समाचारं

"अमेरिकादेशः भागं ग्रहीतुं वा शक्नोति, परन्तु वीटो कर्तुं न शक्नोति": मध्यमाकाराः देशाः "लघुप्राङ्गणैः, उच्चभित्तिभिः च" असन्तुष्टाः सन्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तः१८ सितम्बर् दिनाङ्के वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​जालपुटे एडुअर्डो-पोर्टर्-इत्यनेन लिखितः "ट्रम्प-बाइडेन्-योः पश्चात् पुनर्गलोबाइजेशनस्य मार्गः" इति शीर्षकेण लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
गतवर्षे राष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् वाशिङ्गटननगरस्य ब्रूकिङ्ग्स्-संस्थायाः अन्तः गत्वा चिन्तितानां नीतिनिर्मातृणां कूटनीतिज्ञानाञ्च कृते व्याख्यातवान् यत् राष्ट्रपतिः बाइडेन् ट्रम्पात् उत्तराधिकाररूपेण प्राप्तं संरक्षणवादीनीतिपरिवर्तनं किमर्थं आलिंगितवान् इति।
सुलिवन् इत्यस्य मतैः केषाञ्चन उपस्थितानां भ्रूः उत्थापितः । सः प्रेक्षकान् आश्वासितवान् यत् अमेरिकीराष्ट्रीयसुरक्षायाः सर्वाणि आवश्यकतानि “लघुगजाः, उच्चभित्तिः च” सन्ति ।
वाशिङ्गटनतः बहिः सुलिवन् इत्यस्य भाषणं लोकप्रियं नासीत् इति वक्तुं सुरक्षितम्। विश्वस्य अधिकांशेषु तस्य नूतनः क्रमः अनेकेषां अर्थव्यवस्थानां आशारूपेण मुक्तविपणानाम् अस्तित्वस्य खतरा इव अनुभूयते ।
पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य निदेशकः एडम् पोसेन् इत्यनेन उक्तं यत् विश्वस्य मध्यमप्रमाणस्य देशानाम्, यथा इन्डोनेशिया, सिङ्गापुर, केन्या, अपि च केषाञ्चन यूरोपीयसङ्घस्य सदस्यराज्यानां आर्थिकसफलता मुक्तविश्व अर्थव्यवस्थायाः उपरि निर्भरं भवति, ते च प्रेषयन्ति a message to washington: " either lead, follow or get out of the way. "यदि अमेरिकादेशः भागं ग्रहीतुं नकारयति तर्हि शेषः विश्वः स्वस्य व्यापारनिवेशसौदान् कर्तुं प्रयतेत। अमेरिकादेशः सम्मिलितुं आमन्त्रयितुं शक्यते, परन्तु तस्य प्रक्रियायाः वीटो कर्तुं न अनुमन्यताम् ।
जलवायुपरिवर्तनं, कृत्रिमबुद्धेः प्रबन्धनं च सहितं आव्हानानां निवारणाय मूलभूतसंस्थानां प्रोटोकॉलानाञ्च स्थापनायां अमेरिका बाधकं भवति अमेरिका-चीनयोः मध्ये वर्धमानस्य तनावस्य परिणामेण आर्थिकसम्बन्धानां विकासे भूराजनीतिकबाधाः अभवन् ।
अमेरिकीसर्वकारेण विश्वव्यापारसङ्गठनस्य विवादनिराकरणतन्त्रस्य क्षतिः कृता, मूलतः अमेरिकीविश्वव्यापारसंस्थायाः प्रतिकूलनिर्णयानां अवहेलनां कर्तुं शक्नोति तस्मिन् एव काले बाइडेन् प्रशासनस्य “लघुन्यायालयः” बृहत्तरः बृहत्तरः भवति, चीनस्य उन्नत अर्धचालकप्रौद्योगिकी प्राप्तुं जापानं अमेरिकी इस्पातनिर्मातृणां अधिग्रहणं निवारयितुं यावत् चीनस्य स्वच्छ ऊर्जाप्रौद्योगिक्याः आयातं स्थगयितुं मेक्सिको-अर्जेन्टिना-देशयोः बाध्यतां यावत् to waiting for u.s.allies to follow its lead and abandon deals with china इति ।
विकासशीलदेशानां कृते महाशक्तीनां मध्ये कलहः विश्वेन दृष्टस्य आर्थिकविकासस्य सर्वाधिकशक्तिशालिनः इञ्जिनस्य दुर्बलीकरणस्य धमकीम् अयच्छति, यत् समृद्धेषु निर्धनेषु च देशेषु जीवनस्तरस्य उन्नयनार्थं प्रमुखा भूमिकां निर्वहति
अमेरिकादेशेन भग्नानाम् नियमानाम् निर्धारणम् आवश्यकम् अस्ति : व्यापारविवादानाम् समाधानार्थं वैकल्पिकतन्त्रस्य तत्काल आवश्यकता वर्तते। अस्मिन् विषये बहवः देशाः पूर्वमेव प्रयत्नाः कुर्वन्ति । क्षेत्रीयव्यापारसम्झौताः गभीराः विस्तारिताः च कर्तुं शक्यन्ते, विशिष्टविषयेषु बहुपक्षीयसम्झौतानां कृते वार्ता आरभ्यतुं शक्यते । कदाचित् किमपि लाभप्रदं अमेरिकादेशं पुनः सम्मिलितुं प्रलोभयिष्यति।
अमेरिकादेशः बहुधा राष्ट्रियसुरक्षां मुक्तविश्वअर्थव्यवस्थायाः प्रमुखबाधकत्वेन उल्लेखयति । इदानीं मुख्यः प्रश्नः अस्ति यत् अनिश्चितव्याप्तेः राष्ट्रियसुरक्षापृष्ठाङ्गणस्य रक्षणार्थं अन्यदेशान् अग्रे गन्तुं अनुमतिं दातुं अमेरिकादेशः कियत् त्यागं कर्तुं इच्छति। (pan xiaoyan द्वारा संकलितः)
प्रतिवेदन/प्रतिक्रिया