समाचारं

उच्चैः कोलाहलः अभवत्, आकाशे विशालः कवकमेघः उत्थितः! मास्कोनगरे सामरिकपरमाणुप्रहारः अभवत्?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मास्कोनगरस्य परितः ३०,००० टन गोलाबारूदस्य अचानकं विस्फोटः अभवत्! आकाशे विशालः कवचमेघः उत्तिष्ठति

नॉर्वेदेशस्य भूकम्पविज्ञानवेधशालायाः अनुसारं १८ सितम्बर् दिनाङ्के स्थानीयसमये प्रातः ३:५६ वादने मास्कोनगरस्य समीपे रूसदेशस्य ट्वेर् ओब्लास्ट्-नगरस्य टोरोपेट्स्-नगरात् १७.६ किलोमीटर्-दूरे रिक्टर-मापदण्डस्य २.८ परिमाणस्य भूकम्पः अभवत्, यस्य केन्द्रगहनता ० किलोमीटर् आसीत्! तथा च स्थानीयतया कश्चन अपि उच्चैः कोलाहलस्य अनन्तरं आकाशे उदयमानस्य विशालस्य मशरूममेघस्य छायाचित्रं गृहीतवान्! किं प्रचलति ? किं रूसदेशे परमाणुप्रहारः जातः ?

अवश्यं न। कथ्यते यत् गोलाबारूद-आगारे "इस्कण्डर्", "डॉट्-यू" च क्षेपणास्त्राः, विमानमार्गदर्शिताः बम्बाः, तोपगोलाबारूदः च संगृह्यन्ते, कुलम् प्रायः ३०,००० टन गोलाबारूदः, विस्फोटशक्तिः १.३-१.८ किलोटनः इति अनुमानितम्, यत् समानम् अस्ति न्यून-उत्पादनस्य सामरिकपरमाणुबम्बस्य समकक्षरूपेण ।

युक्रेनपक्षेण उक्तं यत् युक्रेन-सेना १०० तः अधिकाः ड्रोन्-यानानि प्रेषयित्वा गोलाबारूद-आगारस्य उपरि संतृप्ति-प्रहारं कृतवती, रूसी-पक्षेण तु यथासाधारणं उक्तं यत् रूसी-वायु-रक्षा-बलेन सर्वाणि ड्रोन्-यानानि पातितानि, तस्य कारणं च ड्रोनानां पतन्तः मलिनाः अग्निः आसीत्। रूसीसेनायाः एतादृशप्रमाणस्य गोलाबारूदस्य भण्डारः वायुरक्षाबलैः कठोररूपेण रक्षितः भवितुमर्हति अतः रूसीसेनायाः रक्षणस्य स्तराः कीदृशः ड्रोन् भग्नः?