समाचारं

कथं न्विडिया चिप्सस्य राजा अभवत् ? ब्लैकवेल् तत् धारयितुं शक्नोति!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent technology news विदेशीयमाध्यमानां समाचारानुसारं एनवीडिया इत्यस्य शेयरमूल्ये उल्लासः वैश्विकविपण्यपूञ्जीकरणे शीर्षत्रयेषु स्थापितः, परन्तु एतत् वस्तुतः धारणानां श्रृङ्खलायाम् आधारितम् अस्ति प्रथमं, अर्धचालक-सञ्चालिताः कृत्रिम-बुद्धि-अनुप्रयोगाः क्रमेण आधुनिक-अर्थव्यवस्थायाः नूतन-स्तम्भरूपेण स्वस्थानं स्थापयन्ति । द्वितीयं, एनवीडिया तथा तस्य आपूर्तिश्रृङ्खलासाझेदाराः उच्चस्तरीयगणनासाधनानाम् विपण्यमागधायां विस्फोटकवृद्धिं निर्विघ्नरूपेण संयोजयितुं पूर्तयितुं च उत्तमक्षमतानां प्रदर्शनस्य आवश्यकता वर्तते।

एनविडिया नूतनः "चिप् किङ्ग्" अभवत्, यदा तु इन्टेल्, "पुराणः किङ्ग्" संकटग्रस्तः अस्ति, क्वाल्कॉम् इत्यस्य विक्रयणं अपि करोति इति चर्चा अस्ति ।

कृत्रिमबुद्धेः उच्छ्रिततरङ्गस्य मध्ये एनवीडिया "सुवर्णस्य दौर्गन्धे" स्वर्णपदकस्य "उपकरणसप्लायरस्य" सिंहासने दृढतया कब्जां कर्तुं स्वस्य तीक्ष्णदृष्टिकोणस्य प्रौद्योगिकीनवीनीकरणस्य च उपरि अवलम्बते कम्पनीयाः राजस्वम् अद्यापि उच्छ्रितम् अस्ति, विशेषतः तस्याः हॉपर चिप् रेखायाः उच्चस्तरीयस्य उत्तराधिकारिणः ब्ल्याक्वेल् इत्यस्य च कृते, ये वर्धमानाः आदेशाः पश्यन्ति

तथापि एनवीडिया गौरवपूर्णं अध्यायं निरन्तरं लिखितुं शक्नोति वा इति कुञ्जी अस्ति यत् सः माइक्रोसॉफ्ट-गूगल इत्यादिभिः प्रौद्योगिकी-दिग्गजैः सह मिलित्वा कृत्रिम-बुद्धेः असीमित-व्यापारिक-क्षमतायाः संयुक्तरूपेण उपयोगं कर्तुं शक्नोति वा, एतेषां दिग्गजानां विशाल-निवेशानां उच्च-स्थाने परिवर्तनं कर्तुं साहाय्यं कर्तुं शक्नोति वा इति -प्रदर्शनचिप्स मूर्तव्यापारमूल्ये।

तस्मिन् एव काले यथा यथा एनवीडिया इत्यस्य विपण्यस्थानं अधिकाधिकं प्रमुखं भवति तथा तथा एण्टीट्रस्ट् नियामकाः अपि अस्मिन् विषये स्वस्य ध्यानं केन्द्रीकृतवन्तः, येन एनवीडिया ग्राहकानाम् अन्यसप्लायर्स् प्रति परिवर्तनं निवारयितुं बाधां स्थापयितुं स्वस्य मार्केट् वर्चस्वस्य उपयोगं करोति वा इति गहनतया अन्वेषणं प्रारब्धम्।

अगस्तमासस्य २९ दिनाङ्के एन्विडिया इत्यनेन निराशाजनकं विक्रयपूर्वसूचनं प्रकाशितम्, ततः तस्य शेयरमूल्ये चतुर्सप्ताहेषु एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्, ततः विपण्यं प्रबलप्रतिक्रियाम् अकरोत् तस्मिन् एव काले कम्पनी पूर्वं प्रसारितायाः वार्तायाः अपि आधिकारिकतया पुष्टिं कृतवती यत् ब्ल्याक्वेल् चिप्स् इत्यस्य डिजाइनं निर्माणप्रक्रियायाः अनुकूलनार्थं उत्पादनदक्षतायाः उन्नयनार्थं च महत्त्वपूर्णसमायोजनं भवति

