्य ऊर्ध्वता १० तः ३,००० मीटर् यावत् भवति एकस्य शॉटस्य हिट संभाव्यता 75% अस्ति इदं ऑप्टिकलस्य उपयोगं करोति targeting तथा infrared guidance मुख्यतया नगरीययुद्धे क्षेत्रस्थितौ न्यून-उच्चतायां लक्ष्येषु आक्रमणं कर्तुं व्यक्तिगतसैनिकानाम् भू-उपकरणानाम् कृते च उपयुज्यते।

अवरक्तमार्गदर्शनस्य उपयोगस्य बृहत्तमः लाभः अस्ति यत् एषा निष्क्रियमार्गदर्शनपद्धतिः युद्धविमानस्य रडारचेतावनीप्रणालीं न प्रेरयिष्यति यावत् आक्रमणं क्रियमाणाः केचन विमानाः तावत्पर्यन्तं तस्य विषये अवगताः न भवन्ति पोर्टेबलवायुरक्षाक्षेपणास्त्रैः आक्रमणं निवारयितुं केचन आधुनिकयुद्धविमानाः पराबैंगनीचेतावनीयन्त्रैः सुसज्जिताः भवितुं आरब्धाः, ये क्षेपणास्त्रस्य प्लुमतः पराबैंगनीविकिरणं प्राप्य खतरनाकलक्ष्यं चिन्तयितुं शक्नुवन्ति, तथा च विमानचालकाः हस्तक्षेपबम्बं परिहरितुं वा क्षिप्तुं वा युक्तिं कर्तुं स्मारयन्ति

अधुना जनमुक्तिसेनायाः आधुनिकविमानानि हेलिकॉप्टराणि च पराबैंगनीचेतावनीयन्त्राणि स्थापयितुं आरब्धानि सन्ति, परन्तु एषा केवलं निष्क्रियप्रतिक्रियाविधिः एव शत्रुस्य पोर्टेबलवायुरक्षाक्षेपणास्त्रप्रक्षेपणात् पूर्वं शत्रुस्य आक्रमणस्य अभिप्रायं ज्ञातुं असम्भवम् पोर्टेबल वायुरक्षाक्षेपणास्त्रैः चोरीप्रहारं निवारयितुं, तथा च विभिन्नदेशानां सैन्यस्य प्रभावः इदं सर्वं समस्या अस्ति।

रूसीसेना विगतकेषु वर्षेषु सीरियादेशे संघर्षं कुर्वती अस्ति तथा च पोर्टेबलवायुरक्षाक्षेपणास्त्रैः चोरीप्रहाराः अपि अभवन् तथापि तस्य समृद्धः व्यावहारिकः अनुभवः अस्ति तथापि युक्रेनदेशस्य युद्धक्षेत्रे अद्यापि महतीं हानिः अभवत् सम्प्रति पोर्टेबलवायुरक्षाक्षेपणानां निवारणस्य अत्यन्तं प्रभावी उपायः नास्ति

किन्तु यद्यपि पोर्टेबलवायुरक्षाक्षेपणास्त्रं वहितुं सुलभं भवति तथापि ते स्वस्य घातकतां बलिदानं कुर्वन्ति "स्टिंगर" वायुरक्षाक्षेपणास्त्रस्य भारः केवलं १ किलोग्रामः भवति, यत् वायुतः वायुपर्यन्तं क्षेपणास्त्रस्य दशमांशमात्रं भवति अतः प्रायः केवलं विमानस्य क्षतिं करोति, परन्तु तत् निपातयितुं न शक्तवान्। यदि भवान् स्थूलचर्मयुक्तानां गुरुसशस्त्रहेलिकॉप्टराणां सम्मुखीभवति, विमानानाम् आक्रमणं च करोति तर्हि पोर्टेबलवायुरक्षाक्षेपणानां वधप्रभावः ततोऽपि दुर्बलः भविष्यति अस्य कारणात् जनमुक्तिसेना अद्यापि भारीशस्त्रयुक्तानां हेलिकॉप्टराणां विकासं कुर्वती अस्ति यद्यपि जेड्-१० इत्यादीनां मध्यमप्रमाणस्य सशस्त्रहेलिकॉप्टराणां बहु लाभाः सन्ति तथापि तेषां तुलनां कदापि गुरुशस्त्रयुक्तैः हेलिकॉप्टरैः सह कर्तुं न शक्तवती । अपि च, भारीसशस्त्रहेलिकॉप्टर् अधिकसंख्यायां हस्तक्षेपबम्बं वहितुं शक्नुवन्ति, येन पोर्टेबलवायुरक्षाक्षेपणानां युद्धप्रभावशीलता अधिका न्यूनीभवति

युद्धविमानानाम् विषये तु, युक्तिक्षमता सुनिश्चित्य विचारात् ते अधिकं रक्षात्मकं कवचं स्थापयितुं न शक्नुवन्ति, ते केवलं स्वस्य हस्तक्षेपक्षमतासुधारं कृत्वा पोर्टेबलवायुरक्षाक्षेपणानां खतरान् न्यूनीकर्तुं शक्नुवन्ति तदतिरिक्तं जनमुक्तिसेना दीर्घदूरपर्यन्तं सटीकमार्गदर्शितशस्त्राणि प्रबलतया विकसितवती अस्ति यावत् सा शत्रुस्य वायुरक्षाशस्त्राणां परिधितः बहिः अग्निप्रहारं कर्तुं शक्नोति तावत् शत्रुस्य वायुरक्षाशस्त्राणि जनमुक्तिसेनायाः योद्धायाः कृते खतरा न जनयिष्यन्ति विमानम् ।

अतः अमेरिकी-पोर्टेबल-वायु-रक्षा-क्षेपणास्त्राः खलु खतरा अस्ति, परन्तु किं भवन्तः आग्रहं कुर्वन्ति यत् जन-मुक्ति-सेना "भीता" अस्ति? तत् अयुक्तम् तदा स्वयंसेवकाः संयुक्तराष्ट्रसङ्घस्य सर्वविधघातकशस्त्रेभ्यः न बिभ्यन्ति स्म इदानीं लघु पोर्टेबलविमानविरोधी क्षेपणास्त्रात् कथं भीताः भवन्ति स्म ।