समाचारं

रूसदेशस्य सर्वाधिकधनवन्तः महिलायाः पतिः तस्याः पुरुषाः च कम्पनीं भित्त्वा गोलीकाण्डं प्रारब्धवान् तस्य पृष्ठतः राजनैतिकव्यापारहितसमूहाः सरलाः न सन्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स् इति पत्रिकायाः ​​tass समाचारसंस्थायाः उद्धृत्य १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं १८ दिनाङ्के मास्को-नगरस्य केन्द्रे स्थितस्य रूसी-ई-वाणिज्य-विशालकायस्य wildberries इत्यस्य मुख्यालये बन्दुकयुद्धं जातम् सम्प्रति २ जनाः मृताः ७ जनाः घातिताः च इति पुष्टिः अस्ति ।
वाइल्डबेरी-संस्थायाः संस्थापकः रूसदेशस्य सर्वाधिकधनवती च तातियाना बकरचुक् इत्यस्याः कथनमस्ति यत् तस्याः विरक्तः पतिः व्लादिस्लाव् बकरचुक्, सशस्त्राः च कम्पनीयाः मुख्यालयस्य कार्यालयभवनं कब्जितुं प्रयतन्ते स्म परन्तु व्लादिस्लावः स्वयमेव उपर्युक्तैः आरोपैः सह असहमतः अभवत् यत् सः कम्पनीयाः वर्तमानप्रबन्धनेन सह वार्तालापं कर्तुं आगतः, परन्तु वाइल्डबेरी-कर्मचारिणः तस्य सुरक्षादलस्य च अकारणं गोलिकाभिः मारितवन्तः
२०२४ तमे वर्षे सितम्बरमासस्य १८ दिनाङ्के स्थानीयसमये रूसदेशस्य मास्कोनगरे वाइल्डबेरीकम्पनीकार्यालयभवनस्य प्रवेशद्वारे सुरक्षावेष्टनस्य बहिः एकः पुलिसकर्मचारी रक्षकं स्थितवान् । अस्मिन् लेखे चित्राणि : दृश्य-चीन-नक्शा
रूसीमाध्यमानां समाचारानुसारं क्रेमलिन्-नगरात् केवलं प्रायः अर्धकिलोमीटर् दूरे एव गोलीकाण्डः अभवत् । सम्प्रति रूसी संघीय अन्वेषणसमित्या ३३ जनानां अन्वेषणं आरब्धम् अस्ति, येषु व्लादिस्लावः स्वयं हत्यायाः, पुलिस-अधिकारिणः हत्यायाः प्रयासस्य, बेहूदा आचरणस्य च आरोपद्वयं कृतवान्
तातियाना २००४ तमे वर्षे वाइल्डबेरी कम्पनीं स्थापितवती तथा च २० वर्षाणि यावत् एकत्र कम्पनीं चालयित्वा तस्याः व्लादिस्लावस्य च मध्ये किमर्थं द्वन्द्वाः उत्पन्नाः, येन प्रेरणादायका उद्यमशीलतायाः कथा रक्तरंजितगोलीकाण्डेन समाप्तवती?
विलयविवादः
तातियाना इत्यस्याः जन्म १९७५ तमे वर्षे रूसदेशे एकस्मिन् साधारणे कोरियादेशस्य परिवारे अभवत् । २००४ तमे वर्षे ई-वाणिज्यस्य विशालक्षमताम् अवगत्य सा आङ्ग्लशिक्षिकारूपेण स्वकार्यं त्यक्त्वा वाइल्डबेरी कम्पनीं स्थापितवती तस्याः पतिः व्लादिस्लावः शीघ्रमेव स्वपत्न्या सह कम्पनीं चालयितुं सूचनाप्रौद्योगिकी-उद्योगे स्वकार्यं त्यक्तवान् २० वर्षाणां विकासानन्तरं वाइल्डबेरी रूसी ई-वाणिज्यविशालकायः अभवत्, यस्य तुलने प्रायः अमेजन-संस्थायाः भवति । २०२४ तमे वर्षे रूसी अरबपतिनां फोर्ब्स्-सूचौ तातियाना स्वयमेव ७.४ अमेरिकी-डॉलर् (प्रायः ५२.१५ अरब आरएमबी) धनेन २२ तमे स्थाने अभवत् ।
