समाचारं

"कश्चन तत् गृहीतस्य कतिपयेषु घण्टेषु एव तत् विस्फोटितवान्।"

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं लेबनानदेशे सहस्राणि पेजर्, वाकी-टॉकी इत्यादीनि संचारसामग्रीणि दूरनियन्त्रितानि, एकत्रैव विस्फोटितानि च, येन अनेके जनाः मृताः अभवन्अद्यैव रायटर्-पत्रिकायाः ​​२० दिनाङ्के प्रकटितम् यत् बृहत्-प्रमाणेन विस्फोटस्य पूर्वमेव लेबनान-देशस्य हिजबुल-सङ्घः अद्यापि पेजर-विस्फोटं कुर्वन् आसीत्

सुरक्षास्रोतानां उद्धृत्य प्रतिवेदने उक्तं यत् अस्मिन् सप्ताहे विस्फोटात् पूर्वं लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि स्वसदस्यानां कृते पेजर्-पत्राणि निर्गच्छति। सूत्रेषु उक्तं यत् सोमवासरे हिजबुलसदस्येन पेजरस्य उपयोगं विना प्राप्तम्, ततः परदिने पेटीयां विस्फोटितम्। अन्यः स्रोतः अवदत् यत् हिजबुल-सङ्घस्य एकः वरिष्ठः सदस्यः विस्फोटेन तस्य अधीनस्थस्य एकः घातितः भवितुं किञ्चित् दिवसपूर्वं पेजरं प्राप्तवान् आसीत्।

सुसमन्विते आक्रमणे यत् प्रतीयमानं तस्मिन् "गोल्डन् अपोलो" पेजर् इत्यस्य विस्फोटः मंगलवासरे दक्षिणलेबनानदेशस्य हिजबुल-दुर्गेषु, बेरूत-नगरस्य बहिः, पूर्वी-बेका-उपत्यकायां च अभवत् ततः बुधवासरे हिजबुल-सङ्घस्य प्रयुक्तानां बहूनां वाकी-टॉकी-वाहनानां विस्फोटः अभवत् । निरन्तरं आक्रमणेषु ३७ जनाः मृताः, ३००० तः अधिकाः जनाः घातिताः च ।

प्रतिवेदनानुसारं २०२२ तमे वर्षात् आरभ्य एतानि पेजर्-वाहनानि लेबनान-देशं प्रेषितानि ।हिजबुल-सङ्घटनेन पेजर-सङ्घटनस्य निरीक्षणं कृतम् ।

सूत्रेषु ज्ञातं यत् वाकी-टॉकी इत्यस्य बैटरी-मध्ये पेन्टाएरिथ्रिटोल् टेट्रानाइट्रेट् (petn) इति अत्यन्तं विस्फोटकं यौगिकं भवति स्म ।विस्फोटकाः "किमपि यन्त्रेण वा स्कैनरेण वा" कठिनतया ज्ञातुं शक्यन्ते ।

स्रोतः - ग्लोबल टाइम्स् वीचैट् आधिकारिकलेखः

प्रतिवेदन/प्रतिक्रिया