एतस्य अल्पकालीनविघटनस्य अभावेऽपि तदनन्तरं एनवीडिया-शेयराः अगस्तमासस्य निम्नतमस्थानात् प्रबलतया पुनः उत्थापिताः । उद्योगविश्लेषकाणां भविष्यवाणीनुसारम् अस्मिन् वर्षे एनवीडिया इत्यस्य राजस्वं दुगुणं भविष्यति, येन २०२३ तः तीव्रवृद्धेः प्रवृत्तिः निरन्तरं भवति । प्रमुखान् अप्रत्याशितबाजारस्य उतार-चढावान् विहाय एनवीडिया वर्षस्य अन्ते विश्वस्य बहुमूल्यं चिप्निर्मातृत्वेन स्वस्य अग्रणीस्थानं ठोसरूपेण स्थापयितुं शक्नोति।

अतः, कथं न्विडिया चिप्सस्य राजा अभवत् ? अग्रे काः आव्हानाः सन्ति ?

1. nvidia इत्यस्य सर्वाधिकं लोकप्रियं ai चिप् कः अस्ति?

एनवीडिया इत्यस्य वर्तमानकाले विपण्यां सर्वाधिकं लाभप्रदं उत्पादं हॉपर एच्१०० इति अस्ति, यस्य नामकरणं सङ्गणकविज्ञानक्षेत्रे आख्यायिकायाः ​​ग्रेस् हॉपर इत्यस्य नामधेयेन उत्तरस्य श्रद्धांजलिम् अर्पयितुं कृतम् अस्ति व्यक्तिगतसङ्गणकेषु gpu (ग्राफिक्स् प्रोसेसिंग् यूनिट्) इत्यस्य शीर्ष वर्धितसंस्करणत्वेन hopper h100 इत्येतत् वीडियो गेम खिलाडयः सर्वाधिकं यथार्थं दृश्यम् अनुभवं प्राप्तुं साहाय्यं करोति परन्तु प्रौद्योगिक्याः निरन्तरविकासेन सह अयं तारा-उत्पादः स्वस्य उत्तराधिकारिणः-ब्लैक्वेल्-श्रृङ्खलायाः आरम्भं कर्तुं प्रवृत्तः अस्ति, यस्याः नामकरणं प्रसिद्धस्य गणितज्ञस्य डेविड् ब्ल्याक्वेल् इत्यस्य नामधेयेन कृतम् अस्ति

हॉपरः ब्लैकवेल् च द्वौ अपि nvidia इत्यस्य उद्योगस्य अग्रणीचिपक्लस्टरप्रौद्योगिक्याः उपयोगं कुर्वन्ति, यत् उच्चैकीकरणद्वारा बहुविधचिप-इकायान् एकस्मिन् कुशल-समग्ररूपेण परिणमयति एतेन ते तंत्रिकाजालस्य प्रशिक्षणस्य ऊर्जा-प्रधानकार्यस्य कृते आदर्शाः भवन्ति, एषा प्रमुखा प्रौद्योगिकी कृत्रिमबुद्धि-उत्पादानाम् नवीनतम-पीढीयाः आधारभूता अस्ति

एनवीडिया १९९३ तमे वर्षे स्थापनातः आरभ्य कृत्रिमबुद्धेः अग्रणी अस्ति, तस्य अग्रे-दृष्टि-निवेश-रणनीतिः च प्रायः दशकद्वयं पूर्वं ज्ञातुं शक्यते तस्मिन् समये एनवीडिया इत्यस्य तीक्ष्णदृष्टिः आसीत् यत् समानान्तरप्रक्रियाक्षमता भविष्ये गेमिंग् इत्यस्मात् परं विस्तृतपरिधिषु अनुप्रयोगपरिदृश्येषु चिप्स् इत्यस्य मूल्यं बहु वर्धयिष्यति