२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्के स्थानीयसमये रूसदेशस्य मास्कोनगरे वाइल्डबेरीकम्पन्योः कार्यालयभवनस्य बहिः पुलिसाः रक्षकं स्थितवन्तः ।
परन्तु अस्मिन् वर्षे एप्रिलमासे तातियाना स्वपतिं त्यक्त्वा जुलैमासे तलाकस्य निवेदनं कृतवती । पूर्वं वाइल्डबेरी इत्यनेन जूनमासे घोषितं यत् सः बहिः विज्ञापनसञ्चालकेन रस आउटडोर इत्यनेन सह विलयं करिष्यति इति । एतेन विलयेन दम्पत्योः मध्ये कतिपयान् मासान् यावत् विग्रहाः उत्पन्नाः इति बहुधा मन्यते । तातियाना विलययोजनायाः समर्थनं कृतवती, वाइल्डबेरीव्यापारस्य अग्रे विकासाय एषः व्यवहार्यः उपायः इति मन्यते स्म, परन्तु व्लादिस्लावः सार्वजनिकरूपेण अस्य सौदास्य विरोधं कृतवान्, यतः तातियाना "वञ्चितः" अस्ति, "विलयव्यवहारः सर्वथा नासीत्" इति
विलयस्य अनन्तरं मासेषु सार्वजनिकदस्तावेजेषु ज्ञातं यत् वाइल्डबेरी इत्यनेन स्वस्य सर्वाणि बहुमूल्यं सम्पत्तिः रसेन सह संयुक्तोद्यमे स्थानान्तरिता इति फोर्ब्स्-पत्रिकायाः ​​सूचना अस्ति जुलैमासे वाइल्डबेरी इत्यनेन स्वस्य ३० सहायककम्पनीषु २७ नूतनकम्पनीं आरडब्ल्यूबी एलएलसी इत्यस्मै स्थानान्तरितम्, शेषत्रयेषु सहायककम्पनीषु महत्त्वपूर्णं कार्यं न दृश्यते स्म तस्मिन् एव काले रसः किमपि भागं न स्थानान्तरितवान्, परन्तु नूतनकम्पन्योः ३५% भागं प्राप्तवान्, वाइल्डबेरी इत्यनेन शेषं ६५% भागः प्राप्तः । समाचारानुसारं तातियाना वस्तुतः वाइल्डबेरी इत्यस्य ३५% भागं विक्रीतवती, यस्य मूल्यं प्रायः ३.४ अब्ज अमेरिकीडॉलर् आसीत् । फोर्ब्स् पत्रिकायाः ​​अनुमानं यत् तातियाना इत्यस्याः सम्पत्तिः जुलैमासे ७.४ अब्ज डॉलरतः ४.१ अब्ज डॉलरपर्यन्तं न्यूनीभूता अस्ति ।
व्लादिस्लावः रस-कम्पनीयाः वर्तमान-भागधारकाणां मिर्जोयान्-भ्रातॄणां उपरि स्वस्य आरोपं निर्देशितवान् यत्, “ते (ताटियाना) भयभीताः अभवन् यत् अल्पसंख्याकाः तस्याः सर्वं हरन्ति, वाइल्डबेरी-सदृशाः बृहत्-कम्पनयः इदानीं राज्याय समर्पयितव्याः इति " " . व्लादिस्लावः अपि अवदत् यत् यतः सः तातियाना इत्यनेन सह विवाहपूर्वसम्झौते हस्ताक्षरं न कृतवान्, तस्मात् तलाकस्य अनन्तरं वाइल्डबेरी इत्यस्य भागस्य अर्धभागस्य अधिकारः अस्ति । विलयात् पूर्वं व्लादिस्लाव् इत्यस्य वाइल्डबेरी इत्यस्य १% भागः आसीत् ।
किम् एषः विलयः "अतिविचित्रः" अस्ति ?
