समाचारं

अन्तर्राष्ट्रीयसमीक्षात्मकटिप्पणी|चीनविरुद्धं जागरूकतायुद्धं वर्धयितुं अमेरिकादेशस्य १.६ अरब अमेरिकीडॉलर् वर्धयितुं योजनायाः अन्वेषणम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीप्रतिनिधिसदनेन अद्यैव एकं विधेयकं पारितं यत् तथाकथितस्य "चीनस्य दुर्भावना" इत्यस्य निवारणाय २०२३ वित्तवर्षात् २०२७ पर्यन्तं प्रतिवर्षं ३२५ मिलियन अमेरिकीडॉलर् विनियोजितं भवति, कुलम् १.६ अब्ज अमेरिकीडॉलर् इत्येव जनमतस्य नियन्त्रणार्थं चीनदेशस्य च लेपनार्थं धनव्ययस्य एतत् नवीनतमं कदमः अस्य पुष्टिं कृतवान् यत् अमेरिकादेशः एव मिथ्यासूचनायाः वास्तविकः प्रसारकः अस्ति, अन्तर्राष्ट्रीयसम्बन्धेषु अन्तर्राष्ट्रीयजनमतस्य पारिस्थितिकीयां च नकारात्मकः प्रभावः अभवत्
एतत् विधेयकं पश्यन् अहं ज्ञातवान् यत् चीनस्य व्यवस्थायां आक्रमणं कुर्वतां क्लिश्-शब्दानां अतिरिक्तं अमेरिका-देशे केचन सामान्यतया प्रयुक्ताः शब्दाः अपि सन्ति, येषु अमेरिका-देशस्य “राष्ट्रीयसुरक्षा-आर्थिक-सुरक्षा” इति तथाकथित-संकटः, “अधःकरणम्” च सन्ति अन्तर्राष्ट्रीयव्यवस्थायाः” इति । तत्र एकस्य प्रमुखस्य स्मीयर-लक्ष्यस्य अपि उल्लेखः अभवत्, “एकः मेखला, एकः मार्गः” इति उपक्रमः । अस्य कृते विधेयकेन संयुक्तराज्यसंस्थायाः वित्तपोषिताः व्यक्तिः संस्थाः च तत्सम्बद्धानि नकारात्मकानि वार्तानि निर्मातुं प्रोत्साहयति । क्विन्सी इन्स्टिट्यूट् आफ् नेशनल् अफेयर्स् इत्यस्य विद्वान् मार्कस स्टैन्ले इत्यनेन टिप्पणी कृता यत् १.६ अर्ब अमेरिकी डॉलरः बृहत् व्ययः अस्ति, यत् "सीएनएन इत्यस्य वार्षिकसञ्चालनव्ययस्य द्विगुणस्य बराबरम्" इति तथैव अमेरिकी-वैश्विक-माध्यम-संस्थायाः वार्षिक-बजटस्य द्विगुणं १.६ अब्ज-डॉलर्-रूप्यकाणि सन्ति । विश्लेषकाः सूचितवन्तः यत् एतेन अमेरिकादेशस्य वर्चस्वपूर्णचिन्ता, केषाञ्चन जनानां राजनैतिकपूञ्जीप्राप्त्यर्थं चीनदेशस्य बदनामीं च उत्सुकता च दृश्यते।
कुख्यातसंस्थाद्वयम्
यद्यपि विधेयकेन प्रत्यक्षतया नाम न उक्तं यत् कस्य माध्यमस्य समर्थनं भविष्यति अथवा १.६ अरब डॉलरस्य व्ययः कथं भविष्यति तथापि तस्मिन् परिचितौ नामद्वयं दृश्यते - वैश्विकसङ्गतिकेन्द्रं (gec) तथा च अन्तर्राष्ट्रीयविकासस्य अमेरिकीसंस्था
प्रथमं gec इति पश्यामः । इयं एजेन्सी अमेरिकीविदेशविभागेन सह सम्बद्धा अस्ति, चीन-रूस-आदिदेशानां विरुद्धं अमेरिकी-देशस्य संज्ञानात्मकयुद्धस्य समन्वयकेन्द्रत्वेन दृश्यते “मिथ्यासूचनायाः प्रतिकारः” इति कार्यस्य उत्तरदायी इति दावान् करोति, परन्तु वस्तुतः मिथ्यासूचनायाः निर्माणकेन्द्रम् अस्ति । अन्तर्राष्ट्रीयविकासस्य अमेरिकीसंस्था विदेशेषु अमेरिकादेशस्य “लोकतान्त्रिकप्रवेशस्य” महत्त्वपूर्णा एजेन्सी अस्ति । अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन घोषितस्य वित्तवर्षस्य २०२५ तमस्य वर्षस्य बजट-अनुरोधस्य मध्ये तया अमेरिकी-विदेशविभागेन च संयुक्तरूपेण "चीनस्य वैश्विकप्रभावस्य" निवारणाय ४० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां अनुरोधः कृतः
विश्लेषकाः मन्यन्ते यत् यदि अन्ते १.६ अर्ब अमेरिकीडॉलर् विनियोजितं विधेयकं कानूनरूपेण हस्ताक्षरितं भवति तर्हि एषा विशाला धनराशिः मुख्यतया एतयोः संस्थायोः कृते प्रवाहितुं शक्यते। विशेषतया कथं व्ययः कर्तव्यः इति विषये, एतयोः संस्थायोः जनमतयुद्धानि, संज्ञानात्मकयुद्धानि च आरभ्य प्रयुक्तानि दिनचर्यानि विश्लेष्य अविभाज्यविवरणं अवगन्तुं शक्नुवन्ति
त्रयः परिचिताः युक्तयः
जनमतस्य हेरफेरार्थं धनव्ययस्य अमेरिकादेशस्य प्रथा नूतना नास्ति । शीतयुद्धकाले सोवियतसङ्घस्य सम्मुखीकरणात् आरभ्य अस्याः शताब्द्याः आरम्भे "अरबवसन्तस्य" प्रेरणापर्यन्तं, अधुना चीनदेशस्य दमनं बदनामीकरणं च यावत्, अमेरिकादेशस्य मुख्यपद्धतयः निम्नलिखितभ्यः अधिकानि न सन्ति
प्रथमं नौसेनासैनिकानाम् क्रयणार्थं धनं व्यययन्तु । २०२० तमे वर्षे तत्कालीनः जीईसी-प्रमुखः गेब्रियलः काङ्ग्रेस-समित्याः समक्षं साक्ष्यं दत्त्वा सार्वजनिकरूपेण स्वीकृतवान् यत् अमेरिकी-सर्वकारेण पाश्चात्य-अन्तर्जाल-कम्पनीभिः, गैर-सरकारी-संस्थाभिः च सह मिलित्वा समर्थनार्थं विश्वे "वार्ता-साक्षरता-परियोजनानां" प्रचारः वर्धितः स्थानीय पाश्चात्यसमर्थकमाध्यमाः। स्पष्टतया वक्तुं शक्यते यत् विदेशेषु मीडिया-सञ्चारमाध्यमेषु, संवाददातृषु च स्मीयर-लेखं लिखितुं, अफवाः प्रसारयितुं च प्रशिक्षितुं धनं व्यययितुं शक्यते ।
यथा, २०२२ तमस्य वर्षस्य मे-मासे जिम्बाब्वे-देशस्य तथाकथितं स्वतन्त्रं माध्यमं "बेल्ट् एण्ड् रोड्" परियोजनायाः लेपनार्थं प्रकटरूपेण नकलीवार्तानां लेखनस्य सम्मुखीभूता अभवत्, प्रत्येकं लेखस्य कृते अमेरिकीदूतावासात् १,००० अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तुं शक्नोति स्म दक्षिणचीनसागरस्य स्थितिविषये अद्यतनप्रतिवेदनेषु प्रायः दृश्यते यत् फिलिपिन्स्देशस्य केचन तथाकथिताः स्वतन्त्रमाध्यमाः यथा रैप्लर, वेरा फाइल्स् च सीएनएन इत्यादिभ्यः अमेरिकनमाध्यमेभ्यः प्रतिवेदनानि बहुधा पुनः मुद्रयन्ति मुक्तस्रोतसूचनानुसारं एतेषां फिलिपिन्स्-माध्यमप्रायोजकानाम् जीईसी-सङ्गठनेन सह निकटसम्बन्धः अस्ति । gec इत्यनेन समर्थितानां परियोजनानां मध्ये एकः परियोजना फिलिपिन्स्-देशे चीनस्य क्रियाकलापानाम् अध्ययनम् इति सम्बन्धितजालस्थलेषु अपि दृश्यते ।