भविष्यं दृष्ट्वा एनवीडिया विविधरणनीतिभिः ब्लैकवेल् श्रृङ्खलायाः प्रचारं कर्तुं योजनां करोति, यस्मिन् सर्वाधिकं दृष्टिगोचरं जीबी २०० सुपर चिप् अस्ति । इदं चिप् चतुराईपूर्वकं द्वौ ब्लैकवेल् जीपीयू अपि च उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-कृते डिजाइनं कृतं ग्रेस्-सीपीयू-इत्येतत् एकीकृत्य, उपयोक्तृभ्यः अभूतपूर्वं कम्प्यूटिङ्ग्-अनुभवं, कार्यक्षमतायाः कूर्दनं च आनेतुं उद्दिश्यते

2. nvidia इत्यस्य ai चिप्स् किमर्थम् एतावन्तः विशेषाः सन्ति?

शक्तिशालिनः शिक्षणक्षमताभिः जननात्मककृत्रिमबुद्धिमञ्चैः पाठस्य अनुवादः, प्रतिवेदनलेखनं, चित्रसंश्लेषणमपि इत्यादिषु विविधकार्येषु असाधारणक्षमता दर्शिता अस्ति विशालमात्रायां आँकडानां सेवनेन एते मञ्चाः मानवभाषां अवगन्तुं, आवरणपत्राणि लिखितुं च इत्यादिषु जटिलपरिदृश्येषु उत्तमं उत्तमं प्रदर्शनं कर्तुं स्वस्य एल्गोरिदम् इत्यस्य निरन्तरं अनुकूलनं कुर्वन्ति इयं प्रक्रिया मूलतः विशालदत्तांशस्य पुनः पुनः परीक्षणेषु पुनरावृत्तौ च आधारिता अस्ति

क्षेत्रे अग्रणीरूपेण एनवीडिया ब्लैकवेल् इत्यस्य कृत्रिमबुद्धिप्रशिक्षणे दक्षता प्रभावशाली अस्ति आधिकारिकतथ्यानुसारं तस्य प्रदर्शनं पूर्वपीढीयाः प्रमुखोत्पादस्य हॉपरस्य अपेक्षया २.५ गुणाधिकम् अस्ति । परन्तु अस्य उत्तमप्रदर्शनस्य पृष्ठतः अभूतपूर्वं ट्रांजिस्टरघनत्वचुनौत्यं वर्तते - ब्लैकवेल् इत्यनेन एकीकृतानां ट्रांजिस्टरानाम् विशालसंख्या पारम्परिकनिर्माणप्रक्रियाणां सीमां दूरं अतिक्रान्तवती अस्ति अस्य कृते nvidia अभिनवरूपेण द्वय-चिप-डिजाइनस्य उपयोगं करोति तथा च परिष्कृत-संयोजक-प्रौद्योगिक्याः उपयोगं करोति यत् द्वयोः चिपयोः निर्विघ्नतया एकस्मिन् कुशल-सहकारि-समग्रतायां एकीकरणं करोति

नूतनकार्यं कर्तुं कृत्रिमबुद्धिमञ्चान् प्रशिक्षितुं उत्सुकानां ग्राहकानाम् कृते हॉपर-ब्लैक्वेल्-चिप्स्-श्रृङ्खलायाम् प्रदत्तं प्रदर्शन-कूदं निःसंदेहं महत्त्वपूर्णम् अस्ति एते उच्च-प्रदर्शन-घटकाः कृत्रिम-बुद्धि-प्रौद्योगिक्याः नवीनतायाः, अनुप्रयोगस्य च प्रवर्धनार्थं मूल-चालकशक्तिः अभवन् .

3. एनवीडिया एआइ इत्यस्मिन् कथं अग्रणी अभवत् ?

