समाचारं

फेड् इत्यनेन व्याजदरेषु कटौतीं कृत्वा युआन् इत्यस्य विस्फोटः अभवत्!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीसङ्घीयसंरक्षणेन (अतः परं फेड इति उच्यते) संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति इति घोषितवान् यत् सः ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति time फेडरल् रिजर्व् इत्यनेन चतुर्वर्षेषु व्याजदरेषु कटौती कृता अस्ति।
तदतिरिक्तं फेडरल रिजर्वस्य पूर्वानुमानानुसारंअमेरिकीसङ्घीयनिधिदरः अस्मिन् वर्षे अन्ते ४.४% यावत् भविष्यति, अर्थात् ४.२५% तः ४.५% पर्यन्तं लक्ष्यपरिधिः,२०२५ तमे वर्षे ३.४% यावत् पतति, २०२६ तमे वर्षे २.९% यावत् पतति इति अपेक्षा अस्ति
विश्लेषकाणां मतं यत् ऐतिहासिकदृष्ट्या यावत् प्रमुखस्य आर्थिकसंकटस्य सामना न भवति तावत् फेडरल् रिजर्वः नूतनं व्याजदरकटनचक्रं आरभ्य व्याजदरेषु ५० आधारबिन्दुभिः दुर्लभतया कटौतीं करोतिअस्मिन् समये फेडरल् रिजर्वस्य व्याजदरे कटौती एजन्सी इत्यस्य अपेक्षायाः अपेक्षया अधिका अस्ति, यत् अर्थव्यवस्थायाः कृते "मृदु-अवरोहणं" प्राप्तुं आर्थिकक्रियाकलापस्य "स्थगितस्य" जोखिमस्य विरुद्धं रक्षणं कर्तुं च भवितुम् अर्हति
मिन्शेङ्गबैङ्कस्य शोधदलस्य मतं यत् वर्तमानस्य आर्थिकवातावरणस्य आधारेण तथा च विभिन्नसम्पत्त्याः विशिष्टविपण्यप्रदर्शनस्य आधारेणअपेक्षा अस्ति यत् भविष्ये अमेरिकी-बण्ड्-उत्पादने निरन्तरं न्यूनता भविष्यति, अमेरिकी-डॉलर-सूचकाङ्कः उतार-चढावः दुर्बलः च भवितुम् अर्हति, समग्ररूपेण अमेरिकी-शेयर-बजारस्य अद्यापि पतनस्य स्थानं वर्तते, सुवर्णस्य मूल्यं ऊर्ध्वं उतार-चढावः भविष्यति, द कच्चे तेलस्य मूल्यं दुर्बलं भविष्यति, तथा च rmb विनिमयदरस्य अवमूल्यनस्य दबावः अधिकं न्यूनीकरिष्यते the yield of 10y china bonds has downside
फेडरल् रिजर्व् इत्यस्य अतिरिक्तं अधुना एव अनेके केन्द्रीयबैङ्काः व्याजदरे कटौतीं घोषितवन्तः, वैश्विकमौद्रिकनीतयः क्रमेण शिथिलतां प्राप्तवन्तः अगस्तमासस्य आरम्भे इङ्ग्लैण्ड्-बैङ्केन स्वस्य बेन्चमार्क-व्याज-दरं २५ आधारबिन्दुभिः न्यूनीकृत्य ५% इति सितम्बर-मासस्य १२ दिनाङ्के घोषितम्; यूरोपीय-केन्द्रीय-बैङ्केन द्वितीयवारं व्याज-दर-कटाहस्य घोषणा कृता, सितम्बर-मासस्य १८ दिनाङ्के, इन्डोनेशिया-बैङ्केन स्वस्य प्रमुख-व्याज-दरं २५ आधार-बिन्दुभिः न्यूनीकृत्य ६% यावत् न्यूनीकृतम्, यत् ६.२५% इति अपेक्षा अस्ति
यत् ध्यानं आकर्षयति तत् अस्ति यत् १९ सेप्टेम्बर्-मासस्य अपराह्णे अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः वर्धितः । वायुदत्तांशः दर्शयति,तस्मिन् दिने १४:५० वादनपर्यन्तं अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमय-दरः ७.०६१० युआन्-रूपेण आसीत्, यत् पूर्वसमाप्ति-मूल्यात् २८३ आधार-बिन्दु-वृद्धिः अभवत्अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः ७.०६१९ युआन् इति ज्ञापितः, यत् पूर्वसमापन-मूल्यात् ३३३ आधार-बिन्दु-वृद्धिः, ७.०६०६ युआन्-इत्यस्य अन्तर्दिवसस्य उच्चतमः, २०२३ तमस्य वर्षस्य जुलै-मासात् अपि नूतनः उच्चः
