समाचारं

रूसदेशे सशस्त्रसेनानियुक्तिसमित्याः स्थापना कृता, यत्र मेदवेदेवः अध्यक्षः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रूसीव्यापारपरामर्शदैनिकस्य" जालपुटे २१ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः दिमित्री मेदवेदेवः रूसीसशस्त्रसेनाभर्तीसमितेः अध्यक्षः नियुक्तः रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् समितिस्थापनस्य आदेशे हस्ताक्षरं कृतवान् ।
तस्य नियमानाम् पाठानुसारं सुरक्षापरिषदः कार्याणि "रक्षासङ्गठनस्य सैन्यनिर्माणक्षेत्रे च" निर्वहणार्थं समितिः स्थापिता समितिः सर्वकारस्य अनुबन्धप्रत्याशिनां चयनस्य समन्वयस्य, सैन्यस्य कर्मचारीनिर्धारणस्य प्रगतेः आकलनस्य, परिचालनस्य, सैन्यकानूनस्य, युद्धकाले इत्यादिषु कालेषु स्वयंसेवकानां नियुक्तेः उपायानां च दायित्वं करिष्यति। तदतिरिक्तं अनुबन्धसैनिकानाम् भौतिकपुरस्कारस्य पारिवारिकसामाजिकसुरक्षायाः च प्रस्तावानां समीक्षा, तथैव अनुबन्धसैनिकैः सेनायाः पुनः पूरणविषये दस्तावेजस्य मसौदे समीक्षा च समितिस्य दायित्वं भवति नियमानुसारं समितिः मासे न्यूनातिन्यूनम् एकवारं भवति ।
रूसी सशस्त्रसेनानियुक्तिआयोगस्य नेतृत्वं मेदवेदेवः अस्ति पूर्णाधिकारी तथा संघीयदण्डसेवायाः निदेशकः, अन्येषां मध्ये।
२०२२ तमे वर्षे शरदऋतौ रूसदेशेन आंशिकरूपेण परिचालनं कृतम्, ततः प्रायः ३,००,००० जनाः सेनायाः सदस्याः अभवन् । ततः परं रूसी-अधिकारिभिः बहुवारं उक्तं यत् नूतन-चक्रस्य परिचालनस्य आवश्यकता नास्ति । अस्मिन् वर्षे जूनमासे पुटिन् इत्यनेन प्रकटितं यत् सम्प्रति "विशेषसैन्यकार्यक्रमक्षेत्रे" प्रायः ७,००,००० रूसीसैनिकाः सन्ति । जुलैमासस्य आरम्भे मेदवेदेवः अवदत् यत् अस्मिन् वर्षे रूसस्य रक्षामन्त्रालयेन सह प्रायः १९०,००० जनाः अनुबन्धं कृतवन्तः, तथा च औसतदैनिकनियुक्तिदरः प्रायः १,००० जनानां मध्ये स्थिरः एव अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अपि जुलैमासे पुनः बोधितवान् यत् रूसदेशेन अग्रे परिचालनस्य विषये चर्चा न कृता इति।
१६ सेप्टेम्बर् दिनाङ्के पुटिन् रूसीसशस्त्रसेनानां संख्यां २३८ लक्षं जनान् यावत् वर्धयितुं राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान् । तेषु राष्ट्रपतिस्य फरमानेन २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् आरभ्य रूसीसशस्त्रसेनासु १८०,००० सैन्यकर्मचारिणः योजिताः इति अपेक्षा अस्ति, येन सैन्यकर्मचारिणां कुलसंख्या १५ लक्षं भवति
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया