समाचारं

ई-वाणिज्यम् ग्रामीणपुनरुत्थानं सशक्तं करोति, कृषकाणां गोपालकानां च आयवर्धनार्थं नूतनानि मार्गाणि प्रदाति च

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनदैनिकस्य संवाददाता जू वेइना
तिब्बतस्य ५,०७० मीटर् ऊर्ध्वतायां तुइवा ग्रामे ये ग्रामिणः पुस्तिकानां यावत् पशुमेषैः सह व्यवहारं कृतवन्तः ते ई-वाणिज्यस्य वसन्तवायुस्य स्वागतं कृतवन्तः। पूर्वं गृहसामग्रीक्रयणार्थं ३० दिवसानां दीर्घकालं प्रतीक्षा भवति स्म अधुना ई-वाणिज्य-रसदस्य साहाय्येन केवलं ४८ घण्टेषु एव मालः प्राप्तुं शक्यते । एतेन परिवर्तनेन तुइवा-ग्रामे, समग्ररूपेण तिब्बते अपि नूतना जीवनशक्तिः प्राप्ता अस्ति ।
अद्यतनस्य अङ्कीययुगे आर्थिकविकासस्य नूतनं इञ्जिनरूपेण ई-वाणिज्यम् ग्राम्यक्षेत्राणां समग्रपुनरुत्थाने शक्तिस्य स्थायिस्रोतं प्रविशति। केचन विशेषज्ञाः अवदन् यत् पठारस्य उपरि स्थितस्य तिब्बतस्य कृते ई-वाणिज्यस्य उदयेन पृथिवीकम्पनं परिवर्तनं जातम्, कृषकाणां गोपालकानां च आयवर्धनस्य नूतनः मार्गः उद्घाटितः च।
ई-वाणिज्यस्य विकासेन न केवलं तुइवा-ग्रामस्य लाभः भवति, अपितु सम्पूर्णे तिब्बते अपि गहनः प्रभावः भवति । रसद-आपूर्ति-शृङ्खला-अन्तर्निर्मित-संरचनानां डुबनेन ल्हासा-नगरे "एकदिवसस्य वितरणं", लिन्झी, शिगात्से, शान्नन् इत्यादिषु क्षेत्रेषु "अनन्तरदिवसस्य वितरणं" सक्षमं जातम्, दूरस्थे अली-क्षेत्रे अपि वितरणसमयः बहु लघुः अभवत् एतेन न केवलं स्थानीयनिवासिनां जीवनसुविधासु सुधारः भवति, अपितु प्रासंगिकव्यावसायिकानां कृते अधिकाः अवसराः अपि प्राप्यन्ते ।
एक्स्प्रेस् वितरणस्थानकस्य प्रबन्धकः क्षिया पिंगः ई-वाणिज्यस्य विकासस्य लाभार्थिषु अन्यतमः अस्ति । कतिपयवर्षेभ्यः पूर्वं सा चेङ्गडु-नगरात् तिब्बत-देशम् आगत्य ई-वाणिज्य-उद्योगे सम्मिलितवती । तस्याः नेतृत्वे तस्याः विभागस्य कार्यप्रदर्शनं निरन्तरं वर्धमानं वर्तते, स्थानीयग्रामजनानां आयः अपि महतीं वर्धितः, यत्र १० तः अधिकाः जनाः मासे १०,००० युआन्-अधिकं अर्जयन्ति तस्याः कथा केवलं सूक्ष्मविश्वः एव यत् ई-वाणिज्यम् तिब्बतीग्रामान् पुनः सजीवीकरणे कथं साहाय्यं करोति।