गोलीकाण्डात् पूर्वं केचन रूसीस्वतन्त्रव्यापारमाध्यमाः मन्यन्ते स्म यत् एषः विलयः "अतिविचित्रः" अस्ति तथा च रूसस्य युद्धकाले सम्पत्तिपुनर्वितरणस्य भागः भवितुम् अर्हति, येन क्रेमलिन-सम्बद्धानां व्यापारिणां कृते पुरस्कारः प्राप्यते तस्य विश्लेषणस्य अनुसारं वाइल्डबेरी-रसयोः कम्पनीयोः अल्पं साम्यं वर्तते, तेषां स्केलः अपि बहु भिन्नः अस्ति, २०२३ तमे वर्षे वाइल्डबेरी-संस्थायाः २.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वस्य तुलने गतवर्षे रसस्य राजस्वं केवलं प्रायः ३० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि एव आसीत् परन्तु रसस्य केचन "प्रभावशालिनः भागधारकाः" इति दृश्यते ।
अन्यत् वार्ता यत् बहिः जगतः व्यापकं ध्यानं आकर्षितवती अस्ति यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् विलयव्यवहारस्य व्यक्तिगतरूपेण अनुमोदनं कृतवान् इति कथ्यते। बहुविधमाध्यमेषु उक्तं यत् तातियाना-रस-प्रमुखः रोबर्ट् मिर्जोयान् च विलयात् पूर्वं पुटिन् इत्यस्मै पत्रं प्रेषितवान्, यत्र सः सौदान् अनुमोदयितुं प्रार्थितवान्। तेन नूतनकम्पन्योः योजनाः वर्णिताः, यत्र अमेजन, अलीबाबा इत्यादिभिः सह स्पर्धां कर्तुं शक्नुवन्तं मञ्चं निर्मातुं शक्यते, अन्तर्राष्ट्रीयनिधिसमाशोधनप्रणाल्याः (swift) सदृशं मञ्चं निर्मातुं आशास्ति च रूस-युक्रेन-योः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं रूसदेशः भुक्तिव्यवस्थातः निष्कासितः ।
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः जुलैमासे बहिः अफवाः प्रतिक्रियारूपेण अवदत् यत् पुटिन् वास्तवमेव विलयस्य विषये पत्रं प्राप्तवान्, परन्तु वाणिज्यिककार्यक्रमेषु हस्तक्षेपं न करिष्यति इति।
तस्मिन् एव काले व्लादिस्लावस्य अप्रत्याशितः "समर्थकः" अपि बहु ध्यानं आकर्षितवान् । अस्मिन् वर्षे जुलैमासे चेचेन्गणराज्यस्य नेता कदिरोवः व्लादिस्लाव् इत्यनेन सह मिलनस्य एकं भिडियो साझां कृतवान् । तस्मिन् भिडियायां व्लादिस्लावः प्रकटतया आक्रोशितवान् यत् तस्य पत्नी "गृहात् पलायिता" यतः सा "केषुचित् विचित्रकम्पनीषु संलग्नः आसीत्, विलयस्य आडम्बरेण (वाइल्डबेरी) इत्यस्य व्यवसायः गृहीतः" इति कदिरोवः मिर्जोयान् भ्रातृभिः "अन्यैः कतिपयैः सुप्रसिद्धैः कोकेशियानैः" च वाइल्डबेरीजस्य "प्रत्यक्षं निर्लज्जं च अधिग्रहणस्य" आलोचनां कृत्वा "ताटियाना इत्यस्याः परिवारं प्रति प्रत्यागन्तुं साहाय्यं कर्तुं "तेषां वैधव्यापारस्य रक्षणाय" च यथाशक्ति प्रयतते इति अवदत् परन्तु तातियाना स्वयमेव दम्पत्योः तलाकस्य कारणेन असहमतिः अभवत् इति वदन् कस्मिन् अपि व्यवहारे भागं ग्रहीतुं बाध्यता इति अङ्गीकृतवती ।
रूसस्य "कोमर्सान्ट्" इत्यस्य प्रतिवेदनानुसारं वाइल्डबेरी कम्पनी इत्यत्र गोलीकाण्डस्य अनन्तरं उत्तरकोकेशियानां जनाः निरोधितानां मध्ये अपि भवितुम् अर्हन्ति । शंख-आच्छादनात् न्याय्यं चेत् ते विदेशनिर्मितसैन्यशस्त्रैः सुसज्जिताः आसन् ।
रूसस्य मध्य एशियायाः च विशेषज्ञः आन्द्रेई काजान्सेव-वैस्मैन् अगस्तमासे लिखितवान् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वेन रूसी-अभिजातवर्गे बहवः परिवर्तनाः उत्पन्नाः, उत्तरकाकेशस्-देशे वाइल्डबेरी-विलय-संकटः द्वयोः द्वन्द्वयोः कारणं भवितुम् अर्हति इति हितसमूहानां मध्ये संघर्षः, एकः दागिस्तानस्य प्रतिनिधित्वं करोति अपरः चेचन्यादेशस्य प्रतिनिधित्वं करोति।
केचन विश्लेषकाः मन्यन्ते यत् कदीरोव् इत्यनेन उल्लिखितः "कोकेशियानः" रस कम्पनीयाः पृष्ठतः मालिकः, दागिस्तानस्य प्रसिद्धः व्यापारी च सुलेमान केरिमोवः अस्ति वाइस्मैन् इत्यनेन दर्शितं यत् रसस्य स्वामिनः दागेस्तान्-नगरस्य एकः ड्यूमा-उपनिदेशकः अपि अस्ति, तथा च वाइल्डबेरी-विलयस्य मध्ये कादिरोवस्य संलग्नतायाः कारणेन अपि विलयस्य प्रचारः कृतः इति अर्थः अस्ति यत् स्थितिः जातीयराजनैतिक-अभिजातवर्गस्य विभिन्नगुटानां मध्ये द्वन्द्वरूपेण परिणता अस्ति
द पेपर रिपोर्टर होउ दानवेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया