समाचारं

कर्मचारी "बहानापत्राणि लम्बयन्ति"? अति-उच्च-विपणनं स्थगयितुं समयः अस्ति!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गु मिङ्ग् इति प्रसिद्धः चायब्राण्ड् सामाजिकमञ्चेषु एकं भिडियो स्थापितवान् यत् अनेकेषां कर्मचारिणां "अहं दोषी अस्मि" इति चिह्नैः थप्पड़ मारिताः सन्ति, येन उष्णविमर्शः उत्पन्नः। १८ सितम्बर् दिनाङ्कस्य अपराह्णे गुमिङ्ग् इत्यनेन क्षमायाचनावक्तव्यं जारीकृतं यत्, लघुवीडियोमञ्चे "कुक्कुरस्य चाटनापराधः" "डबलकपधारकहस्तकपाटाः" इति विचारान् संयुक्तरूपेण आकर्षयन् गुआङ्गडोङ्गशाखायाः खातेन एषः भिडियो निर्मितः भण्डारकार्यदृश्येन सह, तथा च शाखाकर्मचारिभिः निर्मितः आसीत् तथा च भण्डारकर्मचारिणः अभिनयं कृतवन्तः, चलच्चित्रं च कृतवन्तः। अयं भिडियो अलमारयः निष्कासितः अस्ति, भविष्ये प्रचारनियोजनं अधिकं विवेकपूर्णं भविष्यति इति उक्तम्।

उपभोक्तृणां समीपं गत्वा ध्यानं आकर्षयितुं हास्यविपणनपद्धतीनां उपयोगं कर्तुम् इच्छन्तः ब्राण्ड्-समूहाः किमपि दोषं नास्ति । परन्तु अस्मिन् समये गु मिङ्ग् इत्यनेन "अमूर्ततायाः सह क्रीडितुं" विविधाः तथाकथिताः "अनुपलब्धाः तृणाः" तथा "नट्स् न स्थापयित्वा" इत्यादीनां कार्यदोषाणां उपयोगः कृतः, येन वास्तवतः जनाः असहजतां अनुभवन्ति स्म एतत् कदमः "क्रीडा-युक्तिः" इति स्तरात् परं गत्वा कर्मचारिणां व्यक्तिगत-गौरवस्य अपमानं करोति इति शङ्का वर्तते । मम देशस्य विज्ञापनकानूने निर्धारितं यत् विज्ञापनेन "सामाजिकस्थिरतां बाधितुं, सामाजिकजनहितं हानिं कर्तुं", "सामाजिकजनव्यवस्थायां बाधां कर्तुं वा उत्तमसामाजिकरीतिरिवाजानां उल्लङ्घनं न कर्तव्यम्" इति

अन्तिमेषु वर्षेषु गु मिङ्ग् एव "युक्तिक्रीडायां" संलग्नः नास्ति । "are you going to make a date" इत्यादिभिः नेत्रयोः आकर्षकशब्दैः सह मसालेदारस्य बारस्य पैकेजिंग् तः आरभ्य, यौन-सूचक-प्रति-युक्तस्य दधि-ब्राण्डस्य नूतन-उत्पाद-पोस्टर-पर्यन्तं, जीवनशैली-परिचर्या-ब्राण्ड्-इत्यस्य विज्ञापन-वीडियो-विमोचनं यावत्, यः महिलानां सुरक्षायाः उपहासं करोति,... महिलानां रूपस्य अपमानं करोति... ब्राण्ड मार्केटिंग् यातायातस्य कृते अस्ति सीमापारविपणनम्, यत् प्रतिकूलम् अस्ति।

अन्तिमविश्लेषणे, भवेत् तत् रचनात्मकं नौटंकी वा हास्यप्रधानं "मीम" वा, नवीनतां प्रभावशीलतां च अनुसृत्य, निगमस्य ब्राण्ड् विपणनेन सामाजिकदायित्वं मनसि स्थापयितव्यं, नैतिकतायाः कानूनस्य च तलरेखायाः सख्यं पालनं करणीयम्, ब्राण्डप्रतिबिम्बं प्रतिस्पर्धां च वर्धयितव्यम् सम्यक् अवधारणाभिः सह, उपभोक्तृणां उपरि विजयं च। यदि भवन्तः अधिकं बलं प्रयुञ्जते तर्हि प्रतिक्रियायाः सावधानाः भवन्तु!