अन्तिमेषु वर्षेषु तिब्बतस्वायत्तक्षेत्रस्य वाणिज्यिकविभागेन वाहकरूपेण ऑनलाइन-ई-वाणिज्य-मञ्चाः स्वीकृताः, नूतन-ई-वाणिज्यस्य, नूतन-खुदरा-विक्रयस्य, नूतन-व्यापार-स्वरूपस्य च स्थिर-विकासस्य प्रवर्धनार्थं सक्रियरूपेण प्रभावी-उपायाः कृताः प्रथमत्रिमासे तिब्बतस्वायत्तक्षेत्रे ऑनलाइन-खुदरा-विक्रयः ३.७५ अरब-युआन्-पर्यन्तं जातः, यत् वर्षे वर्षे ४८.८% वृद्धिः अभवत्, देशे द्वितीयस्थानं प्राप्तवान् विपणस्य प्रचारं नीतीनां समर्थनं च विना एषा उपलब्धिः प्राप्तुं न शक्यते । तिब्बतस्य व्यापारिकवातावरणं निरन्तरं सुधरति, सुप्रसिद्धाः ई-वाणिज्य-कम्पनयः क्रमेण तिब्बत-प्रवेशं कृतवन्तः, ई-वाणिज्य-व्यापार-संस्थाः च दिने दिने वर्धन्ते
jd.com इत्येतत् उदाहरणरूपेण गृहीत्वा तिब्बते सशक्तिकरणस्य द्वौ मार्गौ अन्वेषितवान् अस्ति: एकः स्थानीयकृषि-उत्पादानाम् औद्योगिक-उत्पादानाम् "डाउनलोड्"-सहायतां कर्तुं "वास्तविक" मार्गं प्रशस्तं कर्तुं, अन्यः रोजगारस्य सहायतां कर्तुं, आयः वर्धयितुं च चरवाहकाः, क्रयशक्तिं वर्धयन्ति तथा च जीवनस्य सुखं सुधारयितुम् "आवश्यकता" मार्गं उद्घाटयन्तु।
“वास्तविकं” मार्गं प्रशस्तं कर्तुं व्यावहारिकपरिहारस्य आवश्यकता भवति ।
दशवर्षेभ्यः अधिकं कालात् तिब्बते गहनतया संलग्नः जेडी डॉट कॉम इत्यनेन रसद-आपूर्ति-शृङ्खलायाः आधारभूत-संरचनायाः डुबनस्य सक्रियरूपेण प्रचारः कृतः अस्ति । गतवर्षस्य अगस्तमासे तिब्बतस्य प्रथमः कृषिजन्यपदार्थानाम् अग्रे-भारितः स्मार्ट-गोदामः लिन्झी-आर्थिकविकासक्षेत्रे उद्घाटितः, ततः पठारविशेषवस्तूनाम् यथा मत्सुताके-उत्पादाः तिब्बती-शूकर-उत्पादाः च क्रमेण गोदामे स्थापयित्वा देशे सर्वत्र विक्रीताः
तिब्बतीविशेषसङ्ग्रहालयः अपि अस्य मञ्चस्य महत्त्वपूर्णेषु उपक्रमेषु अन्यतमः अस्ति । २०१३ तमे वर्षे प्रथमः ऑनलाइन-भण्डारः उद्घाटितः ततः अधुना १२ ऑनलाइन-भण्डाराः सन्ति, येषु बहवः विशेष-उत्पादाः सन्ति । २०२३ तमे वर्षे विक्रयः एककोटियुआन्-अधिकः भविष्यति, तथा च कॉर्डिसेप्स्, मात्सुताके, केसर इत्यादीनां उत्पादानाम् विक्रयः २०% अधिकं भविष्यति ।
तस्मिन् एव काले jd.com इत्येतत् स्थानीयतिब्बतीब्राण्ड्-समूहानां तिब्बती-कथानां कथने अपि सहायकं भवति । "ई-वाणिज्यस्य परिनियोजनानन्तरं परिवर्तनं वास्तवमेव बृहत् आसीत्!" पाठकाः क्रमेण अस्माकं खनिजजलस्य पृष्ठतः ब्राण्ड्-कथां, उत्पत्ति-लाभान् च अवगच्छन्ति स्म, प्राकृतिक-हिमशैल-खनिजजलस्य स्फूर्तिदायकस्य स्वादस्य च प्रेम्णा पतन्ति स्म” इति ।
जियाङ्ग क्षियाओहोङ्ग् इत्यनेन प्रकटितं यत् अस्मिन् वर्षे प्रथमार्धे विक्रयराशिः ९ मिलियनं आसीत्, यत् वर्षे वर्षे प्रायः १०% वृद्धिः अभवत्, विक्रयस्य परिमाणं च प्रायः एकलक्षपेटिकाः आसीत्, यत् १४% वृद्धिः अभवत्