ग्राफिक्स् प्रोसेसिंग् यूनिट् इत्यस्य राजा इति नाम्ना एनवीडिया चिरकालात् सङ्गणकदृश्यानुभवानाम् नवीनतायाः नेतृत्वं कुर्वन् अस्ति । gpu सङ्गणके मूलघटकः अस्ति यः उपयोक्तुः पटले दृश्यमानानां चित्राणां निर्माणार्थं उत्तरदायी भवति, तस्य तान्त्रिकबलं च प्रत्यक्षतया दृश्यप्रभावं निर्धारयति nvidia इत्यस्य शीर्ष-ग्राफिक्स-चिप् सहस्राणि उच्च-प्रदर्शन-प्रक्रिया-कोर-इत्येतत् एकीकृत्य कार्यं कुर्वन्ति तथा च एकस्मिन् समये अनेक-कम्प्यूटिंग-कार्यं सम्भालितुं शक्नुवन्ति, जटिल-3d-दृश्यानां प्रतिरूपणं आश्चर्यजनक-गत्या, यत्र उत्तम-छाया-प्रतिपादनं, यथार्थ-भौतिक-प्रतिबिम्ब-प्रभावः च अस्ति

21 शताब्द्यां प्रविश्य एनवीडिया-इञ्जिनीयरैः असाधारणं अग्रे-दृष्टि-दृष्टिः दर्शिता अस्ति यत् तेषां कृते एतस्य तथ्यस्य तीक्ष्ण-अवलोकनम् अस्ति यत् मूलतः ग्राफिक्स्-त्वरणाय विनिर्मितानां एतेषां चिप्स-शक्तिशालिनां समानान्तर-गणना-क्षमतासु वास्तवतः अनुप्रयोग-क्षमतायाः विस्तृत-परिधिः अस्ति तस्मिन् एव काले कृत्रिमबुद्धिक्षेत्रे शोधकर्तारः अपि सुखदं आश्चर्यं कृतवन्तः यत् तेषां चिरकालात् अनुसृतं बुद्धिमान् एल्गोरिदम् त्वरणं एतेषां जीपीयू-साहाय्येन चतुराईपूर्वकं साकारं कर्तुं शक्यते

ततः परं nvidia gpu तथा artificial intelligence इत्येतयोः संयोजनं उद्योगस्य केन्द्रबिन्दुः अभवत् । gpu आर्किटेक्चरस्य सॉफ्टवेयर इकोसिस्टम् इत्यस्य च निरन्तरं अनुकूलनं कृत्वा एनवीडिया इत्यनेन न केवलं ग्राफिक्स् प्रोसेसिंग् क्षेत्रे स्वस्य वर्चस्वं सुदृढं कृतम्, अपितु आर्टिफिशियल इन्टेलिजेन्स कम्प्यूटिङ्ग् क्षेत्रे नूतनानि विपणयः अपि उद्घाटितानि

4. nvidia इत्यस्य प्रतियोगिनः किं कुर्वन्ति ?

मार्केट रिसर्च फर्म idc इत्यस्य नवीनतमप्रतिवेदनानुसारं nvidia सम्प्रति डाटा सेण्टर gpu मार्केट् इत्यस्य प्रायः ९०% भागं नियन्त्रयति । एनवीडिया इत्यस्य दृढस्थानस्य सम्मुखे बहवः प्रौद्योगिकीदिग्गजाः निष्क्रियरूपेण उपविष्टुं न चयनं कृतवन्तः ।

अमेजन एडब्ल्यूएस, गूगल क्लाउड् (अल्फाबेट् इत्यस्य स्वामित्वं) तथा माइक्रोसॉफ्ट एजुर् इत्यादीनां प्रमुखानां क्लाउड् कम्प्यूटिङ्ग् प्रदातृणां कृते भविष्ये प्रौद्योगिकीप्रतियोगितायां अनुकूलस्थानं प्राप्तुं चिप्स् इत्यस्य स्वतन्त्रसंशोधनविकासे निवेशः वर्धितः अस्ति तस्मिन् एव काले एनवीडिया इत्यस्य पुरातनप्रतियोगिनः एएमडी, इन्टेल् च न अतिक्रान्ताः, तेषां स्वस्वचिप्-संशोधन-विकास-परियोजनानां गहनतया प्रचारं कुर्वन्ति

परन्तु इदानीं कृते एते प्रयत्नाः एनवीडिया इत्यस्य वर्चस्वस्य कृते अद्यापि महत्त्वपूर्णं खतरान् न जनयन्ति । एएमडी उदाहरणरूपेण गृहीत्वा कम्पनी अस्मिन् वर्षे कृत्रिमबुद्धित्वरकैः सह सम्बद्धं विक्रयं ४.५ अरब अमेरिकीडॉलर् यावत् उच्छ्रितं भविष्यति इति अपेक्षा अस्ति परन्तु एनवीडिया इत्यस्य पूर्वानुमानस्य तुलने यत् अस्मिन् वर्षे दत्तांशकेन्द्रस्य विक्रयः १०० अरब अमेरिकी-डॉलर्-अधिकः भविष्यति, तथापि अद्यापि पृष्ठतः अस्ति ।

5. एनवीडिया कथं स्वप्रतियोगिभ्यः अग्रे तिष्ठति?

