समाचारं

आसियान-सङ्घस्य कृते २०२४ तमे वर्षे अन्तर्राष्ट्रीयप्रौद्योगिकीस्थापनं नवीनतासहकार्यसम्मेलनं गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, नानिङ्ग्, १९ सितम्बर (रिपोर्टरः याङ्ग चेन्) गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य विज्ञानं प्रौद्योगिकीविभागेन १९ तमे दिनाङ्के परिचयः कृतः यत् आसियानस्य कृते २०२४ तमे वर्षे अन्तर्राष्ट्रीयप्रौद्योगिकीस्थापनं नवीनतासहकार्यसम्मेलनं (अतः आसियानसम्मेलनं इति उच्यते) २२ सितम्बर् तः २८ पर्यन्तं भविष्यति नैनिङ्ग्-नगरे आयोजितम्।
चित्रे पूर्वी नवीनतासङ्घस्य पत्रकारसम्मेलनस्य दृश्यं दृश्यते। फोटो गुआंगक्सी विज्ञान प्रौद्योगिकी विभागस्य सौजन्येन
"हरितविकासः साझाभविष्यश्च" इति विषयेण अस्मिन् वर्षे आसियान-नवाचारसम्मेलनं हरित-प्रौद्योगिकी-कृत्रिम-बुद्धि-आदिषु प्रमुखेषु सहकार्यक्षेत्रेषु केन्द्रितम् अस्ति , तथा च चीनदेशस्य विभिन्नप्रान्तेषु (जिल्हेषु) , नगरस्य) विज्ञान-प्रौद्योगिकी-प्रबन्धनविभागेभ्यः प्रौद्योगिकी-हस्तांतरण-संस्थाभ्यः च प्रतिनिधिः उपस्थिताः आसन् । सम्मेलनस्य मुख्यसामग्रीषु उद्घाटनसमारोहः मुख्यमञ्चः च, षष्ठः १०+३ युवावैज्ञानिकमञ्चः, २०२४ आसियानकृत्रिमबुद्धिसहकारसम्मेलनं, चीन-आसियान-प्रौद्योगिकी-मेलन-समागमः, चीन-आसियान-नवाचार-उद्यम-शिबिर-चीन-भ्रमणं इत्यादयः क्रियाकलापाः सन्ति , यत् अपि तस्मिन् एव समये आयोजितं भविष्यति the 21st china-asean expo advanced technology exhibition.
गुआंगक्सी विज्ञान-प्रौद्योगिकीविभागस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारम् अस्य आसियान-नवाचार-सम्मेलनस्य विनिर्देशाः "उच्च-अन्त" इति निरन्तरं भवन्ति क्षेत्रीयप्रभावः निरन्तरं वर्धते; नवीनता उद्यमिता च। तस्मिन् एव काले अयं आसियान-नवाचार-सम्मेलनः "व्यावहारिकता"-विषये केन्द्रितः भविष्यति तथा च चीन-आसियान-नवाचार-संस्थानां एकीकृत-विकासस्य प्रवर्धनार्थं सम्मेलनस्य उद्घाटन-समारोहे आसियान-उन्मुख-सहकार्य-हस्ताक्षराणां श्रृङ्खलां च करिष्यति |. तस्मिन् एव काले आयोजिते २१ तमे चीन-आसियान-एक्सपो-उन्नत-प्रौद्योगिकी-प्रदर्शने उन्नत-उच्च-प्रौद्योगिकी-परियोजनाः प्रदर्शिताः भविष्यन्ति, येन चीन-आसियान-प्रौद्योगिकी-उद्योगानाम् सहकार्यं गभीरं कर्तुं साहाय्यं भविष्यति |.
कथ्यते यत् आसियान-नवाचार-सम्मेलनं २०१३ तमे वर्षे प्रथमवारं आयोजितात् आरभ्य ११ वारं सफलतया आयोजितम् अस्ति, येन क्षेत्रीय-प्रौद्योगिकी-हस्तांतरणं नवीनता-सहकार्यं च प्रभावीरूपेण प्रवर्धितम्, चीन-आसियान-देशयोः उत्कृष्टनवाचार-उपार्जनानां प्रदर्शनार्थं, प्रचारार्थं च मञ्चः अभवत् चीन-आसियान-देशयोः मध्ये प्रौद्योगिकी-आवश्यकतानां नवीनतायाः च गोदी। विगत ११ वर्षेषु आसियान-नवाचार-सङ्घः चीन-आसियान-योः मध्ये ७९ प्रमुख-नवाचार-सहकार्य-परियोजनानां हस्ताक्षरस्य साक्षी अभवत्, चीन-आसियान-देशयोः मध्ये ५५० तः अधिकानां हस्ताक्षराणां अभिप्राय-हस्ताक्षराणां च सुविधां कृतवान् (उपरि)
प्रतिवेदन/प्रतिक्रिया