यथा यथा "आवश्यकता" मार्गः विस्तृतः भवति तथा तथा सटीकसहायतां दातुं आवश्यकतानुसारं परिवर्तनं च अधिकं महत्त्वपूर्णं भवति ।
शिगात्से-नगरस्य यादोङ्ग-मण्डले निवसन्ती बैमा कुझेन्-इत्यनेन ई-वाणिज्य-मञ्चे ६१८-कार्यक्रमस्य समये पुरातनदीपानाम् आदान-प्रदानं कृतम् यदा जेडी लॉजिस्टिक्स् इत्यनेन २०२३ तमस्य वर्षस्य एप्रिलमासे तिब्बते व्यापार-सेवा आरब्धा तदा आरभ्य बृहत्-गृहोपकरणानाम्, गृहसाजसज्जा-वर्गाणां च आच्छादनाय निरन्तरं उन्नयनं कृतम् अस्ति, येन तिब्बती-जनानाम् जीवनस्य गुणवत्तां सुधारयितुम् महत्त्वपूर्णं सहायकं जातम्
ई-वाणिज्य-मञ्चानां विकासेन तिब्बतीजनानाम् उत्तमजीवनस्य आवश्यकताः पूरिताः सन्ति तथा च स्थानीयविशेष-उद्योगेषु आदेश-आधारित-व्यक्तिगत-आवश्यकताः अपि आगताः |.
एकः ल्हासा-प्रजनकः एकेन संवाददात्रेण सह साक्षात्कारे अवदत् यत् ई-वाणिज्य-मञ्चेन प्रदत्तानां विपण्य-संशोधन-आँकडानां माध्यमेन सः स्पष्टतया अवगन्तुं शक्नोति यत् क्रमशः बीजिंग-बाजारे, चाओशान-विपण्ये च कस्य मांसस्य मागः अस्ति इति। एषा वितरणपद्धतिः या विपण्यस्य समीचीनतया मेलनं करोति, स्रोततः प्रत्यक्षवितरणं सक्षमं करोति, यत् न केवलं विक्रयं महत्त्वपूर्णतया वर्धयति, अपितु विक्रयमूल्यं अपि अधिकं वर्धयति
तिब्बतदेशस्य एकस्याः व्यापारिककम्पन्योः महाप्रबन्धकः क्यूई क्षियाओक्सियनः अवदत् यत् ऑनलाइनविक्रयणस्य बहवः लाभाः सन्ति। पारम्परिकविक्रयप्रतिरूपस्य तुलने ऑनलाइनविक्रयणं चरकान् उपभोक्तृणां अग्रे आवश्यकतां सहजतया अवगन्तुं शक्नोति तथा च जमेन ताजानां च याकमांसस्य उपभोक्तृणां च मध्ये दूरं लघु करोति "अस्मिन् वर्षे अस्माकं उत्पादाः याकजर्कीतः शीतलं जमेन च याकमांसपर्यन्तं विस्तारिताः, अन्तर्देशीयपर्यन्तं च विकिरणं कृतवन्तः। एषा उत्तमविकासप्रवृत्तिः याक् उत्पादनक्षेत्रस्य आनन्दमञ्चस्य 'दश अरब कृषिसहायतायोजनायाः' कारणेन अस्ति, तथैव च time the logistics cost price विशेषनीतयः अपि सन्ति, येन अस्मिन् मञ्चे याक-उत्पादानाम् विक्रयः शतप्रतिशतम् अभवत्” इति ।
अन्ये विशेषज्ञाः अवदन् यत् यदा त्साम्पा, उच्चभूमियव इत्यादयः कृषिजन्यपदार्थाः व्यापकविपण्ये प्रविशन्ति तदा तिब्बतीजनानाम् आयवर्धनार्थं अधिकाधिकं विस्तृतः मार्गः भविष्यति। एषः न केवलं आर्थिकविकासः, अपितु राष्ट्रियैकतायाः, उत्तमजीवनस्य दिशि मिलित्वा कार्यं कर्तुं च सजीवचित्रणम् अपि अस्ति । हिम-आच्छादितः पठारः विकासाय अधिकाधिकं “नवीन-प्रेरणायाः” आरम्भं करोति ।
प्रतिवेदन/प्रतिक्रिया