एनवीडिया इत्यनेन प्रौद्योगिकी नवीनतायां उत्पादपुनरावृत्तौ च आश्चर्यजनकं गतिः दर्शिता अस्ति यत् एतत् न केवलं gpu हार्डवेयरस्य उन्नयनं निरन्तरं करोति, अपितु अत्यन्तं अनुकूलितं सॉफ्टवेयरसमर्थनं अपि प्रारभते । तदतिरिक्तं एनवीडिया इत्यनेन ग्राहकानाम् अधिककुशलरूपेण बल्करूपेण स्वस्य प्रमुखोत्पादं h100 क्रयणं शीघ्रं परिनियोजनं च कर्तुं सहायतार्थं विविधसमूहप्रणालीसमाधानं सावधानीपूर्वकं डिजाइनं कृतम् अस्ति, येन कृत्रिमबुद्धिः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अनुप्रयोगः त्वरितः भवति

तस्य विपरीतम्, यद्यपि intel इत्यस्य xeon प्रोसेसर इत्यादयः चिप्स् अपि आँकडासंसाधनक्षमतासु उत्तमं प्रदर्शनं कुर्वन्ति तथा च अधिकजटिलदत्तांशविश्लेषणकार्यं सम्भालितुं शक्नुवन्ति, यदा कृत्रिमबुद्धिप्रशिक्षणार्थं आवश्यकस्य विशालदत्तांशसंसाधनस्य सम्मुखीभवति, , यत् अल्पसंख्याकानां कोरैः सीमितं भवति तथा च तुल्यकालिकरूपेण मन्दप्रक्रियावेगः भवति । एकदा डाटा सेण्टर घटकानां प्रबलः आपूर्तिकर्ता त्वरकप्रौद्योगिक्यां अनुसंधानविकासनिवेशं वर्धयति स्म तथा च एनवीडिया उत्पादानाम् अतिरिक्तं ग्राहकानाम् अधिकविविधविकल्पान् प्रदातुं प्रयतते।

6. कृत्रिमबुद्धिचिप्सस्य का आग्रहः ?

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन सैन्फ्रांसिस्कोनगरे गोल्डमैन् सैच्स् समूहप्रौद्योगिकीशिखरसम्मेलने चिप्-बाजारे वर्तमान-आपूर्ति-माङ्ग-तनावस्य विश्लेषणं कृतम् । सः स्पष्टतया अवदत् यत् - "ग्राहकानाम् भावनाः चिप्स्-अपर्याप्त-आपूर्ति-विषये गहन-कुण्ठां प्रकाशयन्ति। एतत् यतोहि वर्तमान-प्रौद्योगिकी-स्पर्धायां प्रत्येकं कम्पनी अग्रणी भवितुम् उत्सुका अस्ति, सर्वाधिकं चिप्स्-इत्येतत् च इच्छति। एतेन निःसंदेहं अस्मान् ग्राहकाः अपूर्वं अनुभवन्ति दबावः तात्कालिकता च अस्याः परिस्थितेः सम्मुखे वयं गभीरं उत्तरदायित्वं अनुभवामः, आपूर्तिपक्षे च यथाशक्ति प्रयत्नशीलाः स्मः” इति ।