परन्तु फेडरल् रिजर्व् द्वारा पूर्वव्याजदरकटनचक्राणां आधारेण आरएमबी-विनिमयदरस्य प्रवृत्तिः स्पष्टा नियमिततां न दर्शयति
मिन्शेङ्ग-बैङ्कस्य शोधदलेन उक्तं यत् फेडस्य व्याजदरे कटौतीयाः अनन्तरं “बूट्स् इन” इति ।आरएमबी-अवमूल्यनस्य दबावः अधिकं न्यूनीकरिष्यते, तथा च अपेक्षा अस्ति यत् वर्षस्य अधिकांशं यावत् usd/cny उभयदिशि 7 तः 7.2 पर्यन्तं परिधिमध्ये उतार-चढावः भविष्यति।
आरएमबी विनिमयदरस्य विषये चीनस्य एवरब्राइटबैङ्कस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन उक्तं यत् फेडस्य व्याजदरे कटौती आरएमबी विनिमयदरं आरएमबीसम्पत्त्याः प्रदर्शनं च अधिकं वर्धयिष्यति चीनस्य अर्थव्यवस्थायाः सम्भावनाः आरएमबी-सम्पत्त्याः मूल्याङ्कनस्य वर्तमानं आकर्षणं च, वैश्विकपूञ्जीप्रवाहं आकर्षयिष्यति इति अपेक्षा अस्ति ।
हुआताई सिक्योरिटीज इत्यनेन अपि एकं शोधप्रतिवेदनं प्रकाशितम् यत् समग्रतया, फेडरल् रिजर्व् इत्यनेन ब्याजदरेषु कटौतीचक्रं ५० आधारबिन्दुभिः आरब्धम्, अन्यैः प्रमुखैः केन्द्रीयबैङ्कैः व्याजदरे कटौतीयाः गतिः गृहीता, यस्य कारणं न अभवत् विपण्यस्य आतङ्कः;फेडः व्याजदरेषु निरन्तरं कटौतीं करिष्यति इति अपेक्षा अस्ति, परन्तु ५० आधारबिन्दु “पदानि” आदर्शः न भवितुम् अर्हति ।. अग्रे पश्यन् भविष्ये अपि फेडरल् रिजर्व् व्याजदरे कटौतीं कर्तुं निरन्तरं धक्कायति इति अपेक्षा अस्ति।वर्षे सञ्चितव्याजदरे कटौतीः १०० तः १२५ आधारबिन्दुपर्यन्तं (शेषाः ५० तः ७५ आधारबिन्दुपर्यन्तं) प्राप्तुं शक्नुवन्ति ।;
किआनहाई कैयुआन् कोषस्य मुख्य अर्थशास्त्री याङ्ग डेलोङ्ग इत्यनेन उक्तं यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीचक्रे प्रविष्टः अस्ति।प्रथमं, चीनस्य जनबैङ्कं तुल्यकालिकरूपेण शिथिलमौद्रिकनीतिं कार्यान्वितुं प्रभावितं करोति, यत् विपरीतपुनर्क्रयणदरं न्यूनीकर्तुं, विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं, निक्षेपभण्डारानुपातं न्यूनीकर्तुं च इत्यादिभिः विविधैः साधनैः आर्थिकवृद्धिं वर्धयितुं शक्नोति. तदतिरिक्तं आरएमबी इत्यनेन अद्यैव प्रशंसायाः दौरः अनुभवितः, येन केन्द्रीयबैङ्के विनिमयदरस्थिरतां स्थापयितुं दबावः बहु न्यूनीकृतः, येन केन्द्रीयबैङ्कस्य अधिकानि मौद्रिकनीतिसाधनाः स्वीकर्तुं आधारः अपि स्थापितः आरएमबी-संस्थायाः प्रशंसा-परिधिः प्रविष्टा अस्ति, यत् आरएमबी-सम्पत्त्याः प्रत्यागमनाय विदेशीय-निवेशं आकर्षयिष्यति, वर्तमानकाले दुर्बल-ए-शेयर-विपण्यस्य कृते एषा शुभसमाचारः अस्ति, ए-शेयर-बाजारे किञ्चित् पुनः उत्थापनं च प्रवर्धयितुं साहाय्यं करिष्यति |. (हे याङ्गः) २.
(अयं लेखः किमपि निवेशपरामर्शं न भवति)
चीनव्यापार दैनिकं बीजिंग दैनिकस्य, शङ्घाई प्रतिभूतिसमाचारस्य, दैनिक आर्थिकसमाचारस्य च आँकडानां संयोजनं करोति
प्रतिवेदन/प्रतिक्रिया