समाचारं

अद्यतनम् ! युक्रेनदेशेन "प्रतिबन्धः" इति घोषितम्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन रूसदेशेन निगरानीयस्य चिन्तायाः कारणात् सर्वकारीयाधिकारिणः, सैन्यकर्मचारिणः, "मुख्यकर्मचारिणः" च आधिकारिकयन्त्रेषु सन्देशसॉफ्टवेयरस्य, सामाजिकमाध्यममञ्चस्य टेलिग्रामस्य च उपयोगं प्रतिबन्धयितुं स्वस्य नवीनतमः आदेशः जारीकृतः।

रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषद् २० दिनाङ्के आधिकारिकयन्त्रेषु "टेलिग्राम" इत्यस्य उपयोगे प्रतिबन्धस्य निर्णयस्य घोषणां कृतवती सम्प्रति एतत् प्रतिबन्धं केवलं आधिकारिकयन्त्रेषु एव प्रवर्तते, व्यक्तिगतयन्त्रेषु च न प्रवर्तते मोबाईलफोनाः।

रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्

"टेलिग्राम" इत्यस्य उपयोगः रूस-युक्रेन-देशयोः व्यापकरूपेण भवति यतः २०२२ तमस्य वर्षस्य फरवरी-मासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य एतत् सूचनानां महत्त्वपूर्णं स्रोतः अभवत् । युक्रेनदेशस्य मीडिया अनुमानं करोति यत् ७५% युक्रेनदेशिनः संवादार्थं एप् उपयुञ्जते । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तथा च युक्रेनसेनायाः केचन वरिष्ठसेनापतयः अपि प्रायः "टेलिग्राम" इत्यत्र महत्त्वपूर्णनिर्णयाः अथवा द्वन्द्वसम्बद्धानि नवीनतमवार्तानि प्रकाशयन्ति

"टेलिग्राम" इत्यस्य स्थापना २०१३ तमे वर्षे रूसी दुरोव् इत्यनेन कृता ।दुरोव् २०१४ तमे वर्षे रूसदेशं त्यक्त्वा स्वस्य मुख्यालयं दुबईनगरं गतः । अस्मिन् वर्षे अगस्तमासे दुरोवः फ्रान्स्देशम् आगत्य गृहीतः । तस्य विरुद्धं आरोपाः संगठित-अपराधेषु कथिताः संलग्नताः सन्ति, यत्र अवैधव्यवहारस्य कृते ऑनलाइन-मञ्चस्य संचालनस्य षड्यंत्रं, बाल-अश्लील-चित्रस्य वितरणं, मादक-द्रव्य-व्यापारः, धोखाधड़ी, अनुरोधेन अधिकारिभ्यः दस्तावेजान् न दातुं च अस्वीकारः च सन्ति ततः परं दुरोवः जमानतया मुक्तः अभवत् किन्तु फ्रान्स्देशं त्यक्तुं न शक्नोति ।

लु ज़ि