हुआङ्ग रेन्क्सन् इत्यनेन अपि उक्तं यत् आव्हानानां अभावेऽपि एनवीडिया इत्यस्य वर्तमानपदार्थानाम् विपण्यमागधा प्रबलं वर्तते। यथा यथा आपूर्तिशृङ्खलायां अटङ्काः क्रमेण न्यूनाः भवन्ति तथा तथा नवप्रक्षेपितायाः ब्लैकवेल्-शृङ्खलायाः चिप्स्-श्रृङ्खलायाः आदेशानां जलप्लावनम् अभवत् । यदा पृष्टं यत् बृहत्-प्रमाणेन कृत्रिम-बुद्धि-व्ययः ग्राहकानाम् निवेशस्य प्रतिफलं प्रदाति वा इति तदा सः अद्यतन-दत्तांश-सञ्चालित-युगे उद्यमाः "त्वरित-गणना"-प्रवृत्तिं परिहरितुं न शक्नुवन्ति इति बोधितवान्

7. एनवीडिया किमर्थं अन्वेषणस्य अधीनम् अस्ति ?

चिप् तथा कृत्रिमबुद्धिक्षेत्रेषु एनवीडिया इत्यस्य निरन्तरविस्तारः तस्य वर्धमानं समेकितं वर्चस्वं च चुपचापं उद्योगनियामकानाम् केन्द्रबिन्दुः सम्भाव्यचिन्ता च अभवत् रिपोर्ट्-अनुसारं अमेरिकी-न्यायविभागेन एनवीडिया-सम्बद्धानां कतिपयानां कम्पनीनां कृते सबपोना-पत्रं जारीकृतम् अस्ति, एतत् कदमः एनवीडिया-द्वारा सम्भाव्य-विश्वास-विरोधी-प्रथानां अन्वेषणस्य नूतनं चरणं चिह्नयति, अन्वेषणस्य तीव्रता च महत्त्वपूर्णतया उन्नयनं कृतम् अस्ति

यद्यपि एनवीडिया शीघ्रं प्रतिक्रियाम् अददात् तथा च प्रत्यक्षतया सबपोना प्राप्तुं अङ्गीकृतवान् तथापि सामान्यतया उद्योगे विश्वासः अस्ति यत् अमेरिकी न्यायविभागः प्रायः नागरिकजागृतिअनुरोधरूपेण प्रासंगिकसूचनाः प्रमाणानि च एकत्रयति, तथाकथितं "सबपोना" इति विषये परिचितस्य व्यक्तिस्य मते अस्य सबपोना-पत्रस्य मूलसामग्री एनवीडिया-संस्थायाः runai-इत्यस्य अधिग्रहणस्य तस्य चिप्-व्यापारस्य च विवरणेषु केन्द्रीभूता अस्ति, यस्य उद्देश्यं गहनतया अन्वेष्टुं भवति यत् व्यवहारे अनुचितप्रतिस्पर्धा वा विपण्य-एकाधिकार-व्यवहारः वा अन्तर्भवति वा इति

नियामकसंस्थानां बाह्यसंशयानां, संवीक्षणस्य च सम्मुखे एनवीडिया इत्यनेन उक्तं यत् कृत्रिमबुद्धित्वरकविपण्ये तस्य अग्रणीस्थानं तस्य उत्पादानाम् उत्तमप्रदर्शनस्य प्रौद्योगिकीनवीनीकरणस्य च आधारेण अस्ति, न तु कस्यापि प्रकारस्य जबरदस्तीयाः अथवा अनन्यसाधनस्य आधारेण। एनवीडिया इत्यनेन उक्तं यत् ग्राहकानाम् विपण्यां पूर्णतया विकल्पस्य स्वतन्त्रता वर्तते, ते स्वकीयानां आवश्यकतानां, प्राधान्यानां च आधारेण सर्वाधिकं उपयुक्तं समाधानं चिन्वितुं शक्नुवन्ति।

8. ए.आइ.चिप् मार्केट् इत्यस्मिन् एएमडी, इन्टेल् च एनवीडिया इत्यनेन सह कथं स्पर्धां कुर्वन्ति?