द्वितीयं संस्थासु धनं क्षिपन्तु। किं भवन्तः अद्यापि "xinjiang cotton" इति घटनां स्मर्यन्ते? २०२० तमे वर्षे स्विस-बेटर-कपास-विकास-सङ्घः (bci) एकं वक्तव्यं प्रकाशितवान् यत्, दबावस्य कारणेन झिन्जियाङ्ग-कपास-सम्बद्धाः परियोजनाः स्थगिताः इति एषः दबावः कुतः आगच्छति ? बीसीआई इत्यस्य आधिकारिकजालस्थले स्पष्टतया उक्तं यत् तस्य वित्तपोषणसाझेदारानाम् एकः अन्तर्राष्ट्रीयविकासस्य संयुक्तराज्यसंस्थायाः एजेन्सी अस्ति । नवम्बर् २०२३ तमे वर्षे अमेरिकादेशस्य विलियम-मेरी-महाविद्यालयस्य "aid data" परियोजना (aiddata) इत्यनेन "one belt, one road" इति उपक्रमस्य बदनामीं कृत्वा एकं प्रतिवेदनं प्रकाशितम्, aiddata इत्यस्य पृष्ठतः वित्तदाता अमेरिकी-एजेन्सी फ़ॉर् इन्टरनेशनल् अपि अस्ति विकासः।
तृतीयम्, नूतनमाध्यमेषु प्रवेशं निवेशं च वर्धयन्तु। अन्तिमेषु वर्षेषु अमेरिकनसामाजिकमाध्यमेषु बहुधा अन्तःस्थसूचनाः प्रकाशिताः ये सर्वकारेण नियन्त्रिताः सन्ति । २०२१ तमे वर्षे "फेसबुक् डाटा गेट्" २०२२ तमे वर्षे "ट्विटर फाइल् गेट्" इत्यनेन ज्ञातं यत् अमेरिकादेशस्य अनेकाः आधिकारिकाः एजेन्सीः गुप्तरूपेण सामाजिकमाध्यममञ्चेषु दबावं ददति, येन तेषां कृते सर्वकारस्य कार्येषु सहकार्यं करणीयम् इति एलोन् मस्कः सार्वजनिकरूपेण जीईसी इत्यस्य उपरि आरोपं कृतवान् यत् अमेरिकीसर्वकारस्य सामाजिकमाध्यमेषु हस्तक्षेपस्य मुख्यदोषी इति। कोविड्-१९-महामारी-काले चीनदेशे दशसहस्राणि ट्विट्टर्-फेसबुक-अकाउण्ट्-इत्येतत् बन्दं जातम्, तेषां पृष्ठतः जीईसी-सङ्घः आसीत् ।
२०२२ तमस्य वर्षस्य अगस्तमासे स्टैन्फोर्डविश्वविद्यालयेन अन्यैः संस्थाभिः च प्रकाशितेन प्रतिवेदनेन उक्तं यत् अमेरिकादेशेन चीनदेशस्य अन्येषां च देशानाम् अनेकसामाजिकमञ्चेषु निन्दां कर्तुं "गुप्तप्रभावकार्यक्रमस्य" माध्यमेन शतशः नकलीखाताः निर्मिताः नकली अवतारं जनयितुं दुरुपयोगः, छेड़छाड़ः, अथवा कृत्रिमबुद्धिः, "स्वतन्त्रमाध्यमानां" "स्थानीयनिवासिनः" च मिथ्यापरिचयस्य अन्तर्गतं केन्द्रीकृतपोस्टिंग्, लेबलं कृत्वा, याचिकाः अग्रे प्रेषयित्वा इत्यादिभिः अफवाः प्रशंसकाः... अमेरिकादेशः सर्वं कुर्वन् अस्ति... नवीन मीडिया जागरूकता युद्ध।
अनेक गुप्त प्रेरणा
विश्लेषकाः मन्यन्ते यत् उपर्युक्तत्रय-रणनीतिषु चीन-विरुद्धस्य अमेरिका-देशस्य संज्ञानात्मक-युद्धस्य "समग्र-सरकारस्य" समन्वयस्य, "वैश्विक-विन्यासस्य च" लक्षणं मूर्तरूपं भवति चीनविरुद्धं संज्ञानात्मकयुद्धं वर्धयितुं धनस्य विनियोगः अमेरिकीप्रतिनिधिसदनस्य अद्यतनदुष्टव्यवहारेषु अन्यतमः एव । अस्मिन् मासे पुनः सत्रस्य आरम्भं कृत्वा प्रतिनिधिसभेन चीनसम्बद्धानां विधेयकानाम् एकसप्ताहं समर्पितं, यत्र निर्यातनियन्त्रणं, जैवसुरक्षा, हाङ्गकाङ्ग, ताइवान इत्यादीनां विषयाणां विषयाः सन्ति। चीनविदेशविश्वविद्यालयस्य प्राध्यापकः ली हैडोङ्गः मन्यते यत् अमेरिकीप्रतिनिधिसदनस्य कृते एकस्मिन् सप्ताहे चीनसम्बद्धानां २० तः अधिकानां विधेयकानाम् चर्चा दुर्लभा अस्ति, येन अमेरिकीनीतेः कठोरतायां चिन्तायां च पृष्ठतः बहुविधाः अभिप्रायः प्रकाशिताः चीनदेशः ।
अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् राजनेतारः श्रेयः ग्रहीतुं उत्सुकाः सन्ति। अमेरिकीप्रतिनिधिसदनं प्रत्येकं वर्षद्वयेन निर्वाचितं भवति, ततः किञ्चित् मासाधिकं यावत् निर्वाचनं भविष्यति । यथा यथा पक्षपातपूर्णध्रुवीकरणं तीव्रं भवति तथा तथा सदनस्य सदस्यैः स्वकार्यकाले प्रस्तावितानां विधेयकानाम् अत्यधिकसंख्या पारितं कर्तुं कठिनं भविष्यति। तथाकथितस्य "चीनविरुद्धस्य बलप्रदर्शनस्य" राजनैतिकसमीचीनतायाः असामान्यवातावरणे तेषां मतं यत् यदि ते किमपि साधयितुम् इच्छन्ति तर्हि चीनदेशस्य विषये अवश्यमेव वक्तव्यम् इति। "चीनस्य दुर्भावना" इत्यस्य प्रतिकारार्थं एतत् तथाकथितं विधेयकं उदाहरणरूपेण गृह्यताम् प्रायोजकः रिपब्लिकन-काङ्ग्रेस-सदस्यः एण्डी बारः "अमेरिका-चीन-रणनीतिकप्रतियोगितायाः विशेषसमितेः" सदस्यः अस्ति । चीनदेशस्य रेनमिन् विश्वविद्यालयस्य प्राध्यापकस्य डायो डेमिङ्ग् इत्यस्य मते एकवर्षात् अधिकं यावत् स्थापिता समितिः राजनैतिकपूञ्जीप्राप्त्यर्थं "अन्तिम-रिपोर्ट्-कार्ड्" समर्पयितुं उत्सुका अस्ति
तदतिरिक्तं यथा यथा अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा अमेरिकीकाङ्ग्रेसपक्षः अपि व्हाइट हाउसेन सह "लाइमलाइट् चोरयितुम्" इच्छति, भविष्यस्य चीननीतेः स्वरं निर्धारयितुं, चीननीते वर्चस्वार्थं स्पर्धां कर्तुं च इच्छति किं महत्त्वपूर्णं यत् अमेरिकादेशे वर्तमानसामाजिकसङ्घर्षाः प्रमुखाः सन्ति तथा च जनअसन्तुष्टिः वर्धमाना अस्ति, द्वयोः पक्षयोः सर्वसम्मत्या चीनदेशः लक्ष्यत्वेन गण्यते, "चीनधमकी" अतिशयोक्तिं कृत्वा घरेलुसङ्घर्षान् विमुखीकर्तुं प्रयतते, चीनदेशस्य प्रति कठोरताम् अपि दर्शयित्वा मतदानं प्राप्तुं आदेशः।
द्रष्टुं शक्यते यत् राजनैतिकपूञ्जीप्राप्त्यर्थं अमेरिकनराजनेतारः चीनदेशस्य "कलङ्कं" "आसुरी" च कर्तुं, चीनदेशस्य प्रति अमेरिकनजनानाम् वैरभावं प्रज्वलितुं, चीन-अमेरिका-देशयोः परस्परं लाभप्रदं सहकार्यं च क्षीणं कर्तुं च एकस्य पश्चात् अन्यस्य शस्त्रस्य कल्पनं कृतवन्तः . परन्तु लेपनं दमनं च अमेरिकादेशस्य समस्यानां मौलिकरूपेण समाधानं कर्तुं न शक्नोति, चीनस्य विकासे बाधां जनयितुं किमपि न शक्नोति अपितु चीन-अमेरिका-सम्बन्धानां क्षतिं करिष्यति, अमेरिकन-देशस्य जनानां च हितस्य हानिः भविष्यति, वैश्विक-शान्ति-स्थिरतायाः च कृते खतरा उत्पद्यते | . अमेरिकनराजनेतारः स्वयमेव पृच्छन्ति यत् एतत् १.६ अब्ज डॉलरं व्ययस्य योग्यं वा ?
प्रतिवेदन/प्रतिक्रिया