वैश्विकसङ्गणकचित्रचिपविपण्ये एएमडी, एनवीडिया इत्यस्य पश्चात् द्वितीयं विशालकायरूपेण, गतवर्षे उत्पादानाम् "इन्स्टिक्ट्" इति श्रृङ्खलां प्रारब्धवान्, यस्य उद्देश्यं उच्चप्रदर्शनकम्प्यूटिंग् तथा कृत्रिमबुद्धिक्षेत्रेषु एनवीडिया इत्यस्य विपण्यप्रभुत्वं चुनौतीं दातुं उद्दिष्टम् आसीत् तस्मिन् एव काले एएमडी, इन्टेल् च कृत्रिमबुद्धिकार्यभारस्य कृते अनुकूलितचिप् डिजाइनस्य विन्यासं त्वरयन्ति, तथा च दावान् कुर्वन्ति यत् तेषां नवीनतमसंशोधनविकासपरिणामेषु भविष्ये कतिपयेषु परिदृश्येषु एनवीडिया एच्१०० अपि च एच्२०० अपि अतिक्रमितुं क्षमता दर्शिता अस्ति

परन्तु एनवीडिया इत्यस्य आगामिना ब्लैकवेल् श्रृङ्खलायाः प्रतिज्ञातस्य सफलतायाः कूर्दनस्य सम्मुखे तस्य प्रतियोगिनः सम्प्रति व्यापकं विशिष्टं च व्याख्यां वा खण्डनं वा दातुं कठिनाः सन्ति एनवीडिया इत्यस्य प्रतिस्पर्धात्मकं लाभं केवलं तस्य हार्डवेयर-प्रदर्शने एव सीमितं नास्ति, अपितु तस्य गहन-तकनीकी-पारिस्थितिकी-निर्माणे अपि अस्ति । कम्पनी cuda (compute unified device architecture) आर्किटेक्चरस्य अग्रणी अभवत्, एषा प्रोग्रामिंगभाषा तथा च मञ्चः विशेषतया gpus कृते डिजाइनं कृतम् अस्ति यत् कृत्रिमबुद्धि-अनुप्रयोगानाम् समर्थनं कुर्वन्तं कार्यभारं कुशलतया प्रोग्राम् कर्तुं अनुकूलितुं च शक्नोति cuda इत्यस्य व्यापकलोकप्रियतायाः अनुप्रयोगस्य च कारणेन nvidia हार्डवेयर इकोसिस्टम् इत्यस्य उपरि सम्पूर्णस्य उद्योगस्य निर्भरता अदृश्यरूपेण गभीरा अभवत् ।

9.nvidia इत्यस्य हाले विमोचनयोजनाः काः सन्ति?

वर्तमानकाले सर्वाधिकं प्रत्याशितचिप् एनवीडिया इत्यस्य ब्लैकवेल् चिप्स् श्रृङ्खला अस्ति कम्पनीयाः अनुसारं अस्मिन् वर्षे एतत् चिप् "महत्त्वपूर्णं" राजस्ववृद्धिं दास्यति इति अपेक्षा अस्ति । परन्तु एतत् ज्ञातव्यं यत् एनविडिया इत्यनेन अस्याः उत्पादानाम् श्रृङ्खलायाः विकासं प्रवर्तयन् अभियांत्रिकी-कठिनताः अभवन्, अतः अस्याः आव्हानस्य कारणेन अस्य उत्पादस्य विमोचन-कार्यक्रमे विलम्बः भवितुम् अर्हति

तस्मिन् एव काले nvidia h-series चिप्स् इत्यस्य विपण्यमागधा अद्यापि प्रबलवृद्धिः अस्ति । अस्य प्रौद्योगिक्याः सक्रियप्रवर्तकत्वेन हुआङ्ग रेन्क्सुनः कृत्रिमबुद्धिप्रौद्योगिक्याः स्वीकरणस्य त्वरिततायाः महत्त्वं निरन्तरं बोधयति, सर्वकारेण निजीउद्यमान् च आह्वानं कृतवान् यत् ते अधिकाधिकं तीव्रप्रतिस्पर्धायां पश्चात् न पतितुं यथाशीघ्रं व्यवस्थां कुर्वन्तु। एनवीडिया इत्यस्य बोधः अस्ति यत् एकदा ग्राहकाः स्वस्य प्रौद्योगिकीमञ्चे आधारितं जननात्मकं कृत्रिमबुद्धिपरियोजनां आरभन्ते तदा भविष्ये उन्नयनकाले एनवीडिया इत्यस्य महत्त्वपूर्णः प्रतिस्पर्धात्मकः लाभः भविष्यति। (संकलित/सुवर्णमृग) २.